समाचारं

शेन् यी - हैरिस् इत्यस्य शीर्षस्थानं प्रति धक्कायितुं बाइडेन् इत्यस्य युद्धस्य अनिच्छा एव

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकस्य टिप्पणी : १. २१ तमे स्थानीयसमये वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् सामाजिकमञ्चेषु घोषितवान् यत् सः २०२४ तमे वर्षे राष्ट्रपतिपदप्रचारात् निवृत्तः भविष्यति तथा च हैरिस् इत्यस्य समर्थनं करिष्यति यत् सः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवाररूपेण निरन्तरं धावति इति ५० वर्षाणाम् अधिकेभ्यः परं प्रथमवारं अमेरिकीराष्ट्रपतिः पुनः निर्वाचनप्रचारात् निवृत्तः अभवत् ।

बाइडेनस्य निवृत्तिः अनेकेषां कृते "अन्ततः बूट् अवतरन्ति" इति दृश्यते, तेषां ध्यानं च डेमोक्रेटिक-पक्षं प्रति प्रेषितम्, यत् अराजकतायां वर्तते - किं तत् अत्यन्तं कठिनसमये प्रतिस्पर्धात्मकं उम्मीदवारं निर्वाचयितुं शक्नोति वा, दलं एकीकृत्य च। ट्रम्पविरुद्धं युद्धं कुर्वन् कोऽपि गतिं प्राप्नोति? ट्रम्पस्य दृष्ट्या सः "अर्धसमये शैम्पेनं पोप् कर्तुं" "विनासंकोचेन विजयं प्राप्नुयात्" वा विनाशात् जीवितः भवितुम् अर्हति वा?

Observer.com इत्यनेन तत्क्षणमेव Fudan विश्वविद्यालयस्य अन्तर्राष्ट्रीयराजनीतिविभागस्य प्राध्यापकेन "Yi Yu Tao Po" इत्यस्य वक्ता च श्री Shen Yi इत्यनेन सह ऑनलाइन-वार्तालापः अभवत् । संभाषणस्य श्रव्यस्य आधारेण निम्नलिखितसामग्री व्यवस्थिता अस्ति।

[पाठ/Observer.com स्तम्भकार शेन यी]।

सम्प्रति इदं प्रतीयते यत् बाइडेनस्य निवृत्तिः डेमोक्रेटिकदलस्य अन्तः संस्थापनगुटस्य मध्ये विभाजनस्य परिणामः अस्ति । मूलतः बाइडेनः चिन्तितवान् यत् पेलोसी-ओबामा-योः दृढं समर्थनं अस्ति तथापि अधुना वयं पश्यामः यत् सैण्डर्स्, एओसी च, प्रगतिशीलः गुटः, येषां सामान्यतया बाइडेन सह उत्तमः सम्बन्धः नास्ति इति मन्यते, ते बाइडेन् इत्यस्य निरन्तरं समर्थनं कुर्वन्ति निर्वाचितः भवतु, ओबामा-पेलोसी-योः पश्यन् :

गोलीकाण्डस्य घटनायाः अनन्तरं अमेरिकादेशे एकं विचित्रं वस्तु अभवत् - न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​प्रतिनिधित्वेन बाइडेन् इत्यस्य निवृत्तेः आह्वानं कुर्वन्तः स्वराः न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​प्रतिनिधित्वेन आगताः इति सामान्यतया मन्यते ओबामा इत्यस्य संचालनात्। ओबामा इत्यस्य पृष्ठतः धक्कां विना : प्रथमं, डेमोक्रेटिक-समर्थक-माध्यमाः एतादृशानि बृहत्-पदानि न गृह्णन्ति स्म; .

