समाचारं

ओलाडे : "हार्ड टेक्नोलॉजी" एकाधिकारं भङ्गयति तथा च व्यापकविपण्यस्य स्वागतार्थं अनुसंधानविकासं वर्धयति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Alade/Photo provided by Chen Jinxing/मानचित्रकला

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता वु झी

मोबाईलफोनतः, सङ्गणकात्, दूरदर्शनात् आरभ्य कारपर्यन्तं प्रायः सर्वत्र प्रदर्शनानि सन्ति । लघुपर्देषु जनाः प्रकाशस्य तेजस्वी परिवर्तनं ज्ञात्वा सूचनां प्राप्नुवन्ति । अन्तिमेषु वर्षेषु उत्तमप्रदर्शनप्रभावयुक्ताः, हल्के, तन्तुयुक्ताः अन्ये च लक्षणयुक्ताः OLED (जैविकप्रकाश-उत्सर्जक-डायोड्)-पर्देषु क्रमेण विभिन्नेषु इलेक्ट्रॉनिक-उत्पादेषु लोकप्रियाः अभवन्, येन उपभोक्तृभ्यः उत्तमः अनुभवः प्राप्यते

वस्तुतः कतिपयवर्षेभ्यः पूर्वं OLED-पर्देषु उच्चस्तरीय-इलेक्ट्रॉनिक-उत्पादानाम् अनन्यः आसीत्, अधिकांशः निर्मातारः केवलं प्रमुख-माडल-मध्ये एव तान् उपयुज्यन्ते स्म । उच्चस्तरीयतः ओएलईडी-पर्देषु लोकप्रियतां प्रति गमनस्य पृष्ठतः ओएलईडी-प्रौद्योगिक्याः उत्पादानाञ्च द्रुतगतिना उन्नयनं पुनरावृत्तिः च अस्ति, तथैव पैनल-प्रदर्शन-उद्योगशृङ्खलायाः अपस्ट्रीम-डाउनस्ट्रीम-योः संयुक्तप्रयत्नस्य परिणामः अपि अस्ति जिलिन्-नगरस्य विज्ञान-प्रौद्योगिकी-नवाचार-बोर्ड-कम्पनी आओलाइड् (६८८३७८) प्रमुखेषु खिलाडिषु अन्यतमः अस्ति ।

सम्प्रति ओएलईडी-पैनलस्य मुख्यधारा-उत्पादन-प्रौद्योगिकी-मार्गः वैक्यूम-वाष्पीकरणम् अस्ति । एषा पद्धतिः वाष्पीकरणयन्त्रस्य वैक्यूमवातावरणे वाष्पीकरणस्रोतद्वारा कार्बनिकप्रकाशनिर्गमद्रव्यं तापयितुं वाष्पीकरणं च भवति, येन ओएलईडी-उपस्तरस्य उपरि सुचारुतया वाष्पीकरणं कर्तुं शक्यते वाष्पीकरणस्रोतः वाष्पीकरणयन्त्रस्य मूलघटकः भवति, तस्य कार्यक्षमता वाष्पीकरणप्रक्रियायां लेपनस्य स्थूलतां एकरूपतां च निर्धारयति

ओएलईडी उपकरणोद्योगे उच्चाः तान्त्रिकबाधाः सन्ति । २०१७ तमस्य वर्षस्य अक्टोबर्-मासे षष्ठ-पीढीयाः AMOLED (लचीला)-पैनल-उत्पादन-रेखायाः कृते Already इत्यनेन स्वतन्त्रतया विकसितस्य रेखीय-वाष्पीकरण-स्रोत-उपकरणस्य सफलतापूर्वकं सामूहिक-उत्पादनं जातम् एतावता, OLED अद्यापि वाष्पीकरणस्रोतानां एकमात्रः घरेलुनिर्माता अस्ति, मम देशस्य OLED पैनल-उद्योगस्य प्रमुखघटकानाम् स्थानीयकरणस्य साक्षात्कारे सहायतां करोति तथा च घरेलु-6-पीढीयाः AMOLED-उत्पादन-रेखायाः "अटित-गर्दन"-तकनीकी-समस्यायाः समाधानं करोति

