समाचारं

"पुण्याधिकारिणां वंशजाः" VS नागरिकाः?बाङ्गलादेशे विरोधान्दोलनानां पृष्ठे न केवलं "जनपरीक्षा" विषये विवादः।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे जुलैमासस्य ११ दिनाङ्के बाङ्गलादेशस्य ढाकानगरे विरोधप्रदर्शने छात्राः पुलिसैः सह झगडं कृतवन्तः ते योग्यताधारितसिविलसेवाव्यवस्थायाः कार्यान्वयनस्य आग्रहं कृतवन्तः ।दृश्य चीन डेटा मानचित्र

शतशः जनाः मृताः १०,००० तः अधिकाः जनाः च घातिताः इति हिंसकसङ्घर्षान् अनुभवित्वा अन्ततः बाङ्गलादेशस्य सर्वोच्चन्यायालयेन सम्झौतां कृत्वा देशस्य “संस्थापकस्य” वंशजानां कृते सिविलसेवापदानां कोटा आरक्षितुं २१ जुलै दिनाङ्के नवीनतमः निर्णयः कृतः heroes” इदं ५% यावत् महत्त्वपूर्णतया न्यूनीकृतम् अस्ति, तथा च ९३% सिविलसेवापदानि योग्यता-आधारित-प्रवेश-आधारितानि भविष्यन्ति ।

बाङ्गलादेशसर्वकारेण "युद्धेन" उपमा कृता अस्य विरोधस्य आरम्भे सर्वोच्चन्यायालयस्य ५ जून दिनाङ्के निर्णयेन आरब्धः । तस्मिन् समये बाङ्गलादेशस्य सर्वोच्चन्यायालयस्य उच्चन्यायालयस्य निर्णयेन बाङ्गलादेशस्य लोकसेवाक्षेत्रे कार्याणां कृते "कोटाव्यवस्था" पुनः स्थापिता यत् षड्वर्षाणि पूर्वं निरस्तं जातम् आसीत् तस्य परिणामः राष्ट्रव्यापी विरोधः अभवत् यः अद्यपर्यन्तं वर्तते

नागरिकप्रदर्शनानां दबावस्य सम्मुखे बाङ्गलादेशसर्वकारः सत्ताधारीदलः च एकतः सर्वोच्चन्यायालये अपीलं कृतवन्तः, अपरतः मुख्यविपक्षदलानां, आन्दोलनकारिणां च उपरि तोपगोलीप्रहारं कृतवन्तः, परन्तु ते बलात् उपायं कृतवन्तः, परन्तु संघर्षं तीव्रं कृतवन्तः इदानीं बाङ्गलादेशस्य सर्वोच्चन्यायालयेन सम्झौता कृता, परन्तु आन्दोलनकारिणः अस्य निर्णयस्य मूल्यं न ददति, अधिकारिणः व्यवस्थां पूर्णतया निरस्तं कुर्वन्तु इति आग्रहं कुर्वन्ति।

"जनपरीक्षा" कोटाव्यवस्था, या बहुवारं विरोधान् प्रवर्तयति, तया ५२ वर्षपूर्वं देशस्य स्वातन्त्र्यात् परं बहुषु क्षेत्रेषु निहितविरोधाः, दीर्घकालीनाः दोषाः च अधिकं उजागरिताः

षड्वर्षपूर्वं विरोधान्दोलनानां परिणामान् एकेन निर्णयेन पलटितः, येन क्रोधः उत्पन्नः

बाङ्गलादेशे राष्ट्रव्यापीविरोधप्रदर्शनानां लक्ष्याणि सन्तिशासकीय सिविल सेवक भर्ती हेतु “कोटा प्रणाली” (कोटा प्रणाली)। एषा व्यवस्था सहस्राणां जनानां क्रोधं विरोधं च किमर्थं जनयितुं शक्नोति इति अवगन्तुं प्रथमं अस्माभिः अस्याः व्यवस्थायाः मूलभूतसामग्री, तस्याः विकासप्रक्रिया च अवगन्तुं आवश्यकम्

