समाचारं

एतादृशस्य कोषस्य परिमाणं प्रायः १० अरबं वर्धितम् अस्ति!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूज इत्यस्य संवाददाता फाङ्ग ली, लु हुइजिंग् च

जापान-भारत-अमेरिका-देशयोः उल्लासपूर्णबाजारैः उत्तेजितः वैश्विकविनियोगस्य अवधारणायाः निवेशकानां मान्यता दिने दिने वर्धमानः अस्ति तथापि QDII कोटानां अभावः अस्ति, उत्तरदिशि स्थितः परस्परमान्यताकोषः च क्रमेण बाजारस्य ध्यानं आकर्षयति .

वस्तुतः मुख्यभूमि-हाङ्गकाङ्ग-योः मध्ये निधिनां परस्पर-मान्यता आधिकारिकतया २०१५ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् एव आरब्धा ।उत्तरे परस्पर-मान्यताप्राप्तनिधिनां संख्या ३९ अभवत्, येषु २० हाङ्गकाङ्ग-अनुज्ञापत्रप्राप्ताः सम्पत्ति-प्रबन्धन-संस्थाः सम्मिलिताः सन्ति, येषु ३८ सन्ति मुख्यभूमियां सार्वजनिकरूपेण विक्रीतम् अस्ति। मे-मासस्य अन्ते यावत् बीजिंग-शङ्घाई-सङ्घस्य परस्पर-मान्यता-निधिनां सञ्चित-शुद्ध-प्रेषण-राशिः २७.३२ अरब-युआन्-पर्यन्तं अभवत्, यत् गतवर्षस्य अन्ते १७.४३६ अरब-युआन्-रूप्यकाणां मध्ये प्रायः १० अरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, यत् निधि-अनुसरणस्य तीव्रताम् दर्शयति एतादृशः उत्पादः ।

उल्लेखनीयं यत् जूनमासस्य १४ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् मुख्यभूमि-हाङ्गकाङ्ग-निधियोः मध्ये परस्पर-मान्यता-व्यवस्थानां अधिक-अनुकूलतायै "हाङ्गकाङ्ग-देशे परस्पर-मान्यता-निधि-प्रबन्धनस्य अन्तरिम-विनियमानाम्" अद्यतने संशोधनं कृतम् अस्ति तथा च सार्वजनिकरूपेण जनसमूहात् मतं याचन्ते। नवीनविनियमानाम् कार्यान्वयनात् पूर्वं विविधाः संस्थाः न केवलं सक्रियरूपेण रोड शो कृत्वा निवेशशिक्षां ददति, अपितु निवेशानां, उत्पादानाम् अन्येषां च पक्षानाम् विन्यासस्य पूर्वमेव योजनां कुर्वन्ति।

बीजिंग-शङ्घाई-म्यूचुअल्-रिकग्निशन-कोषस्य वर्षे दश-अर्ब-रूप्यकाणां वृद्धिः अभवत्

२०१५ तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्के चीन-प्रतिभूति-नियामक-आयोगेन, हाङ्गकाङ्ग-प्रतिभूति-नियामक-आयोगेन च मुख्यभूमि-हाङ्गकाङ्ग-योः मध्ये धनस्य परस्पर-मान्यतायाः विषये नियामक-सहकार्य-ज्ञापनपत्रे हस्ताक्षरं कृतम् हाङ्गकाङ्ग-देशे मान्यताप्राप्ताः निधिः" इति आधिकारिकतया २०१५ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्के प्रारम्भः अभवत् । .

आँकडानुसारं मार्च २०२४ तमस्य वर्षस्य अन्ते चीनप्रतिभूतिनियामकआयोगेन कुलम् ३९ उत्तरदिशि गच्छन्तीः परस्परमान्यताः निधयः पञ्जीकृताः सन्ति, येषु २० हाङ्गकाङ्ग-अनुज्ञापत्राणि प्राप्ताः सम्पत्तिप्रबन्धनसंस्थाः सन्ति, तथा च ३८ मुख्यभूमियां सार्वजनिकरूपेण विक्रीताः सन्ति कुलम् ४४ दक्षिणदिशि परस्परं मान्यताप्राप्ताः निधिः केवलं पञ्जीकृताः सन्ति, येषु २३ मुख्यभूमिनिधिप्रबन्धकाः सम्मिलिताः सन्ति ।