अद्यतने एव सिक्योरिटीज टाइम्स् "ईशानपूर्वचीने उच्चस्तरीयसाधननिर्माणउद्योगस्य नमूनानां अन्वेषणम्" इति साक्षात्कारदलेन शङ्घाईनगरस्य जिनशानमण्डले अलायड् इत्यस्य उत्पादनस्य आधारस्य भ्रमणं कृत्वा अस्याः "कठिनप्रौद्योगिकी"कम्पन्योः "कठिनशक्तिः" स्थले एव अनुभविता

"भापित" OLED पटल

OLED तृतीयपीढीयाः प्रदर्शनप्रौद्योगिकी अस्ति, पारम्परिकद्रवस्फटिकप्रदर्शनप्रौद्योगिक्याः तुलने OLED इत्यत्र पतले तथा हल्के उपकरणे, उच्चविपरीततायाः, न्यूनशक्तिखपतस्य च लाभाः सन्ति विशेषतः OLED इत्यस्य लचीलप्रदर्शनस्य साकारीकरणस्य लाभः अस्ति वर्तमान मुख्यधाराप्रदर्शनप्रौद्योगिकीषु द्रुततरं वर्धमानं विपण्यं , सर्वोत्तमप्रयोगसंभावनाभिः सह मार्गेषु अन्यतमः।

प्रकाशं उत्सर्जयितुं पृष्ठप्रकाशानां उपरि अवलम्बन्ते ये LCD-पर्देषु विपरीतम्, OLED प्रदर्शनं सक्रियप्रकाश-उत्सर्जक-प्रदर्शन-प्रौद्योगिकी अस्ति । अस्य सक्रियप्रकाशनिर्गमनस्य रहस्यं उपधातुसङ्गतस्य कार्बनिकप्रकाशनिर्गमद्रव्यस्य कृशस्तरः अस्ति । यदा तेषु विद्युत्प्रवाहः गच्छति तदा एतानि पदार्थानि प्रकाशं उत्सर्जयितुं प्रदर्शनकार्यं कर्तुं च शक्नुवन्ति ।

सम्प्रति मुख्यधारायां ओएलईडी-पैनल-निर्माणे वैक्यूम-वाष्पीकरणस्य उपयोगः भवति । अर्थात् शून्यवाष्पीकरणयन्त्रे कार्बनिकप्रकाशनिर्वाहकं वाष्पीकरणस्रोतेन सह तापनेन वाष्पीकरणं कृत्वा उपस्तरस्य उपरि निक्षिप्तं भवति

वैक्यूम-वाष्पीकरणयन्त्रे वैक्यूम-निष्कासन-प्रणाली, वैक्यूम-कक्षः च भवति । ओलाडे इत्यस्य कार्यशालायां सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददाता तस्य दलेन सह वैक्यूम-कक्षस्य "वास्तविकशरीरम्" दृष्टवान् एकः वैक्यूम-कक्षः कतिपयान् मीटर्-उच्चः भवति, "धातुगृहम्" इव दृश्यते अवगम्यते यत् षष्ठपीढीयाः AMOLED-पैनल-उत्पादन-रेखा प्रायः बहु-वैक्यूम-गुहाभिः युक्ता भवति, तस्याः परिमाणे च अतीव विशाला भवति ।

विशालशून्यकक्षस्य विपरीतम् कार्बनिकप्रकाशनिर्वाहकसामग्रीणां तापनार्थं प्रयुक्ताः वाष्पीकरणस्रोताः बहु लघुः भवन्ति । कार्यशालायां संवाददाता तस्य दलेन सह अलायड् द्वारा विकसितं वाष्पीकरणस्रोतसाधनं दृष्टवान् यत् इदं 2 मीटर् तः न्यूनं आयताकारं खांचेसंरचना अस्ति। यदा वाष्पीकरणस्रोतः वाष्पीकरणे आगत्य आगत्य गच्छति तदा कार्बनिकपदार्थः उपरितन-उपस्तरस्य उपरि समानरूपेण वाष्पीकरणं भवति ।

वाष्पीकरणस्य स्रोतः गुरुः नास्ति, आओलैड्-संस्थायाः अध्यक्षस्य ज़ुआन् जिङ्ग्क्वान् इत्यस्य वचनेषु द्वौ प्रौढौ "तत् वहितुं" शक्नुवन्ति । परन्तु एषः एव लघुः उपकरणः न केवलं वाष्पीकरणयन्त्रस्य मूलघटकः अस्ति, अपितु विदेशीयनिर्मातृभिः चिरकालात् एकाधिकारः अपि कृतः अस्ति, मम देशस्य ओएलईडी-पैनल-उद्योगस्य कृते अड़चनं जातम् |.