कोटाव्यवस्था यथा नाम सूचयति तथा कोटानुपातेन आवेदकानां विशिष्टसमूहेभ्यः केचन पदस्थानानि आवंटयति । १९७२ तमे वर्षे आरम्भे बाङ्गलादेशः पाकिस्तानात् औपचारिकरूपेण पृथक् भूत्वा स्वस्वतन्त्रदेशस्य स्थापनां कृत्वा संस्थापकराष्ट्रपतिः शेखमुजीबुर्रहमानः तस्य पुरातनशासकदलेन च बाङ्गलादेशः अवामीलीगः (अवामीलीगः, "अवामीलीगः" इति उच्यते) इत्यनेन च अवामीलीगस्य स्थापनां रूपेण अकरोत् of a government decree.कोटाव्यवस्था या "स्वतन्त्रतासेनानी" (१९७१ तमे वर्षे बाङ्गलादेशमुक्तियुद्धस्य दिग्गजानां) कृते सिविलसेवापदानां ३०% आरक्षिता अस्ति । तदतिरिक्तं युद्धस्य शिकाराः, अल्पप्रतिनिधित्वयुक्तक्षेत्रनिवासिनः च महिलानां कृते कोटाः आरक्षिताः आसन् ।

यद्यपि सर्वेषां पदानाम् आवेदकानां प्रारम्भिकपरीक्षायां उत्तीर्णता आवश्यकी भवति तथापि साक्षात्कारपदे कोटाव्यवस्थायाः आधारेण भर्ती भविष्यति। मूलव्यवस्थायाः परिकल्पनानुसारं केवलं २०% सिविलसेवापदानि सर्वेषां नागरिकानां कृते उद्घाटितानि आसन्, तेषां प्रवेशः योग्यता-आधारितं भवति स्म । स्पष्टतया अस्याः व्यवस्थायाः प्रवर्तनात् आरभ्य विवादस्य विरोधस्य च अभावः न अभवत् । ततः परं सत्ताधारीपक्षस्य परिभ्रमणेन युद्धदिग्गजानां वृद्धावस्थायाः इत्यादिभिः कारकैः सह विभिन्नसमूहानां कोटा-अनुपाताः समायोजिताः, वर्धिताः, न्यूनाः वा अभवन्, परन्तु एषा व्यवस्था मौलिकरूपेण न समाप्तवती

२०१२ तमे वर्षे नवीनतमसुधारस्य अनन्तरं वर्तमान...कोटाव्यवस्थायां ३०% सिविलसेवापदं "स्वतन्त्रतासेनानीनां" वंशजानां कृते, १०% महिलानां कृते, १०% पश्चात्तापक्षेत्राणां कृते, ५% जातीय-अल्पसंख्याकानां कृते च आरक्षितम् अस्ति(देशस्य ९९% जनसंख्या बाङ्गलादेशीयाः, १% च २० तः अधिकाः जातीय-अल्पसंख्याकाः सन्ति),१% अपाङ्गजनानाम् कृते आरक्षितम् अस्ति ।फलतः सुधारात् पूर्वं तुलने यथार्थतया योग्यता-आधारितपदानां संख्या महती न्यूनीकृता अस्ति, यत्र आर्धात् न्यूनं (४४%) अस्ति

बाङ्गलादेशे सिविलसेवापदानां कोटास्थितिः, स्रोतः : द डेली स्टार

स्पष्टतया एतादृशव्यवस्थायाः कारणात् बाङ्गलादेशस्य बहवः विश्वविद्यालयस्नातकानाम् सर्वकारीयकार्येषु प्रवेशः अधिकं कठिनः अभवत्, येन तेषु प्रबलं असन्तुष्टिः उत्पन्ना २००८ तमे वर्षे एव कोटाव्यवस्थायाः नवीनतमसुधारस्य (२०१३) परवर्षे एव देशस्य छात्राः, सिविलसेवा-अभ्यर्थिनः अन्ये च समूहाः राजधानी ढाका-देशं, देशस्य प्रसिद्धं विश्वविद्यालयं ढाका-विश्वविद्यालयं च केन्द्रीकृत्य विरोधान् प्रारब्धवन्तः, परन्तु तेषां समाप्तिः व्यर्थः अभवत् २०१८ तमे वर्षे दीर्घकालं यावत् उष्णता आसीत् असन्तुष्टिः अन्ततः राष्ट्रव्यापी विरोधान्दोलनानि, प्रदर्शनानि च प्रारब्धवती यथा पूर्वं कदापि न दृश्यते स्म ।

