समाचारं

दृष्टान्तः- यदि फेडरल् रिजर्व् व्याजदरेषु कटौतीं न करोति तर्हि सामान्याः अमेरिकनऋणग्राहकाः वास्तवमेव जीवितुं असमर्थाः भविष्यन्ति वा?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 22 जुलाई (सम्पादक Xiaoxiang)अमेरिकी अर्थव्यवस्था खलु विगतवर्षे उच्चमहङ्गानि उच्चव्याजदराणां च मध्ये उत्तमं प्रदर्शनं कृतवती, परन्तु अनेकेषां अमेरिकनऋणग्राहकानाम् कृते तेषां कृते सुसमयस्य माधुर्यं न अनुभूतम्...

अस्मिन् वर्षे अमेरिकी अर्थव्यवस्था मन्दतायाः मध्ये पतति इति भविष्यवाणीः अधिकतया अन्तर्धानं कृतवन्तः, अमेरिकी नियोक्तारः प्रतिमासं स्वस्थप्रतीतेन दरेन कार्याणि योजयन्ति - यतः बहवः जनाः अल्ट्रा-मध्ये ताडिताः सन्ति -महङ्गानि नियन्त्रयितुं फेडरल् रिजर्व् २०२२ तमे वर्षे आक्रामकव्याजदरवृद्धिं आरभ्यतुं पूर्वं न्यूनानि बंधकदराणि।

किन्तु,अमेरिकनजनाः येषां धनं ऋणं ग्रहीतुं आवश्यकं भवति ते अधुना अधिका अनिश्चितस्थितौ सन्ति ।

नोटः- गहरे रक्तरेखा असुरक्षित उपभोक्तृऋणानां कुलव्याजव्ययः भवति, हल्की रक्तरेखा च बंधकऋणं भवति

विगतवर्षद्वये फेडरल् रिजर्व्-संस्थायाः व्याजदराणि प्रायः दशवारं वर्धितानां अनन्तरं अमेरिकनजनानाम् कृते गृहं, कारं वा क्रेडिट् कार्ड् ऋणं वा क्रेतुं व्ययः दशकेषु सर्वोच्चस्तरं प्राप्तवान् अमेरिकी वाणिज्यविभागस्य आर्थिकविश्लेषणस्य ब्यूरो इत्यस्य अनुसारं २०२३ तमे वर्षे अमेरिकी उपभोक्तृभिः दत्तस्य कुलबन्धकव्याजस्य पूर्ववर्षस्य अपेक्षया १४% वृद्धिः अभवत् अन्यप्रकारस्य उपभोक्तृऋणस्य, यथा क्रेडिट् कार्ड्, कारऋणस्य च व्याजदराणि ५०% उच्छ्रिताः ।

अस्मिन् वर्षे एव एषा स्थितिः वस्तुतः परिवर्तिता नास्ति ।जूनमासस्य व्याजदरसभायां फेडस्य बिन्दुप्लॉट् अस्मिन् वर्षे केवलं एकं दरकटाहस्य भविष्यवाणीं करोति यद्यपि महङ्गानि, रोजगारस्य आँकडानि च अन्तिमेषु सप्ताहेषु मन्दतां प्राप्तवन्तः ततः परं फेडद्वारा दरकटनस्य अपेक्षाः वर्धिताः सन्ति तथापि बेन्चमार्कव्याजदरे अद्यापि भवितुं शक्यते वर्षस्य समाप्तेः पूर्वं ५% उच्चतमस्य समीपे एव तिष्ठति।

वस्तुतः,अधुना बहवः अमेरिकनपरिवाराः महामारीयाः प्रोत्साहनपदे रक्षितं बहु नगदं व्ययितवन्तः ।यद्यपि विगतवर्षे महङ्गानि महतीं न्यूनीकृतानि सन्ति तथापि अन्तिमेषु वर्षेषु सामान्यतः द्रुततरमूल्यवृद्ध्या अमेरिकनग्राहकानाम् उपरि वस्तुनिष्ठरूपेण भारं महत्त्वपूर्णतया वर्धितम् अस्ति

मूडीजःविश्लेषणकम्पनीनां आँकडानि दर्शयन्ति यत् सम्प्रति अमेरिकनजनानाम् अतिरिक्तबचतानां चतुर्थांशत्रयाधिकं शीर्ष-१०% गृहेषु केन्द्रीकृतम् अस्ति-येषां वार्षिकं आयं $२४५,००० वा अधिकं भवति

