समाचारं

अमेरिकीमाध्यमाः : बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं हैरिस् इत्यस्मै महत् राजनैतिकदानं प्राप्तम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी उपभोक्तृसमाचार एण्ड् बिजनेस चैनल् (CNBC) तथा वालस्ट्रीट् जर्नल् इत्यादीनां अमेरिकीमाध्यमानां समाचारानुसारं सूत्रेषु ज्ञातं यत् अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन स्थानीयसमये २१ जुलै दिनाङ्के २०२४ तमे वर्षे राष्ट्रपतिपदस्य अभियानात् निवृत्तः भविष्यति इति घोषितस्य किञ्चित्कालानन्तरं उपराष्ट्रपतिः हैरिस् विशालराजनैतिकदानं प्राप्तवान्, अधिकतया धनसङ्ग्रहकर्तृभ्यः ये पूर्वप्रचारेषु तस्याः समर्थनं कृतवन्तः आसन्।

एते स्रोताः CNBC इत्यस्मै अवदन् यत् बाइडेनः दौडं त्यक्त्वा हैरिस् इत्यस्य समर्थनं करिष्यति इति घोषितस्य किञ्चित्कालानन्तरं, प्रमुखाः धनसङ्ग्रहकारिणः ये २०२० तमस्य वर्षस्य डेमोक्रेटिक-प्राथमिकनिर्वाचनस्य समये हैरिस् इत्यस्य धनसङ्ग्रहे सहायतां कृतवन्तः तथा च २०१६ तमस्य वर्षस्य सिनेट्-निर्वाचनस्य समये तत्क्षणमेव परिचालनं कृतवन्तः , ते धनिक-डेमोक्रेटिक-पक्षस्य दातृभिः सह सम्पर्कं कर्तुं आरब्धवन्तः .

अमेरिकी उपराष्ट्रपतिः हैरिस् फोटो स्रोतः : विजुअल् चीन

प्रतिवेदनानुसारं २०२० तमस्य वर्षस्य अभियानस्य समये हैरिस्-दलस्य वित्तीयनिदेशकरूपेण कार्यं कृतवती जॉन् हेनेस् इत्यस्याः कथनमस्ति यत्, "न्यूयॉर्कतः कैलिफोर्नियापर्यन्तं तस्याः अनेकैः समर्थकैः सह अहं सम्पर्कं कृतवान्, वयं च, Fire up the इति आयोजनं कुर्मः fundraising machine...अद्य मम २०० तः अधिकाः पाठाः, आह्वानाः, ईमेलः च प्राप्ताः ये जनाः (धनसङ्ग्रहस्य) आयोजनं कर्तुम् इच्छन्ति, दानं कर्तुम् इच्छन्ति च।"

सम्प्रति हैरिस्-सहायतां कर्तुं योजनां कुर्वन्तः शीर्ष-डेमोक्रेटिक-दातृणां मध्ये वालस्ट्रीट्-नगरस्य दिग्गजः कार्यकारी मार्क लास्री अपि अस्ति इति सूत्रेण उक्तम्। २०२० तमे वर्षे डेमोक्रेटिक-पक्षस्य प्राथमिकनिर्वाचनकाले यदा हैरिस् बाइडेन्-विरुद्धं स्पर्धां कुर्वन् आसीत् तदा लास्री-महोदयः हैरिस्-इत्यस्य महतीं धनसङ्ग्रहे साहाय्यं कृतवान् ।