२०१८ तमे वर्षे पञ्चमासान् यावत् आन्दोलनकारिणः मार्गारोधं कृतवन्तः देशेषु, अपि च जन्म दत्तवान् बाङ्गलादेशसर्वकारेण वास्तविकदबावः कृतः, येन उत्तरार्द्धं पुनः पुनः रियायतं दातुं बाध्यः अभवत्: अक्टोबर् २०१८ तमे वर्षे, २०१९ तमस्य वर्षस्य जुलैमासे ९ तः १३ पर्यन्तं सिविलसेवकानां कृते कोटाव्यवस्था समाप्तवती एकं प्रतिबद्धतां कृतवान् यत् यदि 14 तः 13 पर्यन्तं सिविलसेवकाः आसन् यदि 20वीं कक्षायां सिविलसेवकानां कृते आवेदनं कर्तुं पर्याप्ताः कोटासमूहाः न सन्ति तर्हि जनवरी 2020 तमे वर्षे साधारणाः अभ्यर्थिनः चयनात्मकरूपेण प्रवेशं प्राप्नुयुः तर्हि कोटाव्यवस्था अपि भविष्यति ८ कक्षायाः उपरि प्रत्यक्षनियुक्तपदानां कृते निरस्तम्।

परन्तु षड्वर्षाणां अनन्तरं बाङ्गलादेशस्य सर्वोच्चन्यायालयस्य निर्णयेन विरोधसमूहानां कठिनतया प्राप्ताः लाभाः नष्टाः भविष्यन्ति: जूनमासस्य ५ दिनाङ्के बाङ्गलादेशस्य सर्वोच्चन्यायालयस्य उच्चन्यायालयेन निर्णयः कृतः यत् बाङ्गलादेशसर्वकारेण २०१८ तमे वर्षे सिविलसेवाकोटाव्यवस्था समाप्तवती ( विशेषतः "स्वतन्त्रतायाः" उन्मूलनम्) "फाइटर" इत्यस्य वंशजानां कृते ३०% कोटा) वस्तुतः न्यायिकमाध्यमेन कोटाव्यवस्था पुनः स्थापिता आसीत् एतत् निःसंदेहं अस्मिन् वर्षे राष्ट्रव्यापी विरोधान्दोलनानां प्रवर्तकं जातम् ।अतः एकस्य क्रीडायाः नामकरणं जातम्"छात्र भेदभावविरोधी आन्दोलन"शीघ्रमेव विरोधाः प्रारब्धाः ।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्के बाङ्गलादेशस्य ढाका-नगरे "कोटा-व्यवस्थायाः" विरुद्धं विरोधे दग्धानि वाहनानि, अग्निना क्षतिग्रस्तं भवनं च ।दृश्य चीन डेटा मानचित्र

४,००,००० जनाः ३,००० कार्याणि गृह्णन्ति

बाङ्गलादेशस्य जनाः (विशेषतः छात्राः) एतावन्तः चिन्तिताः सन्ति यत् सर्वकारीयसिविलसेवकपदानां आवंटनं, नियुक्तिः च कथं भवति इति अवश्यं देशस्य विशिष्टानि कारणानि सन्ति।