यथा मुख्यभूमिनिवेशकाः परस्परं मान्यताप्राप्तनिधिषु अधिकं ध्यानं ददति तथा तथा परस्परमान्यताप्राप्तनिधिः सीमापारनिवेशसाधनानाम् एकशक्तिपूरकरूपेण कार्यं करोति तथा च २०२३ तमे वर्षात् विपण्यस्य आकारः निरन्तरं वर्धितः अस्ति विदेशविनिमयस्य राज्यप्रशासनस्य आँकडानुसारं मेमासस्य अन्ते यावत् बीजिंग-शङ्घाई-म्यूचुअल्-मान्यता-कोषस्य संचयी-शुद्ध-प्रेषण-राशिः २७.३२ अरब-युआन्-पर्यन्तं अभवत्, यत् अन्ते १७.४३६ अरब-युआन्-रूप्यकाणां मध्ये प्रायः १० अरब-युआन्-रूप्यकाणां वृद्धिः अभवत् गतवर्षस्य ९.८८४ अरब युआन् यावत् ५६.६९% वृद्धिः अभवत् । प्रथमत्रिमासे शुद्धसदस्यता १० अरबस्य समीपे आसीत्, वर्तमानस्य स्टॉकस्य प्रायः ४०% । २०२३ तमस्य वर्षस्य मे-मासस्य अन्ते एषा संख्या केवलं १४.८७ अरब युआन् आसीत्, यस्य अर्थः अस्ति यत् विगतवर्षे बीजिंग-शङ्गाई-म्यूचुअल्-मान्यता-कोषस्य आकारः १२.४५ अरब युआन्-पर्यन्तं वर्धितः अस्ति

“अस्मिन् वर्षे आरम्भात् परस्परं मान्यताप्राप्तानाम् निधिनां लोकप्रियता महत्त्वपूर्णतया वर्धिता अस्ति, यत्र ग्राहकानाम् ध्यानं, विक्रयचैनल-मान्यता, विक्रय-लोकप्रियता च महती वृद्धिः अभवत् परन्तु विशेषतया, भिन्न-भिन्न-सम्पत्त्याः वर्गेषु परस्पर-मान्यता-निधिनां लोकप्रियता बहु भिन्ना अस्ति, तथा च अमेरिकी-डॉलर-सम्पत्त्याः वर्गाः निवेशकानां कृते उत्पादाः अधिकं लोकप्रियाः इति भासते" इति एच् एसबीसी जिन्ट्रस्ट् फण्ड्स् इत्यस्य महाप्रबन्धकः ली ज़ुआन्जिन् अवदत् ।

सीएसओपी इत्यस्य उपमुख्यकार्यकारी हे ज़ियान् इत्यनेन अपि उक्तं यत् विगतवर्षे परस्परं मान्यताप्राप्तनिधिषु अधिकं विपण्यं ध्यानं प्राप्तम्, विशेषतः उत्पादरणनीतयः ये वर्तमानकाले क्यूडीआईआई निधिभिः न्यूनतया आच्छादिताः सन्ति, येन बहवः निवेशकाः जिज्ञासां कर्तुं आकर्षिताः। तस्याः दृष्ट्या परस्परं मान्यताप्राप्तानाम् निधिनां विक्रयस्य विपण्यस्य च ध्यानस्य वृद्धेः बहवः कारणानि सन्ति: प्रथमं नीतिसमर्थनम् अस्ति सीमापारनिवेशस्य सुलभः कुशलः च मार्गः।