ज़ुआन् जिंग्क्वैन् इत्यनेन सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे उक्तं यत् प्रारम्भिकेषु वर्षेषु मूल-प्रौद्योगिकीभिः सह केचन विदेशीयाः निर्मातारः घरेलु-पैनल-कम्पनीषु उच्चगुणवत्तायुक्तानि वाष्पीकरण-यन्त्राणि, वाष्पीकरण-स्रोतानि च क्रेतुं कष्टानि अभवन्, येन प्रत्यक्षतया सुधारणे कष्टं जातम् फलक उत्पादन उपज। २०१२ तमे वर्षे घरेलुपैनल-उद्योगस्य दुविधायाः विषये ज्ञात्वा ज़ुआन् जिंग्क्वान् स्वस्य दलस्य नेतृत्वं कृत्वा वाष्पीकरण-उपकरणानाम् अनुसन्धानं विकासं च आरब्धवान्

वाष्पीकरणस्रोतानां एकमात्रः घरेलुनिर्माता

२००५ तमे वर्षे स्थापिता ओएलईडी प्रारम्भे ओएलईडी प्रकाशकसामग्रीणां अनुसन्धानविकासाय प्रतिबद्धा अस्ति कार्बनिकप्रकाश-उत्सर्जकसामग्रीषु गहनसञ्चयः अपि एव ओएलईडी-संस्थायाः वाष्पीकरणस्रोतानां अनुसन्धानविकासयोः सफलतां प्राप्तुं साहाय्यं कृतवान्

ज़ुआन् जिंग्क्वान् इत्यनेन सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे उक्तं यत् वाष्पीकरणस्रोतस्य कार्यप्रदर्शनस्य विचारार्थं सूचकाः वाष्पीकरणस्य एकरूपता, लेपनस्य मोटाई, निरन्तरवाष्पीकरणसमयः, सामग्रीयाः उपयोगः इत्यादयः सन्ति मुख्यधारायां AMOLED पटलेषु कार्बनिकसामग्रीणां दशाधिकस्तरस्य वाष्पीकरणस्य आवश्यकता भवति वाष्पीकरणस्रोते, तापमानसेटिंग्स्, नोजलस्य कोणाः इत्यादिषु प्रयुक्ताः पदार्थाः वाष्पीकरणप्रभावं प्रभावितं करिष्यन्ति, येन प्रकाशमानदक्षतां, प्रदर्शनवर्णः, तथा च प्रभाविताः भविष्यन्ति पटलस्य उपजदरः।

"केवलं ये कम्पनयः कार्बनिकप्रकाश-उत्सर्जक-सामग्रीणां कार्यक्षमतायाः विषये सम्यक् शोधं कृतवन्तः ते एव यथार्थतया वाष्पीकरण-स्रोतानां विकासं कर्तुं शक्नुवन्ति।"

२०१२ तमे वर्षे एलायड् इत्यनेन सामग्री, उपकरणं, यन्त्राणि, विपणनम् इत्यादिषु पक्षेषु कम्पनीयाः मूलकर्मचारिणः एकत्रिताः येन अनुसन्धानविकासदलस्य स्थापना कृता तथा च वाष्पीकरणस्रोतविकासपरियोजना आरब्धा वर्षाणां परिश्रमस्य अनन्तरं षष्ठपीढीयाः रेखावाष्पीकरणस्रोतस्य डिजाइनं कृत्वा आधिकारिकतया २०१७ तमस्य वर्षस्य अक्टोबर्-मासे उत्पादनं कृतम् ।