प्रथमः,वास्तविकसञ्चालने कोटाव्यवस्थायाः न्याय्यतायाः विषये विवादः अस्ति ।विशेषतः अधिकांशं पदं सामान्यजनस्य कृते उद्घाटितं नास्ति, यस्य परिणामेण पर्याप्तप्रतिभायुक्ताः, शिक्षणं च धारयन्तः बहवः अभ्यर्थिनः रोजगारं न प्राप्नुवन्ति, येन योग्यता-आधारितप्रवेशेषु निष्पक्षतायाः सिद्धान्तः गम्भीररूपेण क्षीणः भवति

तथ्यैः सिद्धं जातं यत् कोटाव्यवस्था विशिष्टसमूहानां कृते अत्यधिकं पदं आरक्षितवती एव: बाङ्गलादेशस्य लोकसेवाआयोगस्य (PSC) आँकडानि दर्शयन्ति यत् कोटाव्यवस्थायाः उन्मूलनात् पूर्वं पञ्चसु सिविलसेवापरीक्षासु वास्तवतः "स्वतन्त्रतासेनानीनां" वंशजाः सन्ति केवलं प्रवेशितानाम् अभ्यर्थीनां संख्यायाः कारणं भवति स्म, यत् ३०% कोटापेक्षया दूरं न्यूनम् अस्ति । परन्तु अस्मिन् परिस्थितौ भर्तीविभागः अस्य समूहस्य बहिः उत्कृष्टान् अभ्यर्थीनां नियुक्तिं कर्तुं न अपि तु "कोटापदानि" रिक्तं त्यक्तुम् इच्छति, यत् स्वाभाविकतया अस्वीकार्यम् अस्ति।

द्वितीयं, २.बाङ्गलादेशस्य छात्राः जनाः च सिविलसेवापदविनियोगस्य विषये एतावता चिन्तिताः सन्ति इति कारणं यत् ते देशस्य कतिपयेषु उच्चगुणवत्तायुक्तेषु कार्येषु अन्यतमाः सन्ति।यद्यपि दक्षिण एशियायां बाङ्गलादेशः द्वितीयः बृहत्तमः अर्थव्यवस्था अस्ति तथापि अन्तिमेषु वर्षेषु विपण्य-अर्थव्यवस्थायाः निजीकरणस्य च विकासं प्रबलतया प्रवर्धितवान्, निजी-आर्थिकक्षेत्रे अधिकानि कार्य-अवकाशानि च सृजति परन्तु देशः न्यूनतम-पङ्क्तौ पूर्णतया न पलायितः विकसितदेशेषु वेतनस्तरः रोजगारस्थिरता च निजीक्षेत्रस्य कार्यावकाशानां अपेक्षया महत्त्वपूर्णतया सुदृढाः सन्ति।

आँकडानुसारं विगतवर्षद्वये बाङ्गलादेशस्य सर्वकारस्य सिविलसेवकानां औसतमासिकवेतनं प्रायः २९,००० ताका (प्रायः २८१ अमेरिकीडॉलर्) आसीत्, यत् निजीक्षेत्रस्य कर्मचारिणां औसतमासिकवेतनस्य (२३,२०० ताका, प्रायः २२५ अमेरिकीडॉलर्) अपेक्षया २५% अधिकम् अस्ति । . अतः प्रायः १७ कोटिजनसंख्यायुक्ते अस्मिन् दक्षिण एशियायाः देशे प्रतिवर्षं ४,००,००० स्नातकाः सिविलसेवानियुक्तौ ३,००० संस्थागतपदानां कृते स्पर्धां कुर्वन्ति, स्पर्धा च विशेषतया तीव्रा भवति

अपि,"स्वतन्त्रतासेनानीनां" वंशजानां कृते कोटानां उच्चानुपातस्य विषये प्रश्नः कृतः, अनेके आन्दोलनकारिणः च सत्ताधारीपक्षस्य राजनैतिकप्रयोजनात् अविभाज्यम् इति मन्यन्ते १९७१ तमे वर्षे बाङ्गलादेशस्य राष्ट्रियमुक्तियुद्धस्य नेतृत्वं कृतवती अवामीलीगः एव ।"स्वतन्त्रतासेनानीनां" अधिकांशः दिग्गजाः तेषां वंशजाः च अस्य स्थापितस्य सत्ताधारीदलस्य समर्थकाः आसन् अस्य समूहस्य ३०% कोटा-पुनर्स्थापनेन निःसंदेहं तस्य “मूल-आधारः” अधिकं सुदृढः भविष्यति ।

