समाचारं

केन्द्रीयबैङ्कः १० बीपी व्याजदरेषु कटौतीं करोति विशेषज्ञाः : ३० वर्षेषु १० लक्षं बंधकऋणस्य व्याजं २०,००० युआन् न्यूनीकरिष्यते।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः झोङ्ग दाई

२२ जुलै दिनाङ्के चीनस्य जनबैङ्केन राष्ट्रिय-अन्तर्बैङ्क-वित्तपोषण-केन्द्रं घोषयितुं अधिकृतं यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के ऋण-बाजारस्य उद्धृत-व्याज-दरः (LPR) अस्ति: १-वर्षीयः एलपीआरः ३.३५%, ५-वर्षीयः अपि च ततः अधिकः एलपीआरः अस्ति ३.८५% । १ वर्षस्य ५ वर्षस्य च उपरि च द्वयोः एलपीआर १० आधारबिन्दुभिः न्यूनीकृतः ।

सम्प्रति शेन्झेन्, शङ्घाई, बीजिंग इत्यत्र प्रथमगृहऋणस्य व्याजदराणि सर्वाणि LPR-45BP सन्ति, यत् अस्य न्यूनतायाः अनन्तरं ३.४०% भविष्यति । पूर्वमाध्यमप्रतिवेदनानुसारं यदि योग्यताः पूर्यन्ते तर्हि ग्वाङ्गझौनगरस्य केचन बङ्काः प्रथमवारं गृहऋणस्य व्याजदरं ३.०५% (अर्थात् एलपीआर-९०बीपी) यावत् न्यूनीकर्तुं शक्नुवन्ति, यस्य अर्थः अस्ति यत् ५ वर्षाणाम् अधिकस्य एलपीआर-क्षयस्य अनन्तरं, गुआङ्गझौ-नगरे प्रथमवारं गृहऋणस्य व्याजदरः व्याजदराणि २.९५% यावत् न्यूनानि भवितुम् अर्हन्ति ।

विद्यमानाः बंधकऋणग्राहकाः ऋणस्य पुनः मूल्यनिर्धारणस्य तिथ्याः प्रतीक्षां कर्तुं प्रवृत्ताः भविष्यन्ति। अधिकांशस्य विद्यमानस्य बंधकस्य पुनः मूल्यनिर्धारणस्य तिथिः प्रत्येकवर्षस्य जनवरीमासे १ दिनाङ्कः भवति, यस्य अर्थः अस्ति यत् बंधकस्य व्याजदरेण आगामिवर्षस्य जनवरीपर्यन्तं समायोजनं न भविष्यति

ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया इत्यनेन विश्लेषितं यत् एषा व्याजदरे कटौती ऋणमागधस्य भावनां वर्धयितुं शक्नोति।

मेमासे निगमक्षेत्रस्य ऋणेषु वर्षे वर्षे ६५०.३ अरब युआन् न्यूनता अभवत्, येषु मध्यमदीर्घकालीनऋणेषु ९७० अरब युआन् वृद्धिः अभवत्, यत् वर्षे वर्षे ६२३.३ अरब युआन् न्यूनम् अभवत् मासे मासे मध्यमदीर्घकालीनऋणानां (४७० अरब युआन्) वृद्धिदरः अपि २०२२ (८९४.६ अरब युआन्) २०२३ (८२३.५ अरब युआन्) च स्तरात् दुर्बलः अस्ति

आवासीयक्षेत्रस्य वित्तपोषणमागधा अद्यापि दुर्बलं वर्तते इति ली युजिया अवदत्। आवासीयक्षेत्रे ५७०.९ अरब युआन् योजितम्, यस्मिन् अल्पकालीनऋणेषु २४७.१ अरब युआन् वृद्धिः अभवत्, यत् वर्षे वर्षे २४४.३ अरब युआन् न्यूनीकृतम् मध्यमदीर्घकालीनऋणेषु ३२०.२ अरब युआन् वृद्धिः अभवत्, यत् वर्षे वर्षे १४२.८ अरब युआन् न्यूनीकृतम् । यद्यपि मे १७ दिनाङ्के सम्पत्तिविपण्यस्य "पैकेज" नीतेः कार्यान्वयनानन्तरं गृहक्रयणविपण्ये भावनासुधारः अभवत् तथापि पुनः उत्थानम् पर्याप्तं विशालं नास्ति

