समाचारं

जिक्रिप्टन-कार्यकारीणां पुनः शिकायतां यत् शुद्धविद्युत्वाहनानां पङ्क्तिं कृत्वा रेन्ज-विस्तारित-वाहनानां चार्ज-करणस्य प्रतीक्षां कर्तुं, चार्जिंग-ढेरः कस्मिन् पार्श्वे भवितव्यः?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गम्भीरतापूर्वकं, उच्चगति-चार्जिंग-राशिषु कब्जाकृतसमयानुसारं लघुचार्ज-अनुसारं च चार्जः करणीयः इति अनुशंसितम् ।

सद्यस्कअतीव क्रिप्टोनियनडॉ. झू लिङ्ग इत्यनेन अपि उक्तं यत् राजमार्गस्य चार्जिंग-स्थानकेषु विस्तारित-परिधि-/प्लग्-इन्-संकर-वाहनानि सन्ति ।

भवन्तः जानन्ति, चीनदेशे शुद्धविद्युत्वाहनानां विक्रयप्रवेशस्य दरः प्लग-इन् संकरस्य अपेक्षया अधिकः अस्ति, द्वयोः मध्ये निरपेक्षस्वामित्वस्य अन्तरं विस्तृतं विस्तृतं भवति परिणामः उच्चगतिसेवाक्षेत्रेषु चार्जिंगस्थानकेषु प्लग-इन्-संकर-वाहनानि विस्तारितानि च सन्ति ।

तत्र कारणद्वयं भवति यत् खलु बहवः उच्चगतियुक्ताः प्लग-इन्-संकराः विस्तारिताः च सन्ति ।

प्लग-इन्-संकरः मूलतः उपभोक्तृणां सन्तुष्ट्यर्थं निर्मितः आसीत् ये रेन्ज-चिन्ता विना शुद्ध-विद्युत्-अनुभवं इच्छन्ति ।

परिणामः अस्ति यत् शुद्धविद्युत्वाहनानि क्रीणन्तः उपभोक्तारः द्रुतमार्गं सहजतया ग्रहीतुं न साहसं कुर्वन्ति, यदा तु प्लग-इन्-संकर-विस्तारित-परिधि-यन्त्राणि क्रीणन्ति ये उपभोक्तारः तावत् अधिकं चार्जिंग-राशिं धारयितुम् इच्छन्ति यतोहि चार्जिंग् सस्ता भवति ईंधनं पूरयितुं यावत् अधिकं ते शुद्धविद्युत्वाहनानि परित्यक्तुं प्रेरिताः भवन्ति कारस्वामिनः राजमार्गे गन्तुं अधिकं भीताः भवन्ति।

उपर्युक्तं केवलं उपरितनस्तरं गणयति।गहनतरं कारणं यत् प्लग-इन्-संकरकारस्य बैटरी लघुः अस्ति, चार्जिंग्-वेगः मन्दः अस्ति, चार्जिंग्-समयाः बहु सन्ति, अथवा बैटरी दीर्घकालं यावत् आक्रान्तः अस्ति

अत्यन्तं उदाहरणं ग्रहीतुं कल्पयतु यत् प्लग-इन् संकरकारः A इत्यस्य शुद्धविद्युत्परिधिः २५०कि.मी ५ वारं, कुलचार्जिंगसमयः च ७.५ घण्टाः भवति ।

कल्पयतु यत् शुद्धविद्युत्कारः B इत्यस्य चालनपरिधिः ६००कि.मी., प्रत्येकं ५००कि.मी.

संचालकस्य खातेः गणनां कुर्मः इति कल्पयामः यत् कार A तथा कार B इत्येतयोः वास्तविकचार्जिंग डिग्री समाना अस्ति तथा च समानं विद्युत्बिलम् अस्ति, परन्तु कार A इत्यस्य समयः २.५ गुणा भवति ।

यदि भवान् कतारं न स्थापयति तर्हि तस्य अर्थः अस्ति यत् ए कारस्य अस्तित्वं द्वितीयं तृतीयं च कारं B चार्जं कर्तुं गम्भीररूपेण प्रभावितं करोति।

टैक्सीमूल्यनिर्धारणं माइलेजस्य अतिरिक्तं भीडस्य परिस्थितिषु अपि निर्भरं भवति चार्जिंगस्थानकेषु विद्युत्-उपभोगस्य आधारेण समय-कब्ज-शुल्कं योजयितुं युक्तम् ।

अनेकेषु प्रतिवेदनेषु उल्लेखः अस्ति यत् केचन एक-आकार-सर्व-उपयुक्त-चार्जिंग-स्थानकानि केवलं प्लग-इन्-संकर-वाहनानां विस्तारित-परिधि-वाहनानां च चार्ज-करणं न कुर्वन्ति एतेन ज्ञायते यत् एषः एकः बिन्दुः अस्ति यत्र शुद्ध-विद्युत्-कार-स्वामिनः स्व-अनुभवं सुधारयितुम् इच्छन्ति तथा च चार्जिंग स्टेशनाः अधिकतया धनं प्राप्तुम् इच्छन्ति तथा च सहमतिः अस्ति।

यदि भवन्तः तुल्यकालिकरूपेण अकुशलस्य प्लग-इन्-संकरस्य विस्तारित-परिधि-वाहनानां च वर्धमानं चार्जिंग-व्ययम् न रोचन्ते तर्हि भवन्तः केवलं इन्धनं स्थापयितुं गन्तुं शक्नुवन्ति ।