द्वन्द्वाः निरन्तरं प्रचलन्ति, "जनपरीक्षा" विषये विवादः एव मेङ्ग-देशे एकमात्रः विषयः नास्ति यस्य समाधानं कठिनम् अस्ति ।

केवलं विग्रहस्य, क्षतिः इत्यादीनां प्रमाणं दृष्ट्वा,अस्मिन् समये "कोटा-व्यवस्था-विरोधी" विरोधानां परिमाणं पूर्वेभ्यः अतिक्रान्तम् अस्ति ।जुलाईमासस्य आरम्भे यदा विरोधाः द्वितीयचरणं प्रविष्टाः तदा आरभ्य "छात्रभेदविरोधी आन्दोलन" इति विरोधसमूहस्य पुलिसस्य च अवामीलीगेन सह सम्बद्धस्य छात्रसङ्गठनस्य "बाङ्गलादेशछात्रलीगस्य च" मध्ये हिंसकाः संघर्षाः अभवन्, यस्य परिणामेण जनानां मृत्युः अभवत् शतशः जनानां ११,००० तः अधिकाः जनाः च घातिताः, हसीना अपि सार्वजनिकरूपेण अवदत् यत् "अहं प्रत्येकं वधस्य निन्दां करोमि" इति ।

विरोधानां भौगोलिकव्याप्तेः दृष्ट्या पारम्परिकप्रदर्शनकेन्द्रस्य अतिरिक्तं - राजधानी ढाका तथा ढाकाविश्वविद्यालयः देशस्य प्रमुखनगरेषु यथा चटगाङ्ग, कोमिल्ला, जेस्सोर, रंगपुर, राजशाही च एतेषां आन्दोलनकारिणां ७ जुलै दिनाङ्के "बाङ्गलादेशमार्गारोधः" आन्दोलनम् अपि आरब्धम्, प्रमुखनगरेषु वीथिषु, राजमार्गेषु, रेलमार्गेषु च मार्गारोधस्य आयोजनं कृत्वा गम्भीरः जामः उत्पन्नः

एतस्याः परिस्थितेः सम्मुखे बाङ्गलादेशसर्वकारेण ५ जून-दिनाङ्कस्य निर्णयस्य अपीलं सर्वोच्चन्यायालयस्य अपीलन्यायाधिकरणस्य समक्षं कृतम् २१ जुलै नवीनतमः निर्णयः तस्मिन् एव दिने कृतः यत् ९३% सिविलसेवापदानां चयनं योग्यतायाः आधारेण भवति, यत्र केवलं ५% कोटा "स्वतन्त्रतासेनानीनां" वंशजानां कृते आरक्षितः, शेषः २% कोटा जातीयअल्पसंख्याकानां, विकलाङ्गानाम्,... यौन अल्पसंख्याकाः ।

परन्तु तस्मिन् एव काले स्थितिः तीव्रगत्या क्षीणतां गच्छति स्म । एतदर्थं बाङ्गलादेशसर्वकारेण देशे सर्वत्र आपत्कालीनपरिहाराः कार्यान्विताः, अन्तर्जाल-मोबाईल-फोन-जालसेवाः (राजधानी ढाका-देशेन दूरभाषसञ्चारः अपि किञ्चित्कालं यावत् बाधितः) स्थगितः, यत् स्थितिं सुलभं कर्तुं अनुकूलं न भवति इति सूचनायाः प्रसारः परिहरति बाङ्गलादेशस्य प्रधानमन्त्रिकार्यालयस्य आधिकारिकजालपुटे रक्तपाठेन लिखितम् अस्ति यत् "एतत् विरोधः नास्ति। अधुना युद्धम् अस्ति।"