ओएलईडी इत्यस्य सफलतायाः कारणात् विदेशीय-तकनीकी-बाधाः भग्नाः अभवन् तथा च घरेलु-६-पीढीयाः एमोलेड्-उत्पादन-रेखानां "अटक-गर्दन"-तकनीकी-समस्यायाः समाधानं कृतम् २०१८ तमे वर्षे ओलाडे इत्यस्य वाष्पीकरणस्रोतसाधनेन १५६ मिलियन युआन् राजस्वं प्राप्तम् । अन्तिमेषु वर्षेषु, 6th-पीढीयाः AMOLED रेखीयवाष्पीकरणस्रोतेषु यत् घरेलुपैनलनिर्मातृभिः बोलीक्रयणं च कृतम्, OLED एकमात्रः घरेलुसप्लायरः अस्ति, तस्य विपण्यभागः च दीर्घकालं यावत् प्रथमस्थाने अस्ति

Aolaide इत्यस्य वाष्पीकरणस्य स्रोतः सामूहिकनिर्माणे स्थापितः इति ७ वर्षाणि अभवन् यत् कम्पनीयाः उपकरणानां बहवः कार्यप्रदर्शनसूचकाः अद्यापि अग्रणीः सन्ति "वयं वाष्पीकरणस्य मोटाईयाः एकरूपतायाः च दृष्ट्या नैनोमीटर्-स्तरीयं परिशुद्धतां प्राप्तुं शक्नुमः; निरन्तरम् वाष्पीकरणम् वयं दशदिनाधिकं यावत् न बन्दं कृत्वा २६० घण्टापर्यन्तं स्थिरवाष्पीकरणं प्राप्तुं शक्नुमः "पैनलनिर्मातृणां कृते एतस्य अर्थः अधिकः उत्पादनस्य उपजः कार्यक्षमता च।"

कठिनतमं “अस्थि” दारयन् २.

प्रदर्शनप्रौद्योगिकी तीव्रगत्या विकसिता अस्ति। प्रारम्भिकेषु दिनेषु लोकप्रियाः प्लाज्मा-प्रदर्शनानि आरभ्य, दशवर्षपूर्वं "उच्च-अन्तस्य पर्यायवाची" इति गण्यन्ते स्म एलसीडी-प्रदर्शनानि यावत्, अधुना द्रुतगत्या प्रवेशं कुर्वन्तः ओएलईडी-प्रदर्शनानि यावत्, प्रदर्शनप्रौद्योगिकीः कूर्दनैः उन्नतिं कृतवती अस्ति गतकेषु दशकेषु। प्रौद्योगिकी पुनरावृत्तिः साधारणग्राहकानाम् कृते उत्तमः अनुभवः इति अर्थः, तथा च उद्योगशृङ्खलायाः उपरितः अधः च "पृष्ठतः पतित्वा समाप्तुं" दबावं जनयति

ज़ुआन् जिंग्क्वान् इत्यनेन सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे उक्तं यत् ओलाडे बहुवर्षेभ्यः “गभीरं छिद्रं खनित्वा व्यापकरूपेण धान्यसञ्चयम्” इति व्यावसायिकरणनीतिं दृढतया कार्यान्वितवान् अस्ति "कम्पनीयाः सामग्री-उपकरण-मॉड्यूल्-एकाधिकारं भङ्गं कृत्वा तेषां तकनीकीरूपेण पुनरावृत्तिः सहितुं अर्हति। अस्य कृते अस्माकं स्वस्य लाभं निर्मातुं लाभप्रद-परियोजनासु परिश्रमं निरन्तरं कर्तुं आवश्यकम् अस्ति।

एलाइड् इत्यस्य मुख्यव्यापारद्वये उच्चाः तकनीकीसीमाः सन्ति । तेषु "लुङ्के" द्वारा गणितानां कार्बनिकप्रकाश-उत्सर्जकसामग्रीणां तकनीकी-दहलीजाः उच्च-पेटन्ट-बाधाः, कठिन-अनुसन्धानं विकासं च, टर्मिनल-सामग्रीणां कृते उच्च-शुद्धतायाः आवश्यकताः, जटिल-उत्पादन-प्रक्रियाः च सन्ति, यदा तु वाष्पीकरण-स्रोतानां तकनीकी-दहलीजाः उच्च-तकनीकी-बाधाः सन्ति , बृहत् अनुसंधान एवं विकास निवेश, तथा विनिर्माण परिशुद्धता।

