समाचारं

लैटिन-अमेरिका-देशस्य ई-वाणिज्य-विपण्यस्य महती वृद्धिः अभवत् (अन्तर्राष्ट्रीय-दृष्टिकोणः)

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता शि युआनहाओ

अन्तिमेषु वर्षेषु लैटिन-अमेरिकादेशे ई-वाणिज्य-विपण्ये तीव्रवृद्धिः दृश्यते । ऑनलाइन-भुगतान-मञ्चेन "PayU" इत्यनेन प्रकाशितेन "2023 लैटिन-अमेरिका-ई-वाणिज्य-रिपोर्ट्" इत्यनेन सूचितं यत् अन्तर्जाल-लोकप्रियतायाः आर्थिकवृद्धेः च इत्यादिभिः कारकैः चालितः लैटिन-अमेरिका विश्वस्य ई-वाणिज्यस्य कृते द्रुततरं वर्धमानक्षेत्रेषु अन्यतमं जातम् . सांख्यिकीजालस्थले Statista इत्यस्य अन्तर्गतं "Digital Market Watch" इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् लैटिन-अमेरिकादेशे ई-वाणिज्य-बाजार-विक्रयः २०२३ तमे वर्षे ११७ अरब अमेरिकी-डॉलर्-अधिकः भविष्यति, वर्षे वर्षे ३०% वृद्धिः, विक्रयः च यावत् भविष्यति इति अपेक्षा अस्ति २०२८ तमे वर्षे २०५ अब्ज अमेरिकीडॉलर् । बाजारसंशोधनसङ्गठनः "अन्तःस्थबुद्धिः" भविष्यवाणीं करोति यत् क्षेत्रस्य ई-वाणिज्यबाजारविक्रयः २०२४ तः २०२७ पर्यन्तं द्वि-अङ्कीयवृद्धिं निरन्तरं निर्वाहयिष्यति

विपण्यक्षमता निरन्तरं मुक्तं भवति

लैटिन-अमेरिका-कैरिबियन-देशयोः संयुक्तराष्ट्रसङ्घस्य आर्थिक-आयोगस्य प्रतिवेदने दर्शितं यत् ब्राजील्-मेक्सिको-देशयोः लैटिन-अमेरिका-देशस्य मुख्यानि ई-वाणिज्य-बाजाराणि सन्ति, येषु क्षेत्रे विपण्य-भागस्य ५०%-६०% भागः अस्ति Statista इत्यस्य भविष्यवाणी अस्ति यत् ब्राजीलस्य खुदरा-ई-वाणिज्यस्य राजस्वं २०२८ तमे वर्षे ६६.०६ अब्ज अमेरिकी-डॉलर् यावत् भविष्यति, मेक्सिको-देशस्य ई-वाणिज्य-विपण्य-आयः २०२९ तमे वर्षे ६४.९७ बिलियन अमेरिकी-डॉलर् यावत् भविष्यति "डिजिटल मार्केट वॉच" इत्यनेन दर्शितं यत् ब्राजील्, मेक्सिको च लैटिन-अमेरिकायां ई-वाणिज्य-विपण्यस्य विकासस्य अग्रणीः एव तिष्ठतः ।

२०२४ तमे वर्षे प्रथमत्रिमासे ब्राजीलस्य कुलखुदराविक्रयस्य प्रायः १६% भागः ऑनलाइन-चैनेल्-माध्यमेन अभवत् । ब्राजीलस्य ई-वाणिज्यसङ्घस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे ब्राजीलस्य खुदरा ई-वाणिज्यस्य राजस्वं १८५.७ अरब रियल (१ रियलः प्रायः १.३१ युआन्) यावत् भविष्यति, ऑनलाइन उपभोक्तृणां संख्या ८७.८ मिलियनं यावत् भविष्यति, आदेशस्य मात्रा ३९५ भविष्यति मिलियनं प्रत्येकस्य आदेशस्य राशिः R$ 470 आसीत्, यत् 2022 तमस्य वर्षस्य तुलने महती वृद्धिः आसीत् । एजन्सी इत्यस्य पूर्वानुमानस्य अनुसारं ब्राजीलस्य खुदरा ई-वाणिज्यस्य राजस्वं २०२४ तमे वर्षे २०० अरब रियल् अधिकं भविष्यति, तथा च ऑनलाइन उपभोक्तृणां संख्या ९ कोटिभ्यः अधिका भविष्यति