अस्मिन् विरोधे तथा तत्सम्बद्धेषु कार्यक्रमेषु सहभागिभ्यः एतत् दृश्यते यत् एषा घटना केवलं छात्राणां, सामान्यजनानाम्, सर्वकारस्य च मध्ये सिविलसेवकानां नियुक्तिविधिविषये सरलः असहमतिः विरोधाभासः च नास्ति।सिविलसेवकनियुक्त्यर्थं कोटाव्यवस्था केवलं विरोधाभासानां उत्प्रेरकं भवति, देशे निहितं गहनविरोधं च प्रवर्धयतिअतः कोटा-व्यवस्था अस्ति वा निरस्तं वा, विरोधान् एव शान्तं जातं ततः परं बाङ्गलादेश-सर्वकारेण अधिकाधिक-गम्भीर-समस्यानां सामना कर्तव्यः भविष्यति ।

एषः विरोधः राजनैतिकदलसङ्घर्षस्य अन्यः "पदः" अपि अभवत् ।विरोधेषु भागं गृहीतवन्तः छात्राः बाङ्गलादेशस्य मुख्यविपक्षदलेन बाङ्गलादेशराष्ट्रवादीदलेन सह सम्बद्धस्य छात्रसङ्गठनस्य सदस्याः आसन् तेषु केचन सत्ताधारी अवामीलीगस्य छात्रैः सह युद्धं कुर्वन्ति स्म संगठितविग्रहे ।

विरोधान् आयोजयितुं राष्ट्रवादीदलः सम्मिलितः इति तथ्यमेव वर्तमानस्य अशान्तिस्य कारणं हसीना इत्यादयः सर्वकारीयाधिकारिणः दलस्य दोषं ददति। १६ जुलै दिनाङ्के ढाकापुलिसः राष्ट्रवादीदलस्य मुख्यालये आक्रमणं कृत्वा तस्य छात्रसङ्गठनस्य सप्तसदस्यान् गृहीतवान्, राष्ट्रवादीदलेन सामाजिकव्यवस्थां हिंसकरूपेण बाधितं इति प्रमाणानि प्राप्तवन्तः इति दावान् अकरोत् - १०० कच्चा बम्बाः, ५०० काष्ठानि, वेणुयष्टयः, ५ तः ६ पेट्रोलस्य शीशीः । सत्ताधारीपक्षस्य मुख्यविपक्षदलानां च कृते दूरतः अग्निविनिमयस्य, परस्परं आक्रमणस्य च साधनं जातम् ।

सीसीटीवी-समाचारस्य अनुसारं १९९१ तमे वर्षे बाङ्गलादेशेन वेस्टमिन्स्टर्-शैल्याः संसदीयव्यवस्थायाः स्थापनायाः अनन्तरं विगत-३३ वर्षेषु केवलं हसीना-खालेदा-जिया-इत्येतयोः नेतारः एव सत्तां प्राप्तवन्तः । प्रधानमन्त्रिणः सेवां कृतवन्तः।

देशस्य पारम्परिकराजनैतिकपरिवारद्वयेन (शेखपरिवारः जियापरिवारः च) नेतृत्वे अवामीलीगः राष्ट्रवादीदलः च क्रमशः केन्द्रवामपक्षीयराजनैतिकशक्तयोः प्रतिनिधित्वं कुर्वन्ति न केवलं नीतिभेदानाम् सत्ताप्रतिस्पर्धायाः च विषये , the two parties are also इदं निर्वाचनजालस्य आधारेण सामान्यनिर्वाचनानां बहिष्कारं कृतवान् अस्ति तथा च विपक्षदलनेतृणां गिरफ्तारी अथवा गृहनिरोधः (विगतदशके एव गतत्रिषु निर्वाचनेषु राष्ट्रवादीदलेन २०१४ तमे वर्षे अस्मिन् वर्षे च निर्वाचनद्वयस्य बहिष्कारः कृतः ).