स्वस्य प्रौद्योगिकी नेतृत्वं निर्वाहयितुम् अलायड् इत्यनेन अन्तिमेषु वर्षेषु अनुसंधानविकासनिवेशस्य उच्चतीव्रता निर्वाहिता अस्ति । २०२३ तमे वर्षे कम्पनीयाः अनुसंधानविकासनिवेशः १२२ मिलियन युआन् यावत् भविष्यति, यत् परिचालन-आयस्य २३.६४% भागं भवति । इदं निवेश-अनुपातं उद्योगस्य औसतं अतिक्रमति, तथा च विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डले न्यूनतया प्रभावशालिनी नास्ति, यत् “अनुसन्धान-विकास-उच्चभूमि” इति नाम्ना प्रसिद्धम् अस्ति ।

पूर्ववित्तीयप्रतिवेदनानि दर्शयन्ति यत् ओएलईडी-संस्थायाः प्रतिवर्षं २० तः अधिकाः शोधपरियोजनाः प्रचलन्ति । २०२३ तमे वर्षे कम्पनी ओएलईडी-प्रदर्शनस्य परितः २६ यावत् अनुसंधानविकास-प्रकल्पान् करिष्यति । २०२३ तमस्य वर्षस्य अन्ते ओलाडे इत्यनेन कुलम् ७९९ आविष्कार-पेटन्ट्-आवेदनं कृतम् अस्ति, कुलम् ३२५ आविष्कार-पेटन्ट्-पत्राणि च प्राप्तानि ।

Xuan Jingquan इत्यनेन Securities Times इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् कम्पनीयाः वर्तमानस्य शोधस्य विकासस्य च सारांशः द्वयोः प्रमुखयोः दिशायोः कर्तुं शक्यते : सामग्रीः उपकरणं च। सामग्रीनां दृष्ट्या वयं "पुनरावृत्तिः" प्लस् "वृद्धिः" इति विकासलक्ष्याणां पालनम् कुर्मः तथा च उत्पादनरेखायाः वेदनाबिन्दून् समाधानं कुर्मः स्थानीयकरणप्रतिस्थापनप्रक्रियायाः त्वरणेन सह कम्पनीनाधारितसामग्रीणां अग्रिमपीढीं सक्रियरूपेण विन्यस्तवती अस्ति विद्यमानसामग्रीणां पुनरावर्तनीय-अद्यतन-विषये।

उपकरणानां दृष्ट्या कम्पनी उच्च-पीढी-वाष्पीकरण-स्रोतानां प्रौद्योगिकी-विकासे केन्द्रीभूता अस्ति, उद्योग-विकास-प्रवृत्तिभिः सह मिलित्वा सिलिकॉन्-आधारित-ओएलईडी-वाष्पीकरण-यन्त्राणि, पेरोव्स्काइट्-वाष्पीकरण-यन्त्राणि च नियोजितवती अस्ति वाष्पीकरणस्रोत-उत्पादानाम् तकनीकीलाभानां आधारेण ओलाडे इत्यनेन पूर्वं लघुवाष्पीकरणयन्त्राणां पेरोव्स्काइट्-उपकरणानाम् अग्रे विकासाय तान्त्रिक-आधाररूपेण एतस्य उपयोगः कृतः कम्पनी लघुवाष्पीकरणसाधनस्य द्वौ खण्डौ वितरणं सम्पन्नवती, पेरोव्स्काइट् उपकरणस्य समग्रं डिजाइनं सम्पन्नम्, आद्यरूपनिर्माणं च प्रचलति इति कथ्यते

"स्थापनात् आरभ्य ओएलईडी कठिनप्रौद्योगिक्याः उपरि अवलम्बते, निजीप्रौद्योगिकीकम्पनयः च 'कठिनं किन्तु समीचीनकार्यं' कर्तुं प्रयतन्ते।" Xuan Jingquan इत्यनेन स्पष्टतया उक्तं यत् वास्तविकप्रौद्योगिकीसंशोधनविकासः न केवलं कठिनः, अपितु तस्य उच्चजोखिमः अपि अस्ति असफलता। परन्तु आगामिषु कतिपयेषु वर्षेषु कम्पनीयाः अनुसंधानविकासनिवेशः न्यूनः न भविष्यति, वर्तमानकाले विकासाधीनप्रौद्योगिकीषु सफलतां प्राप्तस्य अनन्तरं प्रौद्योगिकीलाभान् निर्वाहयितुम् अधिकानि नवीनपरियोजनासंशोधनं भविष्यति इति अपेक्षा अस्ति।