ओबामा इत्यस्य पर्दापृष्ठस्य कार्याणां तुलने पेलोसी इत्यस्य बाइडेन् विरुद्धं गणनाः स्पष्टाः सन्ति । पेलोसी इदानीं डेमोक्रेटिकपक्षस्य "पक्षस्य अध्यक्षः" इव दृश्यते तेषां आन्तरिकगणना "बाइडेन् राष्ट्रपतिनिर्वाचनं हारयति इति कल्पयित्वा, डेमोक्रेटिकपक्षः एकस्मिन् समये काङ्ग्रेसं हारयितुं न शक्नोति" इति अस्मिन् वर्षे पुनः सिनेट्-पक्षस्य निर्वाचितः भविष्यति, सम्प्रति सिनेट्-पक्षस्य ३४ आसनानि सन्ति, यत् रिपब्लिकन्-पक्षस्य अपेक्षया केवलं एकं मतं अधिकं वर्तते यतः रिपब्लिकन्-पक्षः पूर्वमेव प्रतिनिधिसभां नियन्त्रयति, यदि पुनः सिनेट्-पक्षः नष्टः भवति , तस्य अर्थः अस्ति यत् सदनं राष्ट्रपतिः च गतः इति। एतादृशे परिस्थितौ पेलोसी "पर्दे पृष्ठतः बृहत् प्रमुखः" इति नाम्ना बाइडेन् निर्वाचनात् निवृत्तं कर्तुं बाध्यं कर्तुं अर्हति ।

यदा ते एतत् निर्णयं कृतवन्तः तदा एकस्मिन् अर्थे ते राष्ट्रपतिपदस्य दौडं हारितवन्तः इति स्वीकृतवन्तः ।

बहवः जनाः पृच्छन्ति यत् यदि बाइडेन् निर्वाचनात् निवृत्तः भवति तर्हि तस्य स्थाने कोऽपि भविष्यति। उत्तरम् अस्ति, न।

एकं वस्तु प्रथमं अस्माभिः स्पष्टं कर्तव्यं यत् एतत् एकस्य उम्मीदवारस्य स्थाने यः उम्मीदवारस्य घोषणापूर्वं वास्तवतः दलेन नामाङ्कितः भवति। प्रथमं यदि राष्ट्रपतिः राष्ट्रपतिं न निर्वाचयति, तथा च यदि राष्ट्रपतिः आयुः वा दुर्बलस्वास्थ्यं वा इत्यादिभिः व्यक्तिगतकारणात् पदं त्यजति तर्हि उपराष्ट्रपतिस्य कार्यभारग्रहणस्य समस्या न भविष्यति संयुक्तराज्यसंस्था कानूने लिखिता अस्ति , तत्र सम्पूर्णा व्यवस्था अस्ति।

इदानीं यत् भवति तत् अस्ति यत् अमेरिकादेशः राष्ट्रपतिनिर्वाचनस्य प्रथमचरणस्य अन्ते अस्ति - यदा द्वयोः दलयोः राष्ट्रपतिपदस्य नामाङ्कनार्थं स्वप्रत्याशिनां चयनं भवति। अस्मिन् स्तरे प्रथमवारं कोऽपि पञ्जीकरणार्थं बहिः आगच्छति, अमेरिकादेशस्य प्रत्येकस्मिन् राज्ये कतिपयानां प्रक्रियाणां अनुसारं दलान्तर्गतप्राइमरीणां दौरः भवति यदा तथाकथितानां दलप्रतिनिधिमतानां कृते स्पर्धां कुर्वन्ति दलप्रतिनिधिमतं प्राप्तं भवति, नियमानुसारं पार्टीकाङ्ग्रेसस्य राष्ट्रियसभा आवश्यकी भवति। राष्ट्रीयसम्मेलने यदि एकः व्यक्तिः ट्रम्प इत्यादिना आर्धाधिकं मतं प्राप्तुं शर्तं पूरयति तर्हि सम्मेलनं प्रक्रियां गत्वा अस्य व्यक्तिस्य राष्ट्रपतिपदस्य नामाङ्कनार्थं दलस्य उम्मीदवारत्वेन नामाङ्कनं करिष्यति। यदि कोऽपि एतां शर्तं न पूरयति तर्हि दलप्रतिनिधिभिः मतदानं निरन्तरं कर्तुं आवश्यकता वर्तते।

