समाचारं

किं १९९० तमे दशके जन्म प्राप्य पुरुषाणां महिलानां च ६५ वर्षाणां वयसः अनन्तरं निवृत्तिः कर्तव्या भवति ?मीडिया : नेटिजनाः अनुमानं कृतवन्तः यत् एतत् पदं स्वमाध्यमेन प्रमाणीकृतं नास्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य २२ दिनाङ्के "१९९० तमे दशके जन्म प्राप्य पुरुषाणां महिलानां च ६५ वर्षस्य अनन्तरं निवृत्तिः भवितुमर्हति" इति वार्ता बहुषु ऑनलाइन-मञ्चेषु प्रसारिता, जनस्य ध्यानं च आकर्षितवती

पेपर-रिपोर्टरेण अवलोकितं यत् उपर्युक्ता वार्ता "Voice of Supervision" इति स्व-माध्यमेन WeChat-सार्वजनिक-खातेन 21 जुलाई-दिनाङ्के प्रकाशितस्य लेखात् आगता "निवृत्तिः ६५ वर्षाणि यावत् समायोजितः भविष्यति" इति नेटिजनैः स्क्रीनशॉट् गृहीतस्य अनन्तरं व्यापकरूपेण प्रसारितम् ।

परन्तु द पेपर इत्यस्य एकेन संवाददाता इत्यनेन ज्ञातं यत् उपर्युक्ते "Voice of Supervision" इति नामकस्य WeChat सार्वजनिकलेखस्य आधिकारिकप्रमाणीकरणसूचना नास्ति पूर्वं मुख्यतया राज्यप्रशासनस्य गतिशीलसूचनाः पुनः मुद्रितवती, विमोचयति च।

यत् आधिकारिकं खातं तत् वार्तां प्रकाशितवान् तत् २२ जुलै दिनाङ्के "अनामकं" इति परिवर्तितम्।मुख्यसूचना व्यक्तिः अस्ति तथा च आधिकारिकप्रमाणीकरणसूचना नास्ति।

यतः अस्याः वार्तायाः स्रोतस्य आधिकारिकं समर्थनं नास्ति, तस्मात् वार्ता एव सत्या वा ?

उपर्युक्तः लेखः सिन्हुआ न्यूज एजेन्सी द्वारा 21 जुलाई दिनाङ्के प्रकाशितस्य "चीन साम्यवादी दलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" इति उद्धरणेन आरभ्यते, यस्मिन् " जनसङ्ख्यायाः वृद्धावस्थायाः प्रति सक्रियरूपेण प्रतिक्रियां ददाति स्म” इति ।

"निर्णयस्य" मूलपाठे उक्तं यत् "स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तानुसारं वयं वैधानिकनिवृत्तिवयोः क्रमिकविलम्बस्य सुधारं निरन्तरं क्रमेण च प्रवर्तयिष्यामः" इति

अन्येषु शब्देषु, निर्णये स्पष्टतया न उक्तं यत् "१९९० तमे दशके जन्म प्राप्यमाणानां पुरुषाणां महिलानां च ६५ वर्षाणाम् अनन्तरं निवृत्ताः भवेयुः" इति उपर्युक्तस्य स्वमाध्यमसार्वजनिकलेखालेखस्य शीर्षकं "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितिः" अस्ति : Steady and Orderly Promote the Progressive Reform of Delaying the Statutory Retirement Age" , यस्मिन् "निर्णयस्य मूलपाठात् परं बहुमात्रायां सामग्री अस्ति, तथा च अतिव्याख्यायाः अति-अतिशयोक्तिस्य च शङ्का वर्तते

सिन्हुआ न्यूज एजेन्सी इत्यनेन प्रकाशितस्य "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः, सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति मूलपाठे एतादृशं कथनं नास्ति यत् "१९९० तमे दशके जन्म प्राप्यमाणानां पुरुषाणां महिलानां च अवश्यमेव ६५ वर्षेभ्यः परं निवृत्ताः भवन्ति” इति ।

अतः "१९९० तमे वर्षस्य अनन्तरं (१९९० तमे वर्षे च) जन्म प्राप्यमाणाः जनाः, लिङ्गं न कृत्वा, ६५ वर्षे निवृत्त्यर्थं समायोजिताः भविष्यन्ति" इति एतत् कथनं कुतः आगच्छति?