मेक्सिकोदेशस्य अन्तर्जालविक्रयसङ्घस्य आँकडानुसारं २०२३ तमे वर्षे देशस्य ई-वाणिज्यविक्रयः ६५८.३ अरब मेक्सिको पेसो (१ युआन् २.४७ मेक्सिको पेसो इत्यस्य बराबरः) यावत् भविष्यति, यत् वर्षे वर्षे २४.६% वृद्धिः अस्ति उपभोक्तारः ६९.५ मिलियनं यावत् भविष्यन्ति, येन कुलजनसंख्यायाः आर्धाधिकं भागः भवति । अन्तर्राष्ट्रीयबाजारसंशोधनसङ्गठनः "अनुसन्धानं बाजारं च" भविष्यवाणीं करोति यत् २०२४ तः २०२८ पर्यन्तं मेक्सिकोदेशस्य ई-वाणिज्यबाजारव्यवहारस्य परिमाणस्य चक्रवृद्धिवार्षिकवृद्धिदरः ७.५३% भविष्यति इति अपेक्षा अस्ति तेषु सौन्दर्यं तथा व्यक्तिगत-सेवा-उत्पादाः उपभोक्तृ-इलेक्ट्रॉनिक्स् च द्रुततरं वर्धमानाः व्यापार-उपभोक्तृ-ई-वाणिज्य-विपण्य-खण्डाः सन्ति ।

अन्येषु लैटिन-अमेरिकादेशेषु ई-वाणिज्य-विपण्ये अपि भिन्न-भिन्न-वृद्धिः प्राप्ता अस्ति । कोलम्बिया-देशस्य ई-वाणिज्य-सङ्घेन प्रकाशितानि आँकडानि दर्शयन्ति यत् देशस्य ई-वाणिज्य-उद्योगः २०२३ तमे वर्षे प्रायः १२% वर्धते, २०२४ तमे वर्षे १७% वृद्धिः भविष्यति इति अपेक्षा अस्ति वाणिज्यसङ्घस्य अध्यक्षा मारिया फर्नाण्डा इत्यनेन उक्तं यत् देशस्य कुलखुदराविक्रयस्य २.५% भागः ई-वाणिज्यम् अस्ति, यत् नूतनमुकुटमहामारीतः पूर्वं १% इत्यस्य तुलने महती वृद्धिः अस्ति उरुग्वे-देशस्य ई-वाणिज्य-मञ्चेन "Fenicio" इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् उरुग्वे-देशस्य ई-वाणिज्य-विक्रयः २०२३ तमे वर्षे महामारी-पूर्वं सर्वोच्चस्तरं अतिक्रान्तवान् उरुग्वे-देशस्य ई-वाणिज्यसंस्थायाः अध्यक्षः मार्कोस् प्युएर्डन् इत्यनेन उक्तं यत् उरुग्वेदेशे ई-वाणिज्यस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत्, यत्र ५०% अधिकाः जनाः ऑनलाइन-शॉपिङ्ग् कर्तुं चयनं कुर्वन्ति, सीमापार-ई-वाणिज्यव्यापारस्य च अधिकं भागः अस्ति विपण्यभागस्य ४०% तः अधिकम् ।

"PayU" इति प्रतिवेदने सूचितं यत् वर्तमानकाले लैटिन-अमेरिकादेशे प्रायः ३० कोटिः ऑनलाइन-उपभोक्तारः सन्ति, २०२७ तमे वर्षे च एषा संख्या २०% अधिका वर्धयितुं शक्नोति । कम्पनीयाः लैटिन-अमेरिका-क्षेत्रस्य मुख्यकार्यकारी फेडेरिको बालिग् इत्यनेन उक्तं यत् महङ्गानि इत्यादीनां अल्पकालिक-आर्थिकदबावानां अभावेऽपि ई-वाणिज्यस्य निरन्तरविकासेन ई-वाणिज्यस्य उपभोक्तृसमूहानां विस्तारेण च लैटिनभाषायां ई-वाणिज्य-विपण्यक्षमता वर्तते अमेरिका मुक्तः एव भविष्यति।

