समाचारं

विचित्रं जलान्तरं जगत् एतावत् सुन्दरम् अस्ति!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्तराः स्तराः, दीप्तः सुवर्णपगोडा इव


पारदर्शी मत्स्याः, वायुना उड्डीयमानानि बैंगनीपुष्पाणि इव


..........................................................................................................

मम विशालानि नेत्राणि पश्यन्तु, ते एतावन्तः प्रियाः सन्ति


..........................................................................................................

एषः गोलः आकारः वस्तुतः किञ्चित् रबरगोलक इव दृश्यते


..........................................................................................................

तारा मत्स्यस्य गमनस्य मार्गः भवता कदापि न दृष्टः स्यात् ।


..........................................................................................................

गहने समुद्रे नीलवर्णीयः कलशः स्फुटवत् स्फुटः अस्ति


..........................................................................................................

एतावत् विचित्रं दृश्यते ? किम् एषः परदेशीयः आगन्तुकः ?


..........................................................................................................

इति निष्पद्यते यत् समुद्राश्वाः शिशुं जनयन्ति इति मया बहु ज्ञातम् ।


..........................................................................................................

समुद्रस्य अधः पद्मपुष्पाणि अपि पुष्पितुं शक्नुवन्ति It’s so beautiful.


..........................................................................................................

राजकुमारी लोहप्रशंसकस्य बृहत् प्रशंसकः?


..........................................................................................................

एकं सुन्दरं पोच् अण्डं तर्जितम्


..........................................................................................................

किं भव्यः सज्जनः, सः स्वस्य वस्त्रम् आनयत्


उत्तेजित करें !यस्मिन् क्षणे मकरः शिकारं ग्रहीतुं स्वस्य विशालं मुखं उद्घाटयति


..........................................................................................................

कङ्कणं खादति यः जेलीफिशः पारदर्शी जेली इव दृश्यते


..........................................................................................................

जले गजः, दीर्घनासिका मत्स्यः


..........................................................................................................

किं पश्यसि अहं त्वां ताडयिष्यामि।


..........................................................................................................

किं तस्य शिशुमुखम् अस्ति इति अर्थः ?


..........................................................................................................

प्रवालपुष्पाणि कैक्टसपुष्पाणि इव दृश्यन्ते वा ?


..........................................................................................................

अयं अजगरस्य दूरबान्धवः इति उच्यते, अत्यन्तं समानं दृश्यते च ।


..........................................................................................................

अष्टकस्य चूषकस्य वस्तुतः दन्ताः सन्ति


..........................................................................................................

यदि भवतः किमपि कार्यं नास्ति तर्हि पादौ प्रसार्य पादौ पादं पातयतु, शिथिलतां अनुभवन्


..........................................................................................................

समुद्रतलस्य सर्पाः मृत्तिकायां विदारं कर्तुं प्रीयन्ते, यथा कृमिः ।


दर्शयितुं मम जिह्वाम् बहिः निष्कासयतु, किं न प्रियम् ।


एतत् वस्तुतः तस्य उपरि न चित्रितम् आसीत्


जले प्रफुल्लिताः पुष्पाङ्कुराः




यदि त्वं न मुञ्चसि तर्हि अहं कञ्चित् आह्वयितुं गच्छामि!


एतत् वस्तुतः महत् मत्स्यम् इति उच्यते!


अहं तावत् मैत्रीपूर्णः अस्मि


जले अतीव स्थगितम् अस्ति किञ्चित् वायुम् आगच्छन्तु।


अग्रे बृहद्भ्राता, मां प्रतीक्षस्व


किं त्वं सर्वदा तादृशं द्वीपं वहन् श्रान्तः असि ।


पक्षी वा मत्स्यः वा ?अहं भेदं वक्तुं अपि न शक्नोमि


शूकरनासिकायुक्ताः मत्स्याः


इदानीं मा मां पश्यतु, अहमपि पूर्वं बहु सुन्दरः आसम्


किं वस्तुतः एतत् हरितपत्रं न भवति ?


दुर्लभः जलान्तरस्य अजगरराजः अद्य नेत्राणि उद्घाटितवान्


भवतः सर्वाणि सुन्दराणि बृहत् अग्रदन्तयुग्मेन नष्टानि भवन्ति


किं एषः जेलिफिशः महती कवक इव दृश्यते ?


एकः मृदुः लघु शशकः


यथा विशालः कृष्णबिन्दुयुक्तः भृङ्गः


समुद्रः वस्तुतः माधुर्यपूर्णः अस्ति, एतादृशं विशालं विचित्रं मत्स्यं प्रजनयितुं शक्नोति


यदा भवन्तः बहिः गच्छन्ति तदा भवन्तः सम्पूर्णं परिवारं स्वेन सह नेतव्यम्।


वाह, एतादृशं विशालं मकरपक्षियुगलम्


एतान् अदृश्यमत्स्यान् द्रष्टुं शक्नुथ वा ?




अहं तत् दृष्ट्वा स्तब्धः अभवम्


ये हैलोङ्ग, ये ज़ी इति वेषं धारयन्


शङ्खः अपि पुष्पाणि पुष्पितुं शक्नोति इति मया न अपेक्षितम् ।


पौट् अल्पं मुखं, सीटीं, जीवनं आनन्देन परिपूर्णम् अस्ति


उच्यते यत् ये जनाः एतां जलपरीं पश्यन्ति,

यथा यथा समयः गच्छति तथा तथा दिवसाः अवश्यमेव उत्तमाः उत्तमाः च भविष्यन्ति!