परन्तु तियानहोङ्ग फण्ड् इत्यस्य अन्तर्राष्ट्रीयव्यापारविभागस्य प्रमुखः लियू डोङ्ग् इत्यनेन उक्तं यत् परस्परं मान्यताप्राप्तानाम् निधिनां वर्तमानं विपण्यं ध्यानं वर्धमानं वर्तते, परन्तु अद्यापि एतत् एकं विशिष्टं उत्पादम् अस्ति तथा च निवेशकानां अवगमनं सीमितम् अस्ति। QDII इत्यादिभिः घरेलुनिधिभिः सह तुलने, परस्परं मान्यताप्राप्तनिधिषु अधिकांशनिवेशकैः ध्यानं न दत्तं भवति, निवेशबाजाराः, निवेशतर्कः, बाजारदृष्टिकोणः, अनुप्रयोगः मोचनप्रक्रियाः इत्यादयः सर्वेषां नूतनसमझस्य प्रक्रियायाः माध्यमेन गन्तुं आवश्यकता वर्तते तथा च निवेशकैः मान्यता।

निधिनां कृते परस्परमान्यताव्यवस्थानां अनुकूलनं

अन्तरिक्षं विस्तारयन्तु

ज्ञातव्यं यत् नियामकप्रधिकारिणः पूर्वं ग्राहकगन्तव्यस्थानेषु परस्परमान्यताप्राप्तनिधिविक्रयानुपातस्य प्रतिबन्धान् मध्यमरूपेण शिथिलं कर्तुं योजनां कृतवन्तः तथा च निधिनां परस्परमान्यताव्यवस्थां अधिकं अनुकूलितुं योजनां कृतवन्तः। एतेन नूतनेन नियमेन विभिन्नसंस्थानां उत्साहः उत्तेजितः, तस्य कार्यान्वयनात् पूर्वं सक्रियरूपेण सज्जता च कृता अस्ति ।

"यथा यथा नियामकाः परस्परं मान्यताप्राप्तनिधिव्यवस्थां अधिकं अनुकूलयन्ति तथा तथा परस्परमान्यताप्राप्तनिधिषु निवेशकानां उत्साहः अपि प्रज्वलितः अस्ति। सम्प्रति एचएसबीसी जिन्क्सिन् परस्परमान्यताप्राप्तनिधिउत्पादानाम् परितः विज्ञानलोकप्रियीकरणं निवेशशिक्षां च करिष्यति येषु ग्राहकाः ध्यानं ददति, निवेशकानां कृते अधिकतया अवगन्तुं साहाय्यं कर्तुं परस्परमान्यतानिधिं तथा च तेषां निवेशं कुर्वन्ति मार्केट्-सम्पत्तयः च अवगत्य निवेशकाः उत्तमनिवेशनिर्णयान् कर्तुं समर्थाः भवन्ति" इति ली ज़ुआन्जिन् अवदत्।

ली ज़ुआन्जिन् इत्यनेन इदमपि उक्तं यत् विगतमासद्वये एचएसबीसी जिन्क्सिन् इत्यनेन संयुक्तरूपेण विक्रयचैनलैः तृतीयपक्षीयमञ्चैः सह अनेकाः ऑनलाइन-अफलाइन-रोडशोः कृताः तदतिरिक्तं आधिकारिक-आदि-सामाजिक-माध्यम-मञ्चानां माध्यमेन प्रासंगिक-निवेश-शिक्षा-सामग्री अपि प्रकाशिता अस्ति WeChat तथा ​​video accounts।

जे.पी.मोर्गन एसेट् मैनेजमेण्ट् (चीन) इत्यस्य अन्तर्राष्ट्रीयव्यापारविभागस्य निदेशकः झाङ्ग ज़िन् इत्यनेन अपि उक्तं यत् नूतनविनियमानाम् विषये संशोधिताः मताः वर्षेषु विपण्यविकासे सम्मुखीकृतानां वेदनाबिन्दून् कृते नियामकप्रधिकारिणां सटीकनीतिअनुकूलनं प्रतिबिम्बयन्ति। "परस्परमान्यताप्राप्तनिधिनां विकाससंभावनानां कृते वयं अपेक्षाभिः परिपूर्णाः स्मः। कम्पनीदलेन सक्रियरूपेण निधिरणनीतयः चयनं कर्तुं आरब्धाः ये नूतनविनियमानाम् आवश्यकतां पूरयन्ति तथा च हाङ्गकाङ्गदेशे परस्परमान्यनिधिनां व्याप्ते समाविष्टाः भवितुम् अर्हन्ति। वयं पश्यामः नूतनविनियमानाम् अनन्तरं विपण्यनिवेशकानां कृते अधिकानि ताजगीं विदेशीयरणनीतयः आनेतुं अग्रे ”