नीतिसमर्थनं सुदृढं कृतम् अस्ति

अङ्कीयभुगतानपद्धतीनां लोकप्रियतायाः, सामाजिकमाध्यमानां विकासेन, उपभोक्तृव्यवहारस्य परिवर्तनेन च लैटिन-अमेरिकादेशे ई-वाणिज्यस्य विकासप्रवृत्त्या केचन नवीनाः लक्षणानि दर्शितानि सन्ति लैटिन-अमेरिकादेशस्य देशाः समये एव स्वनीतिषु समायोजनं कृतवन्तः, उद्योगस्य आधारभूतसंरचनायाः सक्रियरूपेण सुधारं कृतवन्तः, ई-वाणिज्य-विपण्यस्य विकासं च प्रवर्धितवन्तः

ब्राजीलदेशस्य "बिग् डाटा" इति कम्पनीद्वारा प्रकाशितेन "ब्राजील-देशस्य ई-वाणिज्य-अवलोकन" इति प्रतिवेदनेन ज्ञायते यत् ब्राजील्-देशे २०२३ तमे वर्षे १६.५% ऑनलाइन-भण्डारस्य संख्यायां वृद्धिः भविष्यति, १९ लक्षं यावत् भविष्यति प्रतिवेदने दर्शितं यत् ६५.६% विक्रेतारः डिजिटल-बटुकानि भुक्तिविधिरूपेण स्वीकृतवन्तः, प्रायः ३/४ ऑनलाइन-व्यापारिणः च स्वस्य ब्राण्ड्-विज्ञापनार्थं सामाजिक-माध्यमानां उपयोगं कुर्वन्ति कम्पनीयाः मुख्यकार्यकारी टोलन रोड्रीग्जः अवदत् यत् ई-वाणिज्य-उद्योगः विभिन्नेषु क्षेत्रेषु उपभोक्तृभ्यः विविधानि उत्पादानि, सेवाः, भुक्ति-विधयः च प्रदातुं शक्नोति, ब्राजीलस्य ई-वाणिज्य-विपण्यं च अधिकाधिकं विविधतां प्राप्नोति |.

मेक्सिकोदेशस्य ऑनलाइनविक्रयसङ्घः अद्यैव २०२३ तमे वर्षे देशस्य ई-वाणिज्यप्रवृत्तीनां सारांशं दत्तवान् । तेषु दीर्घकालीनसदस्यतावस्तूनाम् सेवानां च वृद्धिः, शॉपिंग-अनुभवस्य उन्नयनार्थं वर्चुअल्-वास्तविकता-प्रौद्योगिक्याः उपयोगः, ऑनलाइन-लाइव-इण्टरएक्टिव्-विक्रयः, सामाजिक-माध्यम-वीडियो-विपणनम् इत्यादयः देशस्य ई-वाणिज्य-विकासस्य नवीन-विशेषताः अभवन् संघेन सूचितं यत् ई-वाणिज्यविकासे नूतनानां प्रवृत्तीनां, नूतनानां प्रौद्योगिकीनां, नूतनानां मञ्चानां, नूतनानां पद्धतीनां च उपयोगेन, प्रभावीरूपेण ऑनलाइन-शॉपिङ्ग्-मध्ये उपभोक्तृणां सहभागिता वर्धिता अस्ति।