व्यापकं विपण्यं मिलतु

२०१७ तमे वर्षे एप्पल् प्रथमवारं प्रथमवारं पूर्णपर्दे मोबाईलफोने iPhone X इत्यस्मिन् OLED प्रदर्शनस्य उपयोगं कृतवान् । सम्प्रति एप्पल् इत्यनेन प्रक्षेपिताः सर्वेऽपि प्रमुखाः मोबाईल्-फोनाः OLED-स्क्रीन्-इत्यस्य उपयोगं कुर्वन्ति । तदतिरिक्तं एप्पल् इत्यनेन अस्मिन् वर्षे प्रारम्भं कृतं iPad Pro टैब्लेट् सङ्गणकं प्रथमवारं OLED प्रदर्शनेन अपि सुसज्जितम् ।

एप्पल्-संस्थायाः ओएलईडी-पर्देषु प्रयोगः ओएलईडी-इत्यस्य विकासस्य अनुप्रयोगस्य च सूक्ष्मविश्वः अस्ति । अन्तिमेषु वर्षेषु प्रौद्योगिक्याः परिपक्वतायाः व्ययस्य न्यूनतायाः च कारणेन ओएलईडी इत्यस्य अनुप्रयोगपरिदृश्यानि विपण्यसीमाश्च निरन्तरं विस्तारिताः सन्ति लघु-आकारस्य मोबाईल-फोन-स्क्रीनात् आरभ्य OLED क्रमेण बृहत्-आकारस्य टैब्लेट्, नोटबुक-स्क्रीन् इत्यादिषु अनुप्रयोगक्षेत्रेषु विस्तारं प्राप्नोति ।

मार्केट रिसर्च संस्थायाः CINNO Research इत्यस्य आँकडानुसारं २०२३ तमे वर्षे AMOLED स्मार्टफोनपैनलस्य वैश्विकबाजारस्य प्रेषणं प्रायः ६९ कोटि यूनिट् भविष्यति, यत् वर्षे वर्षे १६.१% वृद्धिः भविष्यति स्मार्टफोनेषु OLED इत्यस्य प्रवेशदरः २०१८ तमे वर्षे ३०% तः न्यूनात् २०२३ तमे वर्षे ४८% यावत् वर्धितः, २०२४ तमे वर्षे च प्रवेशस्य दरः ५५% यावत् वर्धते इति अपेक्षा अस्ति

यथा यथा मार्केट्-माङ्गं वर्धते तथा तथा हेड-पैनल-निर्मातृभिः बृहत्तर-आकार-अधिक-उत्पाद-दक्षता-युक्तेषु उच्च-पीढी-ओएलईडी-उत्पादन-रेखासु स्वनिवेशं त्वरितम् अस्ति सार्वजनिकप्रतिवेदनानुसारं चीनस्य प्रथमस्य ८.६-पीढीयाः एमोलेड्-उत्पादन-रेखा-परियोजनायाः निर्माणे बीओई-संस्थायाः ६३ अरब-युआन्-निवेशः पूर्वमेव प्रचलति अन्ये निर्मातारः अपि सज्जतां कुर्वन्ति ।

उच्च-पीढीयाः उत्पादनरेखाः बृहत्तर-उपस्तरानाम् अनुरूपाः सन्ति, यस्य अर्थः उच्चतर-प्रक्रिया-कठिनता अपि भवति । "यथा यथा उपस्तरस्य आकारः वर्धते तथा तथा कार्यतन्त्रं तथैव तिष्ठति, परन्तु प्रसंस्करणं अधिकाधिकं कठिनं भवति। उदाहरणार्थं, वयं बृहत्तरे क्षेत्रे वाष्पीकरणस्य एकरूपतां कथं प्राप्तुं शक्यते इति विषये बहु अनुकूलनं शोधं च कृतवन्तः, तथा च वयं प्रौद्योगिक्यां महतीं प्रगतिम् अकरोम, तान्त्रिकबाधाः अपि अधिकाः सन्ति” इति ज़ुआन् जिंग्क्वान् अवदत्।