जी लु, अपि एकः विदेशीय-वित्तपोषित-निधि-कम्पनी, अवदत् यत् नूतन-विनियमानाम् कार्यान्वयनानन्तरं, परस्पर-मान्यता-निधि-परिमाणं महत्त्वपूर्णतया वर्धयिष्यति, येषां विक्रयणं घरेलुरूपेण कर्तुं शक्यते, येन प्रासंगिक-विदेश-वित्तपोषित-निधि-कृते नूतन-व्यापार-वृद्धेः अवसराः प्राप्यन्ते | कम्पनी। सम्प्रति, मूल्यसाथी मुख्यभूमि-एजेण्ट्-सहितं खुदरा-चैनल-विस्तारं संस्थागत-ग्राहक-विस्तारं च सुदृढं कर्तुं कार्यं कुर्वन् अस्ति, अस्य विपण्य-अवसरस्य उत्तम-प्रयोगस्य आशां कुर्वन् अस्ति

हाङ्गकाङ्ग-नगरस्य सहायककम्पनयः अपि सज्जाः सन्ति । हेक्सियनः अवदत् यत् यदि कोषस्य परस्परमान्यतायाः विषये नूतनाः नियमाः कार्यान्वितुं शक्यन्ते तर्हि निःसंदेहं निधि-उद्योगाय नूतनाः विकासस्य अवसराः आनयिष्यति। सीएसओपी इत्यादीनां विदेशीयनिधिकम्पनीनां कृते अस्य अर्थः अस्ति यत् बृहत्तरं विपण्यस्थानं, अधिकनिवेशस्य अवसराः च।

"सीएसओपी अधिकाधिकचुनौत्यस्य सामना कर्तुं बहुषु पक्षेषु सक्रियरूपेण सज्जतां कुर्वन् अस्ति: प्रथमं, नीतिपरिवर्तनानां शीघ्रं प्रतिक्रियां दातुं परिचालनदक्षतां अनुपालनक्षमतां च सुधारयितुम् स्वस्य आन्तरिकप्रबन्धनव्यवस्थां प्रौद्योगिकीशक्तिं च अनुकूलयति; द्वितीयं, मूलकम्पनीया सह सहकार्यं सुदृढं करोति तथा च the group वैश्विकसंपत्तिविनियोगक्षमतां वर्धयितुं चीनदेशे अन्यैः विदेशीयसंपत्तिप्रबन्धनसंस्थाभिः सह सहकार्यं कुर्वन्तु तथा च उत्तमनिवेशप्रबन्धनसेवाः प्रदातुं शक्नुमः तथा च वयं परस्परमान्यतातन्त्राय उपयुक्तानां उत्पादानाम् अध्ययनं कुर्मः तथा च अधिकनिधिप्रक्षेपणं न निराकरोमः ये आवश्यकतां पूरयन्ति नवीनविनियमाः;चतुर्थं, वयं विपण्यप्रवर्धनं निवेशकशिक्षां च सुदृढं करिष्यामः, निवेशकानां कृते नूतनानि उत्पादानि नूतनानि नीतयः च प्रवर्तयिष्यामः, तथा च तेषां नूतननिवेशस्य अवसरान् अधिकतया अवगन्तुं लाभं च ग्रहीतुं साहाय्यं करिष्यामः" इति हेक्सियनः अवदत्।

एतेषां जनानां मतं यत् एकदा नूतनाः परस्परमान्यताविनियमाः कार्यान्विताः भवन्ति तदा एतत् न केवलं निधिकम्पनीभ्यः अधिकं शिथिलं विकासवातावरणं प्रदास्यति, अपितु घरेलुनिवेशकानां कृते अधिकविविधनिवेशविकल्पान् अपि आनयिष्यति, बाजारस्य जीवनशक्तिं वर्धयिष्यति, चीनस्य वित्तीयविपण्यं च वर्धयिष्यति पुनरावेदनं।