ली युजिया इत्यनेन उक्तं यत् मे-मासात् जून-मासपर्यन्तं सम्पत्ति-विपण्यस्य अनुकूलनीतयः सघनरूपेण प्रकाशिताः आसन्, यतः सम्पत्ति-विपण्यं पारम्परिक-अति-ऋतु-प्रवेशं कृतवान्, तस्मात् विपण्यस्य क्षयः अभवत् जुलैमासस्य प्रथमसप्ताहे (७.०१-७.०८) सर्वेषां स्तरानाम् नगरेषु व्यवहारस्य परिमाणं पूर्वमासात् तीव्ररूपेण न्यूनीकृतम् । सीआरआईसी-आँकडानां अनुसारं प्रथमपङ्क्तिसूचकाङ्कः मासे मासे ९०.११ अंकैः न्यूनः भूत्वा ८२.६६, द्वितीयपङ्क्तिव्यवहारसूचकाङ्कः मासे मासे ५४.७४ अंकैः न्यूनीभूतः, मुख्यनिरीक्षितनगरेषु समग्ररूपेण मासे मासे पतितः ; बिन्दुभिः पूर्वमासात् ४७.४६ यावत्, तृतीयचतुर्थस्तरीयव्यवहारसूचकाङ्कः पूर्वमासात् १९.३६ अंकैः ६२.२६ यावत् न्यूनः अभवत् ।

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः यान् युएजिनः टिप्पणीं कृतवान् यत् एषा व्याजदरे कटौती "द्विगुणकटाहः" अस्ति, अर्थात् १ वर्षस्य ५ वर्षीयस्य च एलपीआर-योः न्यूनीकरणं कृतम् अस्ति, यत् पूर्णतया दर्शयति यत् व्याजदरे कटौती अस्ति व्यापकः इति । एतेन अल्पकालीन-मध्यम-दीर्घकालीन-निधि-उपयोगयोः सकारात्मकः प्रभावः भवति ।

यान् युएजिन् इत्यनेन दर्शितं यत् एतत् ५ वर्षीयं एलपीआर-व्याजदरे कटौतीं बंधकऋणस्य व्ययस्य अधिकं न्यूनीकरणे सहायकं भविष्यति। एलपीआर-प्रवृत्तेः आधारेण अस्य वर्षस्य प्रथमत्रिमासे "ब्रेकिंग ४" इति प्रवृत्तिः दर्शिता, अर्थात् ४.२% तः ३.९५% यावत् पतिता । अस्मिन् वर्षे द्वितीयवारं वर्तमानव्याजदरे कटौतीयाः कारणात् बन्धकादिव्ययस्य न्यूनतायाः अधिकं मार्गदर्शनं जातम्।

यान् युएजिनस्य गणनानुसारं, विभिन्नस्थानेषु वर्तमानमुख्यधारायां बंधकव्याजदराणां आधारेण, अर्थात् "LPR-75BP" मूल्यनिर्धारणसूत्रेण, पूर्वं प्रथमवारं क्रेतृणां मुख्यधाराव्याजदरः ३.२% आसीत्, परन्तु अधुना भविष्यति ३.१% यावत् पतति । ३० वर्षाणां कृते १० लक्षं ऋणमूलधनस्य समानमूलधनव्याजस्य च पुनर्भुक्तिविध्यानुसारं कुलबन्धकव्याजं प्रायः २०,००० युआन् न्यूनीकरिष्यते, मासिकभुगतानं च ५५ युआन् न्यूनीकरिष्यते। यदि निरन्तरव्याजदरकटनस्य प्रभावः उपरि आरोपितः भवति तर्हि मासिकभुगतानभारनिवृत्त्यप्रभावः अतीव स्पष्टः भविष्यति, यः अन्यनीतिभिः सह मिलित्वा बंधकऋणस्य व्ययस्य न्यूनीकरणं निरन्तरं कर्तुं साहाय्यं करिष्यति

सः अवदत् यत् एलपीआर-द्वारा निर्गताः नीतिसमायोजनाः वास्तविक-अर्थव्यवस्थायाः उन्नयनेन सह अधिकं एकीकृताः सन्ति, अपेक्षाणां मार्गदर्शनेन च, येन वित्तीय-बाजारस्य अधिकं उन्नयनं कर्तुं अपि साहाय्यं भविष्यति, अनन्तरं अपेक्षाणां उत्तम-मार्गदर्शने च सकारात्मकं भूमिकां निर्वहति |.