लैटिन-अमेरिका-देशस्य देशाः ई-वाणिज्य-विपण्ये भागं ग्रहीतुं अधिकानि कम्पनीनि सक्रियरूपेण प्रचारयन्ति । चिलीदेशेन २०२२ तमे वर्षे "चिली २०३५ डिजिटलरूपान्तरणरणनीतिः" प्रस्ताविता । 5G-जालस्य परिनियोजनस्य त्वरितीकरणस्य, अन्तर्जाल-कवरेजस्य वर्धनस्य च अतिरिक्तं, चिली-सर्वकारेण उत्पादनक्षेत्रस्य डिजिटल-रूपान्तरणस्य प्रवर्धनं लक्ष्यरूपेण समावेशितम् अस्ति, तथा च डिजिटल-समावेशी-वित्त-विकासस्य माध्यमेन ई-वाणिज्य-व्यापाराणां विकासं त्वरितुं उद्यमानाम् प्रचारं करोति . चिलीदेशस्य सैन्टियागो-वाणिज्यसङ्घस्य प्रमुखः कार्लोस् सबलेट् इत्यस्य मतं यत् यन्त्रशिक्षणं, दृश्यपरिचयः, सृजनशीलता, जननात्मककृत्रिमबुद्धिः इत्यादीनां नूतनानां प्रौद्योगिकीनां उद्भवेन प्रासंगिकाः अभ्यासकारिणः नूतनपरिस्थितौ निरन्तरं अनुकूलतां प्राप्तुं नूतनानां अनुप्रयोगं च वर्धयितुं प्रेरिताः सन्ति ई-वाणिज्ये प्रौद्योगिकयः .

कोलम्बियादेशस्य ई-वाणिज्यसङ्घः अवदत् यत् देशस्य ई-वाणिज्य-उद्योगस्य विकासाय एकः प्रमुखः आव्हानः सूक्ष्म-लघु-मध्यम-आकारस्य उद्यमानाम् अङ्कीकरणम् अस्ति, एषा महती, समयग्राही च प्रक्रिया अस्ति। सम्प्रति वाणिज्यसङ्घः लघुमध्यमसूक्ष्मउद्यमानां कृते योजनानां श्रृङ्खलां कार्यान्वयति यत् तेभ्यः डिजिटलमञ्चान् प्रदातुं शक्नोति, तत्सह, लघु, मध्यमं,... सूक्ष्म उद्यमाः।

चीन-लैटिन-अमेरिका-सहकार्यं निरन्तरं गभीरं भवति

अन्तिमेषु वर्षेषु अधिकाधिकाः चीनीयकम्पनयः लैटिन-अमेरिका-देशस्य ई-वाणिज्य-बाजारे प्रवेशं कृत्वा लैटिन-अमेरिका-देशेन सह रसद-विज्ञान-, ई-वाणिज्य-मञ्चेषु, डिजिटल-अन्तर्निर्मित-अन्तर्निर्मित-उद्योगेषु अन्येषु च सम्बद्धेषु उद्योगेषु परस्परं लाभप्रदं सहकार्यं प्रारब्धवन्तः, येन अधिकाधिकाः स्थानीय-उपभोक्तारः लाभं भोक्तुं शक्नुवन्ति सुविधा च ।

पनामादेशे कोस्कोशिपिङ्ग् इत्यनेन "समुद्रपरिवहन + विदेशगोदाम" इति प्रतिरूपस्य माध्यमेन कोलोन् मुक्तव्यापारक्षेत्रे विदेशीयगोदामस्य स्थापना कृता यत् ग्राहकानाम् कृते जहाजयानं, भूपरिवहनं, गोदामं, सीमाशुल्कघोषणा इत्यादीनां एकीकरणं कृत्वा "एकस्थानम्" रसदसेवाः प्रदातुं शक्यन्ते लैटिन-अमेरिकायां ग्राहकाः आदेशं दत्तवन्तः ततः परं विदेशेषु गोदामाः शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति, येन चीनतः लैटिन-अमेरिकापर्यन्तं रसदसमयः बहु लघुः भवति ।