अस्मिन् वर्षे जनवरीमासे प्रतिद्वन्द्वीनां बहिष्कारं कृत्वा अपि अवामीलीग्-सङ्घस्य पुनः विजयः अभवत्, अतः अयं दलः १५ वर्षाणि यावत् क्रमशः सत्तां प्राप्नोति, हसीना च प्रधानमन्त्रित्वेन पञ्चमं कार्यकालं आरब्धवती अस्ति परन्तु तस्मिन् एव काले सा स्वयमेव अन्तिमेषु वर्षेषु न्यूनातिन्यूनं १९ हत्याः अभवन् (सफलतया च पलायिता), तस्याः पुरातनप्रतिद्वन्द्वी खालेदा जिया इत्यस्याः भ्रष्टाचारस्य आरोपेण १७ वर्षाणां कारावासस्य दण्डः दत्तः

एकदा संसदीयनिर्वाचनमेव द्वयोः दलयोः मध्ये तलरेखासहमतिं प्राप्तुं असफलः भवति तदा देशस्य राजनैतिकक्षेत्रे बहिः जगतः कृते चिन्ताजनकौ संकेतौ दर्शितौ प्रथमं, हसीनायाः दीर्घकालीनशासनस्य अन्तर्गतं, किं बाङ्गलादेशः, यस्य कृते केवलं परिवर्तनं कृतम् अस्ति ३० वर्षाणाम् अधिकं कालः, "निरंकुशतावादं प्रति गमिष्यति" इति

यदा दलसङ्घर्षाः अधिकाधिकं तीव्राः भवन्ति, तदा आर्थिक-जनजीविकायाः ​​विषयाः सम्यक् समाधानं कर्तुं न शक्यन्ते, येन बाङ्गलादेशस्य विभिन्नाः समूहाः सीमितसम्पदां कृते स्पर्धां कुर्वन्ति, सामाजिकसङ्घर्षान् च प्रेरयिष्यन्ति |. बाङ्गलादेशस्य सर्वोच्चन्यायालयेन जूनमासस्य ५ दिनाङ्के कोटाव्यवस्थायाः पुनर्स्थापनस्य निर्णयः यस्मात् कारणं तस्य कारणं यत् २०२१ तमे वर्षे सप्त बाङ्गलादेशीयनागरिकाः कोटाव्यवस्थां रद्दीकर्तुं सर्वकारस्य फरमानस्य न्यायिकचुनौत्यं कृतवन्तः, तेषु एकः "स्वतन्त्रतासेनानी" इत्यस्य वंशजः आसीत् "" । सम्प्रति बाङ्गलादेशस्य आर्थिकविकासः अद्यापि पूंजी, प्रौद्योगिक्याः, ऊर्जायाः च अभावेन प्रतिबन्धितः अस्ति, बेरोजगारीदरस्य समस्या च विशेषतया गम्भीरा अस्ति

अस्य अद्वितीयभूराजनीतिकस्थितेः आधारेण, बृहत् "मध्यममुस्लिम"जनसंख्यायुक्तस्य देशस्य स्थितिः च आधारीकृत्य दक्षिण एशियायाः क्षेत्रस्य विश्वस्य च कृते बाङ्गलादेशस्य विकासस्य महत्त्वम् अस्ति द्रष्टुं शक्यते यत् बाङ्गलादेशे सिविलसेवकानां कोटाव्यवस्थां परितः वर्तमानः विरोधस्य दौरः लघुः विषयः नास्ति, तस्मात् उत्पन्नाः द्वन्द्वमाला च विशेषतया सतर्कतायाः योग्याः सन्ति राष्ट्रियविकासाय शान्तिपूर्णं स्थिरं च वातावरणं कथं निर्मातव्यं तथा च जनान् "केकं वर्धयितुं" लाभांशं भोक्तुं शक्यते इति प्रश्नः अस्ति यस्य सामना हसीना-सर्वकारेण देशस्य प्रमुखराजनैतिकदलानां च मिलित्वा करणीयम् अस्ति, उत्तरं च दातव्यम् |.

(हु युकुन्, अन्तर्राष्ट्रीय राजनीति स्तम्भकार, अनुवादक संघस्य सदस्यः चीनस्य)