नोटः- भिन्न-भिन्न-आय-युक्तानां जनानां अतिरिक्त-बचत

अधिकाधिकाः साधारणाः परिवाराः क्रेडिट् कार्ड् उपभोगे अवलम्बन्ते, ते च मासे मासे क्रेडिट् कार्ड् ऋणस्य आकारं वर्धयन्ति ।

न्यूयॉर्क-फेडरल् रिजर्व्-संस्थायाः आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे अमेरिकी-क्रेडिट्-कार्ड-शेषः १.१ खरब-डॉलर्-पर्यन्तं वर्धितः अस्ति, यत् गतवर्षस्य चतुर्थ-त्रैमासिकस्य अनन्तरं अद्यपर्यन्तं द्वितीयः सर्वोच्चस्तरः अस्ति, २०२२ तमस्य वर्षस्य तुलने प्रायः एकतृतीयभागस्य वृद्धिः च अस्ति । एकम्‌। अमेरिकी उपभोक्तृऋणप्रतिवेदनसंस्थायाः TransUnion इत्यस्य आँकडानुसारं प्रथमत्रिमासे व्यक्तिगतऋणग्राहकानाम् औसतक्रेडिटकार्डऋणस्य शेषः ६,००० डॉलरात् अधिकः अभवत्, यत् वर्षद्वयात् पूर्वं प्रायः एकचतुर्थांशं अधिकम् अस्ति

तथाकिं अधिकं चिन्ताजनकं यत् एषा वृद्धिः तस्मिन् काले भवति यदा क्रेडिट् कार्ड् व्याजदराणि अभिलेखात्मकानि उच्चतमं स्तरं प्राप्नुवन्ति । क्रेडिट् कार्ड्-देयतायां औसतवार्षिकव्याजदरः अस्मिन् वर्षे प्रायः २२% यावत् अभवत्, यत् १९९६ तमे वर्षात् सर्वाधिकम् इति फेडरल् रिजर्व्-संस्थायाः सूचना अस्ति । तुलने वर्षद्वयात् पूर्वं क्रेडिट् कार्ड् इत्यस्य औसतव्याजदरः केवलं प्रायः १५% एव आसीत् ।

ऋणग्राहकानाम् क्रेडिट् स्कोरः न्यूनः अथवा भण्डारक्रेडिट् कार्ड् औसतात् अधिकव्याजदराणि भवन्ति । एतेषां ऋणग्राहकानाम् कृते उच्चतरव्याजदरेण शीघ्रमेव ऋणस्य हिमगोलकराशिः निर्मातुं शक्यते । एकस्मिन् विशिष्टे २९% एपीआर-मध्ये, प्रतिक्रेडिट्-कार्ड्-मध्ये प्रायः ६,२०० डॉलर-रूप्यकाणां औसत-ऋण-शेषः भवति, न्यूनतमं मासिकं भुक्तिः २०० डॉलर-अधिकं भविष्यति इति बैंकरेट्-अनुसारम् तत् २२% मध्ये प्रायः $१७५, १५% मध्ये प्रायः $१४० च ।

नोटः- भिन्न-भिन्न वार्षिकव्याजदराणां अन्तर्गतं व्याजस्य मूलधनस्य च योजनाबद्धचित्रम्

एतेन ऋणग्राहकानाम् संख्या वर्धमाना अस्ति, विशेषतः येषां ऋणस्तरः उच्चः अस्ति, तेषां प्रतिदेयतायां पृष्ठतः पतन्ति । फेडरल् रिजर्व्-दत्तांशैः ज्ञायते यत् प्रथमत्रिमासे क्रेडिट्-कार्ड-खातानां मध्ये अपराध-दरः ३% अतिक्रान्तः, यत् २०११ तः सर्वोच्च-स्तरः अस्ति । ऋणग्राहकानाम् मध्ये ये ऋणग्राहकाः स्वस्य क्रेडिट् कार्ड् प्रायः वा पूर्णतया वा अधिकतमं कृतवन्तः, तेषु प्रायः एकतृतीयभागः स्वस्य क्रेडिट् कार्ड् शेषस्य अपराधं करोति इति न्यूयॉर्क फेड् इत्यस्य आँकडानुसारम्।

नोटः- प्रयुक्तस्य क्रेडिट् कार्ड् सीमायाः अनुपातस्य आधारेण अपराधस्य दरः अपि भिन्नः भविष्यति ।