उपर्युक्तस्य स्व-माध्यम-सार्वजनिक-लेखा-लेखस्य अनुसारं, एषः निष्कर्षः "निवृत्ति-आयुः-तुलना-सारणी तथा सम्बद्ध-विनियमाः" तथा "2025-2055 विलम्बित-निवृत्ति-नीति-आयु-गणना-कटौती-सारणी" इत्यस्मात् आगतः अतः अस्य सारणीयाः आधिकारिकः आधारः अस्ति वा ?

द पेपर इत्यस्य एकः संवाददाता ज्ञातवान् यत् "२०२५-२०५५ विलम्बितनिवृत्तिनीतिः आयुः गणना तथा कटौतीसारणी" अस्मिन् वर्षे मार्चमासस्य अथवा एप्रिलमासस्य अन्ते अन्तर्जालमञ्चे प्रकटिता आसीत् तदानीम् एतत् सारणीं पुनः मुद्रितवन्तः स्वमाध्यमाः स्पष्टतया उल्लेखितवन्तः यत् एषा सारणी कतिपयानां विशेषज्ञानाम् पूर्वानुमानानाम् आधारेण नेटिजनैः निर्मितं गणना-कटौती-सारणी अस्ति यत् "प्रतिवर्षं निवृत्ति-पर्यन्तं प्रतिवर्षं निवृत्ति-वयोः कतिपयान् मासान् विलम्बयितुं उपायान् कुर्वन्ति" इति आयुः अन्ततः ६५ वर्षाणि यावत् भवति।" केवलं भवतः सन्दर्भार्थम्।"

अन्येषु शब्देषु, एतस्य सारणीयाः निर्माणस्य आधारः केषाञ्चन विशेषज्ञानाम् नीति "अनुमानानाम्" आधारेण नेटिजनैः कृतः अनुमानः एव न केवलं तस्य समर्थनार्थं आधिकारिकसूचना नास्ति, अपितु "केन्द्रीयस्य निर्णयः" इति न गणयितुं शक्यते चीनस्य साम्यवादीदलस्य समितिः सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं।" “वैधानिकनिवृत्तिवयोः क्रमिकरूपेण विलम्बस्य सुधारस्य प्रचारार्थं स्थिरतया व्यवस्थिततया च” व्याख्या।

एतत् प्रपत्रं प्रकाशयन्तः पूर्वजाललेखाः "केवलं सन्दर्भार्थम्" इति चिह्निताः आसन् ।

ज्ञातव्यं यत् "निरीक्षणस्य स्वरः" स्वमाध्यमस्य वीचैट् सार्वजनिकलेखे उपर्युक्ते लेखे एषः अनुच्छेदः अस्ति यत् "मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन विलम्बितनिवृत्तियोजनायाः आधिकारिकरूपेण घोषणायाः पूर्वं, एतत् कर्तुं कठिनम् अस्ति accurately calculate how long everyone will delay.

एतत् वचनं स्पष्टतया उपर्युक्तनिष्कर्षस्य तथाकथितं "अस्वीकरणम्" अस्ति यत् "१९९० तमे दशके जन्म प्राप्य पुरुषाः महिलाः च ६५ वर्षेभ्यः परं निवृत्ताः भवेयुः" इति

उपर्युक्तसूचनायाः आधारेण तथाकथितं "१९९० तमे दशके जन्म प्राप्य पुरुषाः महिलाः च ६५ वर्षस्य अनन्तरं निवृत्ताः भवेयुः" इति केवलं केषाञ्चन विशेषज्ञानाम् भविष्यवाणीयाः आधारेण नेटिजनैः कृता कटौती एव अस्ति, तस्य कोऽपि आधिकारिकः स्रोतः नास्ति