समाचारं

सर्वथा विस्फोटितम् ! ३० अरब युआन् अधिकं, बृहत्परिमाणेन तलं क्रीत्वा!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता झाङ्ग यान्बेई

१९ जुलै दिनाङ्के ए-शेयरेषु उतार-चढावः, पुनः उत्थानः च अभवत्, यतः ईटीएफ-माध्यमेन विशालराशिः धनं विपण्यां प्रविष्टम् ।

तस्मिन् दिने सम्पूर्णे मार्केट्-मध्ये स्टॉक-ईटीएफ-निधिनां शुद्ध-प्रवाहः ३१.१ अरब-युआन्-पर्यन्तं जातः, यत् पूर्वव्यापारदिने (१८ जुलै) २६ अरब-युआन्-रूप्यकाणां एकदिवसीय-शुद्ध-प्रवाहं अतिक्रान्तवान्, तथा च अद्यतनकाले नूतनं उच्चतमं स्तरं स्थापितवान्

तेषु चत्वारः प्रमुखाः CSI 300 ETF उत्पादाः अद्यापि मुख्यानि आकर्षणानि सन्ति, यत्र कुलशुद्धक्रयणं 24.5 अरब युआन् अस्ति । तदतिरिक्तं एसएसई ५०ईटीएफ, सीएसआई ५००ईटीएफ इत्यादीनां कोर-व्यापक-आधाराः अपि निधिभिः अनुकूलाः सन्ति ।

एकदिवसीय शुद्धप्रवाहः ३१.१ अरब युआन्

जुलैमासात् आरभ्य १०० अरब युआन् अधिकं सुवर्णं आकर्षितवान्

गतशुक्रवासरे त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः आघातेन पुनः उच्छ्रिताः भूत्वा किञ्चित् अधिकं बन्दाः अभवन् । शङ्घाई-समष्टिसूचकाङ्के ०.१७%, शेन्झेन्-घटकसूचकाङ्के ०.२७%, चिनेक्स्ट्-सूचकाङ्के च ०.४५% वृद्धिः अभवत् । विज्ञान-प्रौद्योगिकी-नवाचार-५० सूचकाङ्कः उत्तमं प्रदर्शनं कृतवान्, यत्र प्रायः २% वृद्धिः अभवत् । विपण्यां अर्धचालकाः, रेलपारगमनसाधनाः च दिनभरि लाभस्य नेतृत्वं कृतवन्तः, यदा तु बहुमूल्यधातुः, अचलसम्पत्, वाहनम्, तैल-गैस-क्षेत्रं च सर्वोच्चहानिषु अन्यतमम् आसीत्

पवनदत्तांशैः ज्ञायते यत् १९ जुलैपर्यन्तं मार्केट्-मध्ये ९०८ स्टॉक-ईटीएफ-सहितस्य (सीमापार-ईटीएफ-सहिताः) कुल-आकारः २.२९ खरब-युआन्-पर्यन्तं प्राप्तवान्

बाजारे उतार-चढावः अभवत् तथा च स्टॉक ईटीएफ-माध्यमेन धनस्य प्रवाहः निरन्तरं जातः . उपवर्गेषु व्यापक-आधारित-ईटीएफ-इत्यस्य शुद्ध-प्रवाहः सर्वाधिकः आसीत्, यः ३२.७७८ अरब-युआन्-पर्यन्तं प्राप्तवान्, तथा च हाङ्गकाङ्ग-स्टॉक-ईटीएफ-इत्यस्य शुद्ध-प्रवाहः अपि तुल्यकालिकरूपेण बृहत् आसीत्, यः ९७७ मिलियन-युआन्-पर्यन्तं प्राप्तवान्

एकस्मिन् दिने ३१.१ अरब युआन् शुद्धक्रयणं फरवरीमासे नूतनं उच्चतमं स्तरं प्राप्तवान् । अस्मिन् वर्षे स्टॉक ईटीएफ-इत्यस्य एकदिवसीयशुद्धप्रवाहात् न्याय्यं चेत्, एषः आँकडा २२ जनवरी दिनाङ्के ३८ अरब युआन् शुद्धप्रवाहस्य पश्चात् द्वितीयः अस्ति ।