अवगम्यते यत् OLED इत्यनेन ८.६-पीढीयाः AMOLED रेखीयवाष्पीकरणस्रोतस्य आद्यरूपनिर्माणं सम्पन्नं कृतम् अस्ति तथा च वर्तमानकाले ८ पीढीयाः रेखानिर्माणस्य आगामिपरिणामस्य कृते तकनीकीभण्डारं सज्जीकर्तुं कार्यप्रदर्शनस्य पैरामीटर् परीक्षणं च मार्केटविकासं च कुर्वन् अस्ति कम्पनीयाः प्रारम्भिकगणनानुसारं ८ पीढीयाः वाष्पीकरणस्रोतस्य विपण्यस्य आकारः २ अरबतः ३ अरबपर्यन्तं युआन् यावत् भविष्यति इति अपेक्षा अस्ति षष्ठपीढीरेखायां वर्तमाननिवेशः अन्तिमपदे प्रवेशं कृत्वा ८ पीढीरेखा ओलाडे कृते नूतनव्यापारवृद्धिं प्रदास्यति इति अपेक्षा अस्ति।

उपकरणानां अतिरिक्तं जैविकप्रकाश-उत्सर्जकसामग्रीणां लाभः अपि ओएलईडी-विपण्यमागधायां वृद्ध्या भविष्यति । ओलाडे इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् विगतवर्षद्वये कम्पनीयाः जैविकप्रकाश-उत्सर्जकसामग्रीव्यापारे स्वस्य मात्रायां महती वृद्धिः अभवत् । २०२३ तमे वर्षे कम्पनीयाः जैविकप्रकाश-उत्सर्जकसामग्रीणां ३१८ मिलियन-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे प्रायः ५०% वृद्धिः अभवत्, विक्रयमात्रायां च वर्षे वर्षे ४३.९% वृद्धिः अभवत्

"कम्पनीयाः अन्तिमेषु वर्षेषु प्रकाशमानसामग्रीणां वर्धितायाः मात्रायाः लाभः अभवत्। तदतिरिक्तं अधःप्रवाहनिर्मातृणां स्थानीयकरणस्य दरः समग्रतया सुधरति। घरेलुसामग्रीणां उपयोगेन उत्पादनव्ययस्य अपि न्यूनीकरणं कर्तुं शक्यते टाइम्स।

अवगम्यते यत् प्रकाशमानसामग्रीणां अतिरिक्तं ओएलईडीद्वारा स्वतन्त्रतया विकसितानि "ओएलईडी पतलीपटलपैकेजिंगसामग्री" अधःप्रवाहसपाटपटलनिर्मातृभ्यः बैचरूपेण आपूर्तिः कृता अस्ति, येन अस्य उत्पादस्य घरेलुप्रतिस्थापनस्य साक्षात्कारः कृतः कम्पनी (OLED display process Photoresist) अपि अधःप्रवाहनिर्मातृभिः सामूहिकनिर्माणपरीक्षणं उत्तीर्णं कृतवती अस्ति तथा च बैचरूपेण आपूर्तिः भवति ।

अन्तिमेषु वर्षेषु मम देशस्य प्यानल-उद्योगस्य विकासः सर्वेषां कृते स्पष्टः अस्ति । परन्तु मम देशस्य पटलप्रदर्शन-उद्योगस्य अपस्ट्रीम-सामग्री-उपकरणक्षेत्रेषु अद्यापि घरेलु-प्रतिस्थापनस्य बहु स्थानं वर्तते इति ज़ुआन्-जिंग्क्वान्-इत्यनेन स्पष्टतया स्वीकृतम् |. "ओलाडे सामग्रीनां उपकरणानां च क्षेत्रे मूलमुख्यप्रौद्योगिकीनां शोधं निरन्तरं करिष्यति, विशेषज्ञतायाः नूतनविकासमार्गस्य अनुसरणं करिष्यति, तकनीकीभण्डारं निरन्तरं वर्धयिष्यति, तथा च नूतनगुणवत्तायुक्तस्य उत्पादकतायां योगदानं करिष्यति।