२०२२ तमे वर्षे बंधकस्य दरस्य दुगुणीकरणात् पूर्वं गृहं न क्रीतवन्तः बहवः अमेरिकनजनाः गृहस्य स्वामित्वं अधिकाधिकं दुर्गमं स्वप्नं जातम् । सम्भाव्यविक्रेतारः (अर्थात् ये पूर्वमेव सम्पत्तिं स्वामित्वं धारयन्ति, विक्रेतुं विचारयन्ति च) स्वस्य विद्यमानं न्यूनदरेण बन्धकं त्यक्तुं न इच्छन्ति, अतः ते न विक्रेतुं चयनं कुर्वन्ति, यस्य परिणामेण विपण्यां विक्रयणार्थं सम्पत्तिनां सूचीयां न्यूनता भवति, गृहमूल्यानि न्यूनानि स्थापयित्वा उच्चस्थाने। तत्सह, ऋणदातृणां अनुपातः गृहस्वामिनः अपेक्षया महत्त्वपूर्णतया अधिकः भवति ।

नोटः- स्वामि-कब्जानां किरायेदाराणां च अनुपातः यः स्वबिलानां भुक्तिं कर्तुं बकाया भवति।

अधिकाधिकाः अमेरिकनजनाः उपभोगार्थं “अधुना क्रीणीत, पश्चात् दातुम्” इति सेवानां उपयोगं कर्तुं आरभन्ते ।"अधुना क्रीणीत, पश्चात् दातुम्" इति प्रवृत्तिः अन्तिमेषु वर्षेषु उद्भूतः अस्ति ।FinTech ऋणस्य उत्पादाः ये सामान्यतया ऋणप्रतिवेदनेषु न दृश्यन्ते। बैंकरेट् इत्यस्य मते अमेरिकनजनानाम् एकतृतीयाधिकाः जनाः न्यूनातिन्यूनम् एकं क्रयणम् अधुना, चेकआउट् इत्यत्र पश्चात् भुक्तिं कर्तुं सेवां प्रयुक्तवन्तः।

गतपतने संघीयछात्रऋणक्षमाकार्यक्रमस्य समाप्तेः सति छात्रऋणस्य भुक्तिः पुनः आरब्धा, केचन छात्रऋणग्राहकाः वर्षद्वयपूर्वस्य अपेक्षया दुर्बलतरवित्तीयस्थितौ आसन् अमेरिकीशिक्षाविभागस्य आँकडानुसारं,छात्रऋणग्राहकाः प्रायः ४०% प्रथमं आवश्यकं भुक्तिं त्यजन्ति ।

अतिरिक्ते,महामारीयाः कारणेन कारमूल्यानां ऐतिहासिकवृद्धिः अभवत् इति कारणतः ऋणग्राहकानाम् अपि वर्धमानाः सङ्ख्या स्वस्य वाहनऋणं परिशोधयितुं असमर्थाः अभवन् ।मूडीज एनालिटिक्स इत्यस्य आँकडानुसारं बङ्कानां दुष्टवाहनऋणानां समाप्तिः अद्यैव २०११ तः सर्वोच्चस्तरं प्राप्तवान् ।

न केवलं कारऋणस्य दराः निरन्तरं वर्धन्ते, कारक्रेतृणां अन्यव्ययः, यथा वाहनबीमाप्रीमियमः, अनुरक्षणं, मरम्मतं च, अपि उच्छ्रितं भवति।

एडमण्ड्स् तथा कॉक्स ऑटोमोटिव इत्येतयोः ऑटो रिसर्च वेबसाइट् इत्येतयोः आँकडानि दर्शयन्ति यत् अधिकाधिकाः कारऋणग्राहकाः स्वकारस्य मूल्यात् अधिकं ऋणं धारयन्ति, तथा च, परिशोधनं कर्तुं असमर्थतायाः कारणेन वाहनस्य पुनः स्वामित्वस्य संख्या अपि वर्धमाना अस्ति।

नोटः- ऑटो ऋणेषु दुर्ऋणानां अनुपातः, रक्तवर्णः बङ्कानां प्रतिनिधित्वं करोति, नारङ्गवर्णः गैर-बैङ्कवित्तीयसंस्थानां प्रतिनिधित्वं करोति

एतत् सर्वं फेडरल् रिजर्व् इत्यस्य उपरि व्याजदरेषु कटौतीं कर्तुं दबावं निरन्तरं प्रवर्धयति इति दृश्यते । अधुना च,फेडरल् रिजर्वस्य अध्यक्षत्वेन पावेल् अमेरिकनऋणग्राहकानाम् "वेदना" अनुभवितवान् वा?

(वित्तीय एसोसिएटेड प्रेस) २.