इदानीं बाइडेन् इत्यस्य लज्जा अस्ति यत् सः डेमोक्रेटिक-दलस्य अन्तः नामाङ्कन-प्रक्रियाम् अगच्छत्, तस्य सह स्पर्धां कर्तुं कोऽपि न कूर्दितवान् समयस्य रणनीत्याः च दृष्ट्या यदि बाइडेन् पूर्वं निवृत्तः भवति अथवा सर्वथा न बहिः आगच्छति तर्हि एतस्याः प्रक्रियायाः माध्यमेन गन्तुं आवश्यकता न भविष्यति, अथवा यदि बाइडेन् गोलीं दष्ट्वा अन्त्यपर्यन्तं चयनं करोति, अथवा प्रथमस्य अनन्तरं प्रत्यक्षतया निवृत्तः अपि भवति राष्ट्रपतिविमर्शः इदानीं निवृत्तेः अपेक्षया बहु श्रेष्ठम्। बाइडेन् इत्यनेन एतत् क्षणं चयनं कृत्वा वयं सरलं निष्कर्षं कर्तुं शक्नुमः यत् बाइडेन् अद्यापि युद्धं कुर्वन् अस्ति।

सम्प्रति बाइडेन् इत्यस्य विषये डेमोक्रेटिकदलस्य अन्तः अनेके विषयाः बहसः क्रियन्ते : प्रथमं बाइडेन् विजयं प्राप्नुयात् वा ? ते निष्कर्षं प्राप्तवन्तः यत् न केवलं ते विजयं प्राप्तुं न शक्नुवन्ति, अपितु पूर्णवर्षद्वयं यावत् काङ्ग्रेस-पक्षे डेमोक्रेटिक-पक्षस्य क्षयः अपि भवितुम् अर्हति, अमेरिकादेशे राष्ट्रव्यापी "लालज्वारः" अपि भवितुम् अर्हति द्वितीयं, यदि बाइडेन् विजयं प्राप्तुं न शक्नोति तर्हि यः कोऽपि उपरि आगच्छति सः अवश्यमेव विजयं प्राप्तुं शक्नोति। वस्तुतः न। यदि ट्रम्पस्य हत्यायाः पूर्वं अपि अस्य विषयस्य चर्चा कर्तुं शक्यते स्म, तर्हि तस्याः गोली "अवगमनस्य राजा" इत्यस्य शिरसि गतस्य अनन्तरं, इतः परं कल्पनायाः स्थानं नासीत् - डेमोक्रेटिक-पक्षेण बहुकालं अपव्ययितम् |. तृतीयम्, नूतनानां अभ्यर्थीनां परिचयार्थं कीदृशी प्रक्रिया प्रयुक्ता भविष्यति?

व्यावहारिकदृष्ट्या हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य उम्मीदवारत्वेन महती समस्याः सन्ति । प्रथमं तु राजनैतिकव्यक्तित्वेन सा व्यक्तिगतक्षमतासु विशेषतया बलवती नास्ति । किं महत्त्वपूर्णं यत् अस्य व्यक्तिस्य एकदा स्वस्य करियर-उन्नति-काले व्यक्तिगत-काण्डः आसीत्, यत् तथाकथितं "मालिकानां अफवाः" अस्ति । अतः राजनैतिकव्यक्तित्वेन हैरिस् इत्यस्य "अन्याय्यप्रतिष्ठा, अन्यायपूर्णवचनानि च" इति दोषः सर्वदा एव अस्ति । अस्मिन् समये यदि सा अव्याख्यातरूपेण कस्यचित् वृद्धस्य प्रमाणपत्रेण उच्चपदं प्राप्तवती, तस्याः विरोधिनः च ट्रम्पः वैन्स् च आसन्, द्वौ कुख्यातौ "दुष्टमुखौ" - यदि एतौ जनाभ्यां नीतेः विषये चर्चां कृतवन्तौ, तर्हि ते कण्ठस्थं कर्तुं अपि न शक्नुवन्ति pros and cons, परन्तु यदि ते हैरिस् इत्यस्य "तृतीयस्थानं" आक्रमयन्ति तथा च स्वस्य "strike zone" इति प्रहारं कुर्वन्ति तर्हि तेषां उपयोगाय बहु वस्तूनि भवितुम् अर्हन्ति । एषः एव हैरिस् इत्यस्य डेमोक्रेटिक-पक्षस्य उम्मीदवारत्वेन निहितः दोषः ।