सीएनबीसी-प्रतिवेदने दर्शितं यत् एतेषां प्रमुखानां डेमोक्रेटिक-दातृणां दानस्य नवीन-इच्छा विशेषतया महत्त्वपूर्णा अस्ति यतोहि जून-मासस्य २७ दिनाङ्के पूर्व-राष्ट्रपति-ट्रम्प-सङ्गठनेन सह वादविवादे बाइडेन्-महोदयस्य दुर्बल-प्रदर्शनस्य अनन्तरं केचन प्रमुखाः डेमोक्रेटिक-दातारः घोषितवन्तः यत् यदि बाइडेन् डेमोक्रेटिक-पक्षस्य नामाङ्कितः भवति तर्हि ते करिष्यन्ति इति न पुनः बाइडेन्-दलाय धनं प्रदातुं निरन्तरं प्रयतन्ते । सिलिकन वैली उद्यमपुञ्जीपतिः रीड् हॉफमैन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनकाले बाइडेन् इत्यस्मै यत् दानं दत्तवान् तस्मात् अधिकं दानं हैरिस् इत्यस्य अभियानाय दातुं योजनां करोति इति सूत्रेण उक्तम्। संघीयनिर्वाचनआयोगस्य अभिलेखानुसारं हफ्मैन् इत्यनेन अद्यावधि बाइडेन्-अभियानाय न्यूनातिन्यूनं एककोटि-डॉलर्-रूप्यकाणां दानं कृतम् अस्ति । हफ्मैन् इत्यनेन सामाजिकमाध्यमेषु हैरिस् इत्यस्य समर्थनं प्रकाशितम् अस्ति ।

वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं बाइडेन् इत्यनेन दौडतः निवृत्तः भविष्यति इति घोषणायाः अनन्तरं डेमोक्रेटिक-पक्षस्य वित्तपोषकः जार्ज सोरोस् तस्य पुत्रः अलेक्जेण्डर् सोरोस् च हैरिस् इत्यस्य समर्थनं घोषितवन्तौ अलेक्जेण्डर् सामाजिकमञ्चे पोस्ट् कृतवान् जार्ज सोरोस् इत्यस्य प्रवक्ता सः हैरिस् इत्यस्य अपि समर्थनं करोति इति अवदत्।

सीएनबीसी-संस्थायाः सूचना अस्ति यत् विशालदानस्य अतिरिक्तं लघुदातृभिः अपि चालनं कृतम् अस्ति । अमेरिकी-डेमोक्रेटिक-पक्षस्य ऑनलाइन-धनसङ्ग्रह-मञ्चः एक्ट्ब्लू-इत्यनेन उक्तं यत्, बाइडेन्-महोदयेन दौडतः निवृत्तः भविष्यति इति घोषितस्य पञ्चघण्टेषु लघुदातृभ्यः २७.५ मिलियन-डॉलर्-रूप्यकाणि संग्रहितानि

समाचारानुसारं हैरिस् इत्यस्याः कृते उपर्युक्तं धनस्य इन्जेक्शनं तस्याः क्षमतां दर्शयति यत् सा बाइडेन् इत्यस्मात् उत्तराधिकाररूपेण प्राप्तस्य अभियानस्य कुलधनस्य राशिं वर्धयितुं शक्नोति। अभियानवित्तस्य अन्वेषणं कुर्वतः अलाभकारी अन्वेषणसङ्गठनस्य ओपनसीक्रेट्स् इत्यस्य अन्ना मासोग्लिया इत्यस्याः कथनमस्ति यत् हैरिस् सम्भवतः बाइडेन्-दलात् अवशिष्टं धनं प्रायः ९६ मिलियन डॉलरं गृह्णीयात्।

"मया सह सम्भाषितस्य अधिकांशजनानां सामान्यसहमतिः अस्ति यत् तस्याः धनस्य प्रवेशः अस्ति" इति मासोग्लिया सीएनबीसी-सञ्चारमाध्यमेन अवदत् तथापि सा उल्लेखितवती यत् केचन अमेरिकी-रूढिवादी वकिलाः मन्यन्ते यत् हैरिस् आधिकारिकतया केवलं डेमोक्रेटिक-पक्षस्य उम्मीदवारः भवितुम् आवश्यकः अस्ति बाइडेन् इत्यनेन त्यक्ताः अभियाननिधिः । मसोग्लिया इत्यनेन उक्तं यत् तेषां विरासतां निधिषु किं भवति तावत् यावत् वकिलाः कानूनी तर्कस्य समाधानं न कुर्वन्ति यत् हैरिस् प्रथमं आधिकारिकं नामाङ्कनं कर्तुं आवश्यकं वा इति, तथैव डेमोक्रेटिकराष्ट्रीयसमित्याः संयुक्तधनसङ्ग्रहसमित्याः च अन्ये निधिः।