गतसप्ताहे पञ्चव्यापारदिनेषु स्टॉक् ईटीएफ-संस्थाः कुलम् प्रायः ८६.१ अरब युआन्-रूप्यकाणि आकर्षितवन्तः । १९ जुलैपर्यन्तं जुलैमासात् आरभ्य स्टॉक् ईटीएफ-इत्यस्य शुद्धप्रवाहः प्रायः ११९.१ अरब युआन् आसीत् ।

चत्वारि CSI 300 ETFs 24.5 अरब युआन् आकर्षितवन्तः

गतशुक्रवासरे स्टॉक ईटीएफ-समूहस्य पूंजीप्रवाहात् न्याय्यं चेत्, सीएसआई ३०० ईटीएफ अद्यापि धनं आकर्षयितुं "राजा" अस्ति ।

हुआताई-पाइनब्रिज, ई फण्ड्, चाइनाएएमसी तथा हार्वेस्ट फण्ड् इत्येतयोः चतुर्णां कम्पनीनां अन्तर्गतं शङ्घाई तथा शेन्झेन् ३०० ईटीएफ इत्येतयोः कुलशुद्धप्रवाहः २४.५३२ अरब युआन् आसीत्, यत् कुलप्रवाहस्य प्रायः ८०% भागः अभवत्

तेषु हुआताई-बेरी सीएसआई ३०० ईटीएफ इत्यस्य एकदिवसीयशुद्धप्रवाहः ८.७२२ अरब युआन् आसीत्, प्रथमस्थाने आसीत् । ई फंडस्य सीएसआई ३०० ईटीएफ इत्यनेन ६.७३ अरब युआन् शुद्धक्रयणं प्राप्तम्, यदा च चाइनाएएमसी तथा हार्वेस्ट् फण्ड् इत्यस्य सीएसआई ३०० ईटीएफ क्रमशः ४.७२१ अरब युआन्, ४.३५९ अरब युआन् च आकर्षितवान्

व्यापारस्य परिमाणस्य दृष्ट्या चतुर्णां CSI 300 ETFs पुनः एकवारं गतशुक्रवासरे विशालव्यापारमात्रायाः अनुभवं कृतवन्तः, यत्र कुलकारोबारः प्रायः 28.9 अरब युआन् अभवत्।


अधुना एव CSI 300 ETF "रहस्यपूर्णं धनं" प्राप्तवान् अस्ति तथा च स्वस्य क्रयणं निरन्तरं वर्धयति। पवनदत्तांशैः ज्ञायते यत् गतगुरुवासरे केवलं शङ्घाई-शेन्झेन्-३०० ईटीएफ-इत्येतयोः ६७ अरब-युआन्-अधिकं शुद्धप्रवाहः प्राप्तः ।

सीएसआई ३०० ईटीएफ इत्यस्य अतिरिक्तं अन्ये केचन व्यापक-आधारित-ईटीएफ-संस्थाः अपि धनं प्राप्तवन्तः, गतशुक्रवासरे सक्रियरूपेण सदस्यतां प्राप्तवन्तः च । यथा, चीनएएमसी एसएसई ५० ईटीएफ इत्यस्य शुद्धप्रवाहः ५.९५८ अरब युआन् प्राप्तः, यस्य स्केलः १२०.४१८ अरब युआन् अभवत् । दक्षिणचीन सिक्योरिटीज ५०० ईटीएफ इत्यनेन एकस्मिन् दिने २ अरब युआन् अधिकं आकर्षितम्, तस्मिन् दिने ई फण्ड् जीईएम इत्यनेन १.२६१ अरब युआन् इत्यस्य शुद्धप्रवाहः अभवत् । तदतिरिक्तं बहवः CSI 1000 ETFs सामूहिकरूपेण शुद्धक्रयणं प्राप्तवन्तः ।

सूचकाङ्के पुनः पुनः उतार-चढावस्य सम्मुखे व्यापक-आधारित-ईटीएफ-संस्थानां निधिभ्यः निकटतया ध्यानं प्राप्तम् अस्ति । उद्योगेन सूचितं यत् व्यापक-आधारित-ईटीएफ-इत्यस्य परिमाणं अद्यतनकाले निरन्तरं वर्धते, येन प्रायः १०० अरब-युआन्-सुवर्णं आकर्षितम्, यत् दर्शयति यत् विपण्यस्य रक्षात्मक-वित्तीय-शक्तिः प्रबलः एव अस्ति