सम्प्रति यद्यपि हैरिस् इत्यस्य समर्थनं स्वयं बाइडेन् इत्यस्य अस्ति तथापि डेमोक्रेटिक-पक्षेण सर्वसम्मत्या तस्याः समर्थनं न कृतम् एतत् बाइडेनस्य निर्वाचनात् निवृत्तेः अनिच्छायाः, अन्तिमसङ्घर्षस्य च चिह्नरूपेण द्रष्टुं शक्यते - यदि अहं निवृत्तः अस्मि चेदपि अहं न करिष्यामि | भवन्तः सहजतां अनुभवन्ति . फलतः २०२४ तमे वर्षे अमेरिकनलोकतान्त्रिकनिर्वाचनं "त्रिपक्षीय-अराजकतायाः" अन्यरूपेण परिणतम् अस्ति ।

अहं एकदा टिप्पणीं कृतवान् यत् २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनं तथाकथितस्य "द्वौ दलौ त्रयः च दलाः" - बाइडेन्, ट्रम्पः, रिपब्लिकन्-संस्थायाः च निर्वाचनम् अस्ति इदानीं रिपब्लिकन्-दलः एकीकृतः, संस्थापनं निवृत्तम्, सम्पूर्णः रिपब्लिकन्-दलः "MAGA" अभवत्, डेमोक्रेटिक-पक्षः च विभक्तः । बाइडेन् विपक्षस्य दबावेन निर्वाचनात् निवृत्तः, परन्तु ये बाइडेनस्य विरोधं कृतवन्तः ते सर्वथा प्रतिस्पर्धात्मकं उम्मीदवारं प्रस्तावितुं असमर्थाः अभवन्, अतः भविष्ये डेमोक्रेटिकपक्षः केवलं अधिकाधिकं अराजकः भविष्यति

डेमोक्रेटिकपक्षस्य अगस्तमासस्य आरम्भे ऑनलाइन-नामाङ्कनं सम्पन्नं कर्तुं आवश्यकता वर्तते, ततः १९ अगस्तदिनाङ्के मतदानार्थं डेमोक्रेटिक-राष्ट्रीय-सम्मेलने प्रेषितं भविष्यति, न केवलं राष्ट्रपतिपदस्य नामाङ्कनस्य उम्मीदवारः कः इति निर्णयं करिष्यति, अपितु उपनिदेशकः यः करिष्यति इति अपि निर्णयं करिष्यति तस्य सह भागीदारः । द्रुतयुद्धस्य मन्दस्य अस्मिन् लज्जाजनकस्थितौ डेमोक्रेटिकदलेन शीघ्रमेव सौदानां श्रृङ्खला प्राप्तव्या, अन्यथा केचन गुप्ताः संकटाः भविष्यन्ति इति महती सम्भावना अस्ति, यथा प्रायः प्रासादनाटकेषु दृश्यमानाः "राजनैतिकमृषावादिनः" प्रकाराः वातावरणं रूपैः परिपूर्णम् अस्ति - यथा येषां कृते अत्यन्तं रोगाक्रान्ताः सन्ति, येषां जीवनस्य प्रबलः इच्छा वर्तते, तेषां कृते रामबाणविक्रेतृभिः ठगैः सदैव बुद्धिकरः गृह्यते, अस्मिन् क्षणे अत्यन्तं सम्भाव्यते यत् राजनैतिकशौकियाः भविष्यन्ति ये उत्सुकाः सन्ति स्वस्य नीतिप्रस्तावस्य अतिशयोक्तिं कर्तुं प्रयतस्व।

यदि डेमोक्रेटिक पार्टी पक्षः दुःखदः अस्ति तर्हि "राजां ज्ञात्वा" पक्षतः सः न केवलं "अर्धसमये शैम्पेनं उद्घाटयति", अपितु पूर्वमेव शैम्पेनं उद्घाटयति। स्वभावेन सः सम्भवतः मन्यते यत् २०२४ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनं कचरासमये प्रविष्टम्, अहं च पूर्वमेव राष्ट्रपतिः इति घोषयितुं सः केवलं न्यूनः अस्ति। यदा सर्वे मन्यन्ते यत् अधिकं रोमाञ्चः नास्ति तदा अपि अस्माभिः भवन्तं स्मर्तव्यं यत् यदि किमपि न भवति तर्हि दुर्घटनायाः समयः अस्ति ।

