समाचारं

अवैध स्टॉकव्यापार इत्यादिषु अनेकप्रकरणानाम् नियामकसूचनाः।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : अवैध-स्टॉक-व्यापार-आदि-सम्बद्धानां बहुविध-प्रकरणानाम् नियामक-सूचना)

[ग्लोबल नेटवर्क वित्तीय व्यापक प्रतिवेदनम्] चीनस्य अनुसारं २२ जुलै दिनाङ्केप्रतिभूतिवार्तानुसारं चीनस्य प्रतिभूतिसङ्घः अद्यैव प्रतिभूतिउद्योगस्य कर्मचारिणां घूसस्य अपराधान्, उल्लङ्घनानि च सङ्गृह्य व्यवस्थितवान्।स्टॉक व्यापार अधुना उद्योगे प्रासंगिकाः प्रकरणाः ज्ञाताः सन्ति ।घूस-अपराधस्य षट् विशिष्टाः प्रकरणाः, अवैध-भागीदारी-प्रकरणाः च सन्तिसंग्रहव्यापारविषय।

तेषु चीनप्रतिभूतिसङ्घेन प्रकटिताः अवैधरूपेण स्टॉकव्यापारस्य विशिष्टाः प्रकरणाः उद्योगस्य पर्यवेक्षणस्य कठोरप्रवृत्तिं प्रकाशयन्ति।सः सहितः, यः अवैधरूपेण अन्येषां खातानि स्टॉकव्यापारार्थं ऋणं गृहीतवान् तथा च प्रतिभूतिक्रयणविक्रयणार्थं ग्राहकानाम् न्यासं निजीरूपेण स्वीकृतवान्, तस्य चेतावनी, दण्डः, जब्धीकरणं च दत्तम्अवैधआयः तस्य अवैधलाभाः जब्धः दण्डः च कृतः दीर्घकालं यावत् स्टॉकव्यवहारार्थं अन्येषां खातानां ऋणं गृहीतवान्, तस्य अवैधलाभान् च चीनप्रतिभूतिनियामकआयोगेन जब्धं कृत्वा दण्डं दत्तवान्

चीन-प्रतिभूति-पत्रिकायाः ​​अनुसारं यत् विशेषतया गम्भीरं तत् अस्ति यत् प्रतिभूति-कम्पनीयाः कार्यकारीरूपेण क्षियोङ्ग-मौताओ-महोदयः प्रत्यक्षतया परोक्षतया च बहु-खातानां हेरफेरं कृत्वा बृहत्-राशि-स्टॉक-व्यवहारं कृतवान्, विशाल-लाभं प्राप्तुं, प्रतिभूति-कायदानानां नियमानाञ्च गम्भीर-उल्लङ्घनं कृतवान्, तथा च आसीत् अन्ते प्रतिभूतिविपण्यतः आजीवनं प्रतिबन्धितम्।