समाचारं

शेन वानहोंगयुआन्, बड़ी समाचार!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता मो लिन्

अधुना एव चीन-अन्तर्राष्ट्रीय-वित्त-प्रतिभूति-संस्थायाः पूर्व-मुख्य-अर्थशास्त्री झाओ-वे-इत्यनेन शेनवान्-होङ्गयुआन्-इत्यनेन सह सम्मिलितम् इति वार्ता वन्य-अग्निवत् प्रसृता

झाओ वेई शेनवान् होङ्गयुआन् इत्यस्य मुख्यार्थशास्त्रज्ञत्वेन नियुक्तः

अद्यैव चीनस्य जनबैङ्कस्य वित्तीयसंशोधनसंस्थायाः २०२४ तमे वर्षे १९ तमे चीनवित्तीयमञ्चस्य शैक्षणिकव्याख्यानभवने झाओ वेई शेनवान होङ्गयुआन् इत्यस्य मुख्यार्थशास्त्रज्ञरूपेण सार्वजनिकरूपेण आयोजने भागं गृहीतवान्


सार्वजनिकसूचनाः दर्शयति यत् झाओ वेई फुडानविश्वविद्यालयात् अर्थशास्त्रे पीएचडी-पदवीं प्राप्तवान्, तस्य शोधरुचिषु स्थूलअर्थशास्त्रं, मौद्रिकनीतिः, अन्तर्राष्ट्रीयवित्तं च अन्तर्भवति २०१३ तः वर्तमानपर्यन्तं सः ओरिएण्ट् सिक्योरिटीज, चाङ्गजियाङ्ग सिक्योरिटीज, कैयुआन् सिक्योरिटीज, गुओजिन् सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यत्र कार्यं कृतवान् ।

मे २०१६ तः जून २०२० पर्यन्तं झाओ वेई चाङ्गजियाङ्ग सिक्योरिटीज इत्यत्र कार्यं कृतवान् तथा च शोधसंस्थायाः सहायकनिदेशकः मैक्रो बाण्ड् इत्यस्य मुख्यविश्लेषकः च अभवत् सः पञ्चदलानां प्रबन्धनस्य अपि उत्तरदायी आसीत् : मैक्रो, रणनीतिः, धातुकार्यं, विदेशेषु रणनीतिः, तथा नियत-आयः . तस्मिन् एव काले चाङ्गजियाङ्ग सिक्योरिटीज इत्यत्र कार्यकाले झाओ वेइ द्विवारं स्थूल-आर्थिक-संशोधनक्षेत्रे न्यू-फॉर्च्यूनस्य सर्वोत्तम-विश्लेषकत्वेन पुरस्कृतः तेषु २०१८ तमे वर्षे चतुर्थस्थानं २०१९ तमे वर्षे च तृतीयस्थानं प्राप्तम् ।

जून २०२० तः नवम्बर २०२१ पर्यन्तं झाओ वेई कैयुआन् सिक्योरिटीज इत्यत्र मुख्यअर्थशास्त्रज्ञः उपनिदेशकः च इति रूपेण शोधसंस्थायाः उपनिदेशकरूपेण कार्यं कृतवान्, आधिकारिकतया विक्रयपक्षस्य मुख्यअर्थशास्त्रज्ञस्य पङ्क्तौ प्रवेशं कृतवान्

२०२१ तमस्य वर्षस्य नवम्बरमासस्य अन्ते झाओ वेई इत्यनेन आधिकारिकतया घोषितं यत् सः मुख्यअर्थशास्त्रज्ञरूपेण सिनोलिङ्क् सिक्योरिटीज इत्यत्र सम्मिलितः भविष्यति, सिनोलिङ्क् सिक्योरिटीज इत्यत्र ११ वर्षेभ्यः रिक्तं मुख्यअर्थशास्त्रज्ञस्य पदं पूरितवान्

२०२४ तमे वर्षे झाओ वेइ इत्यनेन "२०२३ शङ्घाई वित्तीय उद्योगस्य अभिनवचित्रम्" इति पुरस्कारः प्राप्तः ।

याङ्ग चेङ्गचेङ्गः प्रायः २० वर्षाणि यावत् मुख्यार्थशास्त्रज्ञरूपेण कार्यं कृतवान्

"तृणमूल-अर्थशास्त्री" इति नाम्ना प्रसिद्धः याङ्ग चाङ्गचेङ्गः २००४ तमे वर्षात् शेनवान् होङ्गयुआन्-संशोधनसंस्थायाः मुख्यः अर्थशास्त्री अस्ति । उपर्युक्तानां अन्तःस्थजनानाम् अनुसारं १९६३ तमे वर्षे जन्म प्राप्य याङ्ग चाङ्गचेङ्गः सेवानिवृत्तिवयोः समीपे अस्ति ।