परस्परं मान्यताप्राप्तनिधिनां त्रयः प्रमुखाः लाभाः

भवद्भिः जोखिमेषु अपि ध्यानं दातव्यम्

स्पष्टतया, कड़ा QDII कोटानां सन्दर्भे, बीजिंग-म्यूचुअल-रिकग्निशन-कोषः स्वस्य विविध-निवेशस्य, सुविधायाः, कार्यक्षमतायाः च कारणेन निवेशकानां ध्यानं आकर्षितवान्, परन्तु परिनियोजनकाले जोखिमानां विषये अपि ध्यानं दातुं आवश्यकम् अस्ति

परस्परं मान्यताप्राप्तनिधिनां लाभस्य विषये वदन् लियू डोङ्गः अवदत् यत् वर्तमानकाले मुख्यभूमियां विक्रीयमाणानां हाङ्गकाङ्गस्य परस्परमान्यताप्राप्तनिधिषु अनेकानि लक्षणानि सन्ति: प्रथमं, निवेशविपण्यं सम्पत्तिप्रकारं च अधिकं विविधं भवति द्वितीयं, निवेशदर्शनं अधिकं ध्यानं ददाति दीर्घकालीन, तथा च निधिनिवेशस्य विषयः दिशा च अतीव विविधाः सन्ति तृतीयः, अधिकांशः निधिः हाङ्गकाङ्ग-नगरे अथवा एशिया-प्रशांत-विपण्ये निवेशं करोति, तथा च अन्यविकसित-अथवा उदयमान-बाजारान् आच्छादयितुं शक्नुवन्ति इति निधिः अल्पाः सन्ति

हेक्सियनः परस्परं मान्यताप्राप्तनिधिषु क्यूडीआईआईनिधिषु च अन्तरस्य विषये चर्चां कृतवान् प्रथमं निवेशकोटे अन्तरं : क्यूडीआईआई निधिः विदेशविनिमयराज्यप्रशासनेन अनुमोदितायाः क्यूडीआईआई कोटासीमायाः अधीनः भवति, यदा तु एकस्य हाङ्गकाङ्गस्य परस्परमान्यताप्राप्तनिधिस्य क्यूडीआईआई नास्ति प्रतिबन्धान् कृत्वा केवलं द्वयोः स्थानयोः विक्रय-अनुपातेन सीमितं भवति ।

द्वितीयं, निवेशविधयः प्रकाराः च भिन्नाः सन्ति: मुख्यभूमि-हाङ्गकाङ्ग-योः मध्ये परस्पर-मान्यता-तन्त्रस्य माध्यमेन परस्पर-मान्यता-निधिः विक्रीयते QDII कोषनिवेशः QDII कोटानां माध्यमेन विश्वस्य अनेकबाजारेषु निवेशं करोति तेषु निष्क्रियसूचकाङ्काधारितस्य QDII-ETFs इत्यस्य परिमाणं संख्या च हालवर्षेषु स्पष्टतया अधिपत्यं प्राप्तवती अस्ति।

तृतीयः शुल्कसंरचनायाः अन्तरः अस्ति: परस्परं मान्यताप्राप्तानाम् निधिनां औसतप्रबन्धनशुल्कं किञ्चित् अधिकं भवति, परन्तु मोचनशुल्कं नास्ति, तथा च सदस्यताशुल्कस्य दरः QDII निधिनां सदस्यता-मोचनशुल्कस्य दरं भिन्नं भवति मुख्यभूमिबाजारः, तथा च QDII-ETF इत्यस्य अन्ये केचन विशेषताः सम्भाव्य "गुप्त" लेनदेनव्ययः, यथा बाजारे हाले व्यापारप्रीमियमजोखिमः, बाजारे निवेशकानां वास्तविकप्रतिफलं प्रभावितं करिष्यति।