प्रथमं "अर्धसमये शैम्पेनं उद्घाटयितुं" इति किमपि नास्ति, "राजां ज्ञात्वा" इदानीं किञ्चित् कष्टप्रदम् अस्ति - यदा प्रतिद्वन्द्वी बाइडेन् नास्ति तदा ट्रम्पस्य केवलं "नियतिपुत्रः" इति लाभः भवति शेषं हानिः एव।

यदा ट्रम्पः बाइडेन् च सम्मुखीभवताम् तदा ट्रम्पस्य रणनीतिः सरलः आसीत्, यत् राष्ट्रपतिनिर्वाचनं कार्यात्मकनिर्वाचनात् "व्यक्तिगतनिर्वाचनं" इति परिवर्तयितुं आसीत् । अन्ततः अमेरिकनमतदातानां द्वयोः दलयोः नीतिषु अल्पः विश्वासः अस्ति, अतः न्यूनातिन्यूनं वृद्धस्य बाइडेन् इत्यस्य तुलने कश्चन अपि न चिनोति, यद्यपि ट्रम्पः कियत् अपि अश्लीलः अस्ति, तथापि सः बाइडेन् इत्यस्मात् श्रेष्ठः अस्ति अधिकं ऊर्जावान् अस्ति। केषुचित् स्थानेषु अधुना निर्वाचनेषु ट्रम्प-बाइडेन्-योः मध्ये प्रायः १० प्रतिशताङ्कैः पृथक्त्वं वर्तते ।

परन्तु यदि डेमोक्रेट्-दलस्य सदस्याः ट्रम्प इव ऊर्जावानं कनिष्ठं उम्मीदवारं स्थापयन्ति तर्हि किम्? यदा ट्रम्पः बाइडेन् इत्यस्य उपरि आक्रमणं कर्तुं स्वस्य "आरामक्षेत्रात्" बहिः गच्छति तदा सः स्वस्य रणनीतिं कथं समायोजयिष्यति?

अपरपक्षे रिपब्लिकनपक्षेण बाइडेनस्य अस्तित्वस्य अवहेलना न कर्तव्या अन्येषु शब्देषु रिपब्लिकनपक्षस्य सर्वोच्चप्राथमिकता बाइडेनस्य पूर्णतया व्यवहारः एव। सर्वथापि बाइडेन् इत्यस्य अद्यापि अमेरिकादेशस्य वर्तमानराष्ट्रपतित्वेन अन्यः परिचयः अस्ति एकदा तस्य उपरि निर्वाचनदबावः नास्ति, अधुना २० जनवरीपर्यन्तं यदि सः प्रमुखनीतीषु प्रभावं नष्टं करोति तथापि सः अवलम्बितुं शक्नोति the resources at his disposal न केवलं सम्भवं अपितु अत्यन्तं सम्भवं यत् सत्तायाः सह केचन लघु-चरणं कृत्वा रिपब्लिकन-पक्षं प्रभावितं कर्तुं डेमोक्रेटिक-पक्षेण निर्वाचितैः उम्मीदवारैः सह सहकार्यं कर्तुं शक्यते।

निर्वाचनात् निवृत्तेः अनन्तरं बाइडेन् इत्यस्य स्थितिः सुकुमारतरा अभवत् । यदि रिपब्लिकनपक्षः बाइडेनं सम्भालितुं न शक्नोति तर्हि ट्रम्पस्य कृते स्थितिः वास्तविकः "एकस्य विरुद्धं द्वौ" भविष्यति - हैरिस् वा अन्येषां युवानां उम्मीदवारानाम् अग्रे त्वरितम् आगन्तुं ददाति, यदा तु बाइडेन् पृष्ठतः तिष्ठति, राष्ट्रपतिस्य शक्तिं च उपयुज्यते। यः स्वसैनिकं विन्यस्य स्वस्य व्यक्तिगतसामानात् मुक्तः, राष्ट्रपतित्वेन संयोजितुं शक्नोति अकल्पनीयः - यदि ट्रम्पः रिपब्लिकनपक्षः च इतः परं "शयनेन विजयं प्राप्तुं" सज्जाः सन्ति, किमपि न कुर्वन्ति च, तर्हि ते निश्चितरूपेण मृत्युपर्यन्तं क्रीडिताः भविष्यन्ति .