मुख्य अर्थशास्त्री भवितुं पूर्वं सः उपनिदेशकरूपेण कार्यं कृतवान् तथा च स्वस्य स्थूलशोधक्षेत्रे सुधारस्य नवीनतानां च श्रृङ्खलां कृतवान्, स्थूलसंशोधनरूपरेखां स्थापितवान् यत् जैविकरूपेण स्थूलं, उद्योगं, वित्तं, स्थितिनिर्धारणं च संयोजयति, परामर्शं, विशेषज्ञतां, मानकीकरणं च प्रवर्धयति स्थूलनीतिसंशोधनं, यस्य घरेलुसंस्थागतनिवेशकानां उपरि पर्याप्तः प्रभावः अभवत् ।

मुख्यः अर्थशास्त्री भूत्वा सः कठिनतमवस्तूनि सुलभतया अवगन्तुं वकालतम् अकरोत्, येन आर्थिकमूलं विना जनाः यथासम्भवं वास्तविकजीवनस्य दृष्ट्या आर्थिकसञ्चालनस्य नियमान् अवगन्तुं शक्नुवन्ति

पूर्वमाध्यमानां समाचारानुसारं एकदा याङ्ग चाङ्गचाङ्गः एकस्मिन् सुपरमार्केट्-मध्ये शोधं कुर्वन् आसीत् तदा तस्य मातुल-मातुलयोः पृष्टं यत् औद्योगिक-सान्द्रता किम् इति याङ्ग चाङ्गचेङ्गः पृष्टवान् यत् यदि ते शकटेन वस्तूनि क्रेतुं सुपरमार्केट् गच्छन्ति तर्हि किं किं न चिन्वितव्यम् इति? उत्तरं शीघ्रमेव आगतं यत् दुग्धं गृहोपकरणं च उत्तमाः विकल्पाः सन्ति, यतः उद्योगः अत्यन्तं सान्द्रः अस्ति तथा च सर्वेषां कृते ब्राण्ड्-चयनं सुलभं भवति परन्तु तण्डुलानां धान्यानां च कृते, ये तावत् अधिकतया सान्द्रीकृताः न सन्ति, भवद्भिः स्वयमेव गुणवत्तायाः न्यायः करणीयः तथा च चयनं कृत्वा समयं यापयन्तु।

"स्थूल-आर्थिक-नीतिनिर्मातृणां महत् चित्रम् अस्ति। प्रतिभूति-कम्पनीनां शोधं अधिकतया विपण्यां आधारितं भवति, यदा तु विश्वविद्यालयानाम् अनुसन्धानं शैक्षणिक-सिद्धान्ते अधिकं केन्द्रितं भवति। उदाहरणार्थं, आपूर्ति-पक्षस्य संरचनात्मक-सुधारस्य अवगमनस्य विषये अपि अस्ति। आरम्भबिन्दुः of the government research team is to study policy. अधिकं पृथिव्यां भवन्तु।" याङ्ग चेङ्गचेङ्ग इत्यपि बहुभिः जनाभिः "तृणमूल-अर्थशास्त्री" इति उच्यते ।

तस्मिन् एव काले याङ्ग चाङ्गचेङ्गः प्रतिभूति-उद्योगस्य कतिपयेषु सीपीपीसीसी-सदस्येषु अन्यतमः अस्ति । चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यत्वेन पञ्चवर्षेभ्यः अधिकाधिकं अनुभवं प्राप्य सः प्रतिवर्षं सामाजिकस्थितीनां जनमतस्य च विषये प्रायः ३० प्रस्तावान् उच्चगुणवत्तायुक्तान् सुझावान् च प्रस्तौति सः सर्वदा आर्थिकविषयेषु केन्द्रितः भवति, न केवलं लघु-मध्यम-सूक्ष्म-उद्यमानां कृते "जीवन-युक्तयः" प्रदाति, अपितु वित्तीय-संस्थानां कृते "संयोजक-सूत्राणि" अपि प्रदाति

तस्य दृष्ट्या सीपीपीसीसी सदस्यैः कर्तव्यनिष्पादनेन न केवलं समाजे, सर्वकारीयनिर्णयनिर्माणे च योगदानं भवति, अपितु स्वकर्तव्यनिर्वहणस्य माध्यमेन तेषां अवलोकने उत्तमः, परिष्कारः इत्यादीनि अनेकानि चिन्तनकौशलानि ज्ञातानि सन्ति , सारांशं च । "राजनीत्यां भागं गृहीत्वा चर्चां कृत्वा अधिकपरिमाणानां विषयेषु चिन्तनं करणीयम्, तथा च परमं लक्ष्यं उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासस्य प्रवर्धनं मार्गदर्शनं च भवति।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)