हेक्सियन इत्यनेन इदमपि उक्तं यत् बेइशाङ्ग म्यूचुअल् रिकग्निशन फण्ड् इत्यनेन स्वस्य व्यावसायिकप्रबन्धनदलेन, अन्तर्राष्ट्रीयनिवेशदृष्टिः, विविधनिवेशलक्ष्यैः, उच्चगुणवत्तायुक्तेन कोषप्रबन्धनमञ्चेन च अधिकाधिकनिवेशकानां ध्यानं आकर्षितम्। परन्तु हेक्सियन इत्यनेन एतदपि बोधितं यत् एतादृशेषु निधिषु निवेशार्थं विदेशीयविनिमयजोखिमेषु ध्यानं आवश्यकं भवति तथा च न्यूनव्यवहारनिपटानदक्षता यतो हि अस्मिन् सीमापारं सूचनानां सम्पत्तिनां च वितरणं निपटनं च भवति, अतः परस्परं मान्यताप्राप्तानाम् निधिनां सदस्यता-मोचनचक्रं दीर्घतरं भवति, तथा च मोचनराशिः सामान्यतया न्यूनातिन्यूनं T+5 कार्यदिनानि भवति।

"परस्पर-मान्यता-निधिः हाङ्गकाङ्ग-देशे स्वस्य मूलनिधिरूपेण पञ्जीकृतः अस्ति तथा च हाङ्गकाङ्ग-वित्तीय-निरीक्षणस्य अधीनः अस्ति। ते QDII-निधिभ्यः भिन्नाः सन्ति, येषां भागानां प्रकाराः कोषेण चयनं कर्तुं शक्यन्ते, सूचना-प्रकटीकरण-तन्त्रं, स्थानं च of the investment team." झाङ्ग ज़िन् इत्यनेन अपि उक्तं यत्, ये निवेशकाः परस्परं मान्यताप्राप्तनिधिक्रयणार्थं आरएमबी धारयन्ति, तेषां कृते अधिकांशः परस्परमान्यतानिधिः विकल्पद्वयं प्रदाति: आरएमबी हेजिंग् तथा आरएमबी गैर-हेजिंग। आरएमबी हेजिंग भागः निधिसम्पत्तौ विदेशीयविनिमयबाजारस्य उतार-चढावस्य प्रभावं प्रभावीरूपेण न्यूनीकर्तुं साहाय्यं करोति। तदतिरिक्तं अधिकांशः परस्परमान्यताः निधिः नियमितलाभांशदेयस्य, सञ्चितशेयरस्य च विकल्पं प्रदाति । परन्तु परस्परं मान्यताप्राप्तस्य कोषस्य लाभभागात् लाभांशः लाभांशकरस्य निश्चितभागस्य अधीनः भवति । सूचनाप्रकटीकरणस्य दृष्ट्या म्युचुअल् रिकग्निशन फाउण्डेशन निवेशकानां कृते निधिसम्पत्त्याः स्थितिं प्रकटयितुं मासिकनिधिप्रतिवेदनानि प्रदाति।

ली ज़ुआन्जिन् इत्यनेन सुझावः दत्तः यत् यदा निवेशकाः परस्परं मान्यताप्राप्तनिधिषु निवेशं कुर्वन्ति तदा प्रथमं तेषां मार्केट्-सम्पत्तयः अवगन्तुं भवति येषु परस्पर-मान्यता-निधिः निवेशयति, तथा च सुनिश्चितं करोति यत् निवेश-दिशा तेषां स्वकीय-आवश्यकताभिः सह सङ्गता भवति द्वितीयतः, विदेशेषु-बाजारेषु उतार-चढावः सामान्यतया बृहत् भवति, अतः निवेशकाः अवश्यमेव अवगन्तुं शक्नुवन्ति यत् ते निवेशं कुर्वन्ति उत्पादाः अतीतानां जोखिमस्य तथा प्रतिफलनस्य लक्षणं तथा च यत् ते स्वस्य जोखिमप्राथमिकताभिः सह सङ्गताः सन्ति वा इति अन्ततः, परस्परं मान्यताप्राप्तानाम् निधिनां भागनिर्धारणं QDII निधिनां अपेक्षया अधिकं जटिलं भविष्यति , हेजिंग शेयर्स्, तथा लाभांशवितरणशेयराः सेट् करिष्यन्ति निवेशकानां प्रत्येकस्य शेयरस्य लक्षणं भेदं च अवगन्तुं आवश्यकं भवति , तथा च शेयरवर्गं चयनं कुर्वन्तु यत् भवतः स्वस्य वित्तीयप्रबन्धनस्य आवश्यकतां पूरयति।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)