वृद्धि-आवश्यकतानां अनुकूलतायै ब्राजीलस्य मुख्यं सीमापार-ई-वाणिज्य-रसद-वितरणकेन्द्रं साओ पाउलो-गुआरुल्होस्-अन्तर्राष्ट्रीय-विमानस्थानकं गतवर्षे एव विमानस्थानकस्य गोदामस्य विस्तारं कर्तुं आरब्धवान् चीनीय-कम्पनी अञ्जुन-रसदः तासु कम्पनीषु अन्यतमा अस्ति, येषु निवसति नवीनं गोदामम्। रिपोर्ट्-अनुसारं २०२३ तमे वर्षे अन्जुन् लॉजिस्टिक्स् प्रतिदिनं प्रायः ३,००,०००-३८०,००० इन्बाउण्ड्-पैकेज्-सम्पादनं करिष्यति, यत् ब्राजील्-देशस्य कुल-इन्बाउण्ड्-पैकेज्-मध्ये १/३ अधिकं भागं भवति अञ्जुन लॉजिस्टिक्स् इत्यस्य संस्थापकः महाप्रबन्धकः च फाङ्ग के इत्ययं संवाददातारं अवदत् यत् पोर्ट् आफ् एंट्री-सञ्चालने आधारभूतसंरचनानिवेशं सुदृढीकरणस्य अतिरिक्तं ब्राजील्-देशे स्थानीय-ई-वाणिज्य-मञ्चानां कृते स्थले एव वितरण-क्षमतासु अपि कम्पनी उन्नतिं कृतवती अस्ति, अधुना च कृतवती अस्ति पूर्वीयराज्येषु अनेकेषु वितरणं प्राप्तवान्।

चीनीयकम्पनयः लैटिन-अमेरिकादेशे डिजिटलीकरणस्तरस्य उन्नयनार्थं सक्रियरूपेण साहाय्यं कुर्वन्ति । चिलीदेशे राष्ट्रपतिभवनस्य सचिवालयेन गतवर्षे हुवावे चिली इत्यनेन सह सहमतिपत्रे हस्ताक्षरं कृतम्, यत् डिजिटलशिक्षायां अन्यपक्षेषु च सहकार्यं कर्तुं, डिजिटलप्रतिभानां संवर्धनार्थं, मेक्सिकोदेशे, सामाजिकमाध्यममञ्चे, डिजिटलसाधनानाम् उपयोगे जनानां कौशलं सुधारयितुम् च प्रतिबद्धम् टिकटोक् गतवर्षे मेक्सिकोनगरस्य आर्थिकविकासेन सह सहकार्यं कृतवान् विभागेन सहकार्यसम्झौते हस्ताक्षरं कृतम् अस्ति तथा च स्थानीयलघुमध्यमसूक्ष्म उद्यमानाम् ई-वाणिज्ये डिजिटलविपणने च परिवर्तनं प्रवर्धयितुं ३३,००० कम्पनीभ्यः प्रशिक्षणं प्रदातुं प्रतिबद्धः अस्ति।

"लैटिन-अमेरिकादेशे ई-वाणिज्यस्य विकासाय महती क्षमता अस्ति। ई-वाणिज्य-रसद-विज्ञानं, डिजिटल-अर्थव्यवस्था, बुद्धिमान् आधारभूतसंरचनानिर्माणम् इत्यादिषु क्षेत्रेषु चीनदेशः विश्वस्य अग्रणी अस्ति। सम्बन्धितक्षेत्रेषु पक्षद्वयस्य सहकार्यं अधिकं विजय-विजयं प्राप्तुं शक्नोति results." ब्राजील-चीन-नवाचार-आर्थिक-अनुसन्धान-संस्थायाः अध्यक्षा क्लाउडिया यानुज्जी इत्यनेन अस्य संवाददातृणां साक्षात्कारे उक्तं यत् लैटिन-अमेरिका-देशः अद्यापि ई-वाणिज्य-अर्थव्यवस्थायाः विकासे अपर्याप्त-अन्तर्निर्मित-संरचना, प्रौद्योगिकी, निवेशः च इत्यादीनां चुनौतीनां सामनां करोति, चीन-देशेन सह सहकार्यं अधिकं सुदृढं कर्तुं आवश्यकता वर्तते कम्पनी।

(इदं वृत्तपत्रं, रियो डी जनेरियो, जुलै २२)

"जनदैनिक" (पृष्ठं १७, जुलै २३, २०२४)