ज्ञातव्यं यत् मार्केट्-आघातानां मध्ये प्रमुखकम्पनीनां स्वामित्वे स्थापितेषु ईटीएफ-मध्ये धनं सक्रियरूपेण प्रवहति । तथ्याङ्कानि दर्शयन्ति यत् १९ जुलै दिनाङ्के ई फण्ड् इत्यस्य ईटीएफ इत्यस्य कुलशुद्धप्रवाहः ८.१६७ अरब युआन् अभवत् । उपर्युक्तस्य CSI 300 ETF तथा E Fund GEM ETF इत्येतयोः अतिरिक्तं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य 50 ETF इत्यनेन तस्मिन् दिने 317 मिलियन-युआन्-रूप्यकाणि आकर्षितानि तदतिरिक्तं हैङ्ग सेङ्ग टेक्नोलॉजी ३० ईटीएफ इत्यस्य शुद्धप्रवाहः अपि १० कोटि युआन् इत्यस्मात् अधिकः अभवत् ।

चीन-सम्पत्त्याः प्रबन्धन-ईटीएफ-मध्ये सीएसआई-१००० ईटीएफ-इत्यस्य शुद्धप्रवाहः ४७५ मिलियन-युआन्-रूप्यकाणां प्राप्तः, यस्मिन् दिने स्टॉक-ईटीएफ-इत्यस्य शुद्ध-आयातस्य सूचीयां शीर्षस्थाने आसीत्, यस्य कुल-परिमाणं १८.३७ अरब-युआन्-रूप्यकाणि अभवत्

केचुआङ्ग ५० ईटीएफ, चिप् ईटीएफ इत्यादयः शुद्धबहिःप्रवाहाः सूचीयां शीर्षस्थाने सन्ति

समग्ररूपेण स्टॉक् ईटीएफ-मध्ये शुद्धक्रयणस्य विशालराशिः दृष्टः, केषुचित् ईटीएफ-संस्थासु शुद्धबहिःप्रवाहः अभवत् ।

गतशुक्रवासरे पूंजीबहिःप्रवाहस्य दिशातः न्याय्यं चेत् चीनप्रतिभूतिएसएसई विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य ५० ईटीएफस्य शुद्धबहिःप्रवाहः १.०७९ अरब युआन् अभवत्, यत् मार्केट् मध्ये प्रथमस्थानं प्राप्तवान्। व्यापक-आधारित-सूचकाङ्के GF SSE Science and Technology Innovation Board 50 ETF तथा ICBC China Securities A50 ETF इत्येतयोः शुद्ध-बहिर्वाहः अपि मार्केट्-मध्ये शीर्षस्थाने अस्ति

उद्योगस्य विषयस्य च ईटीएफ-मध्ये अनेके अर्धचालकचिप्-उद्योगस्य ईटीएफ-प्रतिभूति-कम्पनी-ईटीएफ-इत्येतत् शुद्ध-बहिर्वाह-मध्ये प्रथमस्थानं प्राप्तवन्तः । तस्मिन् दिने द्वयोः प्रमुखक्षेत्रयोः सकारात्मकलाभः अभिलेखितः इति विचार्य, तत्सम्बद्धाः ईटीएफ-संस्थाः अपि उत्तमं प्रदर्शनं कृतवन्तः, लाभं ग्रहीतुं चयनं कुर्वन्तः अल्पकालीननिधिः अपि भवितुम् अर्हति

परन्तु पूंजीबहिःप्रवाहस्य परिमाणं निधिआकारं च दृष्ट्वा उपर्युक्तानां उत्पादानाम् शुद्धबहिर्वाहः अधिकतया 500 मिलियन युआन् इत्यस्मात् न्यूनः भवति, अरबौ अथवा दश अरब युआन् इत्यस्य निधिपरिमाणस्य तुलने निधिप्रवाहप्रवृत्तिः अस्ति तुल्यकालिकरूपेण समतलम् ।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)