२०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनं नाटकीयं अद्यावधि प्रकटितम् अस्ति यत् वयं एकीकृतं अग्रे गच्छन्तं संयुक्तराज्यं न पश्यामः यत् पेलोसी डेमोक्रेटिक-राष्ट्रपतिनिर्वाचनस्य गणनां कुर्वन् अस्ति वा ?विजयं हारितं च अमेरिकादेशस्य समग्रराजनैतिकस्थितेः विषये किम्? न, वयं केवलं पर्दापृष्ठे तस्याः सत्तायाः इच्छां पश्यामः - रिपब्लिकन्-पक्षः राष्ट्रपतिं हरति चेत् महत्त्वं नास्ति, मम काङ्ग्रेस-पक्षः नष्टः न भवितुम् अर्हति किं बाइडेनस्य वृद्धावस्था अद्यैव विद्यते? सः चतुर्वर्षपूर्वमेव अतीव वृद्धः आसीत् । यदा सः निर्वाचने धावितुं निश्चयं कृतवान् तदा सः पूर्वमेव जानाति स्म यत् तस्य ऊर्जा शारीरिकशक्तिः च समस्याप्रदः अस्ति, परन्तु सः यावत् समयः संसाधनं च प्रायः क्षीणः न भवति तावत् प्रतीक्षते स्म ततः सः सहसा त्यक्त्वा हैरिस् इत्यस्य पदोन्नतिं कृतवान् किं न to give up? , स्थितिं निरन्तरं नियन्त्रयितुं इच्छन्ति?

यथा अमेरिकनराजनैतिकवार्ताप्रदर्शनस्य आयोजकः जॉन् स्टीवर्टः शो मध्ये अवदत्, अमेरिकादेशे द्वयोः दलयोः तथाकथितस्य एकतायाः अर्थः अधुना प्रत्येकस्य साक्षात्कारस्य भाषणस्य च प्रथमपञ्चनिमेषेषु "वयं एकतां इच्छामः" इति वक्तुं, ततः आरभ्यत इति curse each other to death अधिककट्टरपंथी दिशि विकसितं निरन्तरं भवति स्म ——वामपक्षः राष्ट्रपतिगोलीकाण्डं निरन्तरं न्यूनीकरोति, दक्षिणपक्षः च षड्यंत्रसिद्धान्तान् अनन्तरूपेण प्रसारयति...

यदा अमेरिकनसमाजस्य एकता निरन्तरं उपभोज्यते, वैरभावः च वर्धते, यदा राष्ट्रपतिपदस्य उम्मीदवारस्य उपरि गोलीकाण्डस्य वर्जना भग्नं भवति, तदा २०२५ तमस्य वर्षस्य जनवरी-मासस्य २० दिनाङ्कपर्यन्तं अस्माकं कृते वक्तुं कठिनं भविष्यति यत् विजेता को भविष्यति |. यतः अद्यतनस्य अमेरिकनराजनीतिः चिरकालात् "पटरीतः" गता, स्वकीयानां परम्पराभ्यः, व्यवस्थाभ्यः, क्रीडायाः नियमेभ्यः च व्यभिचारिता अस्ति । अस्मिन् उन्मादे यदि प्रथमः शॉट् अस्ति तर्हि द्वितीयः शॉट् न भविष्यति वा ?

यदा अहम् अस्मिन् वर्षे "The American Civil War" इति चलच्चित्रं पश्यामि तदा अहं भ्रमितः अस्मि यत् एतत् गृहयुद्धं कथं कृतम् इति। न, पूर्वमेव युद्धं भवति!

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। Observer.com WeChat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।