समाचारं

किमर्थं अद्यापि लोकतान्त्रिकपक्षस्य शीर्षनेतारः वृत्तिः न गृहीतवन्तः?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् वाङ्ग शिचुन्] अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन २०२४ तमे वर्षे राष्ट्रपतिपदप्रचारात् निवृत्तः भविष्यति इति घोषणायाः अनन्तरं अमेरिकी उपराष्ट्रपतिः हैरिस् डेमोक्रेटिकपक्षतः सर्वसम्मत्या समर्थनं प्राप्तुं शक्नोति वा इति बहिः जगतः ध्यानस्य केन्द्रं जातम्।

सीएनएन, रायटर्, ब्लूमबर्ग् इत्येतयोः 22 जुलै दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं स्थितिपरिचिताः सूत्राः अवदन् यत् डेमोक्रेटिक-राज्यस्य अध्यक्षाः रविवासरे (21 दिनाङ्के) सम्मेलन-कॉलं कृतवन्तः, यस्मिन् अमेरिका-देशस्य सर्वे डेमोक्रेटिक-राज्यस्य अध्यक्षाः हैरिस्-इत्यस्य "पूर्णतया समर्थनं" कृतवन्तः दलस्य शीर्षस्थाने राष्ट्रपतिपदस्य उम्मीदवारः अभवत् ।

पूर्वराष्ट्रपतिः क्लिण्टनः, २०१६ तमे वर्षे डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हिलारी क्लिण्टनः च इत्यादयः अनेके प्रमुखाः डेमोक्रेट्-दलस्य सदस्याः हैरिस्-पक्षस्य समर्थनं प्रकटितवन्तः । तदतिरिक्तं न्यूनातिन्यूनं २७ सिनेट्-डेमोक्रेट्-दलस्य सदस्याः ६० डेमोक्रेटिक-हाउस्-सदस्याः च सार्वजनिकरूपेण हैरिस्-महोदयस्य समर्थनं कृतवन्तः, हैरिस्-महोदयस्य च विधानसभायां डेमोक्रेटिक-नेतृणा सह आह्वानं कृतम् अस्ति

परन्तु एतावता अमेरिकी-राष्ट्रपतिः ओबामा, प्रतिनिधिसभायाः पूर्वसभापतिः पेलोसी, डेमोक्रेटिक-सदनस्य, सिनेट्-समितेः च नेतारः, डेमोक्रेटिक-राष्ट्रिय-समितेः अध्यक्षः हैरिसनः च इत्यादयः शीर्ष-डेमोक्रेटिक-नेतारः स्वस्य रुखं न प्रकटितवन्तः सीएनएन-पत्रिकायाः ​​टिप्पणी अस्ति यत् एते शीर्षस्थाः डेमोक्रेटिक-दलस्य नेतारः तत्क्षणं स्थापनं न कृतवन्तः इति कारणं बहिः जगति "हैरिसः मतदातानां कृते नियुक्तः" इति धारणाम् अददात्, आलोचनां च प्रेरयितुं च अन्ये डेमोक्रेट्-दलस्य सदस्याः "प्रतीक्षन्तु पश्यन्तु" इति मोडे सन्ति, सम्मेलनात् पूर्वं यथासम्भवं तटस्थं भवितुं प्रयतन्ते । ओबामा इत्यनेन परिचिताः जनाः अवदन् यत् ओबामा आशास्ति यत् औपचारिकः नामाङ्कितः भवति एव डेमोक्रेटिकपक्षस्य एकीकरणे साहाय्यं करिष्यति, न तु अकालं समर्थनं कर्तुं।

अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन जुलैमासस्य २१ दिनाङ्के अपराह्णे एकस्मिन् वक्तव्ये घोषितं यत् सः २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिपदस्य अभियानात् निवृत्तः भविष्यति, पुनः निर्वाचनं याचनां च त्यक्ष्यति इति सः हैरिस् इत्यस्य समर्थनं अपि कृतवान् यत् सः दलस्य नामाङ्कनं स्वीकृत्य राष्ट्रपतिपदार्थं प्रत्यायितवान् । अस्मिन् विषये हैरिस् इत्यनेन उक्तं यत् बाइडेन् इत्यस्य समर्थनं प्राप्य सा गौरवान्वितः अभवत् तस्याः लक्ष्यं नामाङ्कनं जित्वा रिपब्लिकनपक्षस्य पूर्वराष्ट्रपतिं ट्रम्पं पराजयितुं दलं देशं च एकीकृत्य यथाशक्ति प्रयतते।

बाइडेन्-हैरिस्-अभियानेन संघीयनिर्वाचनआयोगाय सूचितं यत् हैरिस्-महोदयः राष्ट्रपतिपदार्थं नामाङ्कनं करोतु इति ।

सम्प्रति हैरिस् डेमोक्रेटिकपक्षस्य समर्थनं याचते । ब्लूमबर्ग् इत्यनेन स्थितिपरिचितानाम् उद्धृत्य उक्तं यत् बाइडेन् इत्यनेन निर्वाचनात् निवृत्तेः निर्णयस्य घोषणायाः पूर्वं सः हैरिस् च २१ दिनाङ्के बहुवारं वार्तालापं कृतवन्तौ। सीएनएन इत्यनेन अपि सूत्रानाम् उद्धृत्य उक्तं यत् हैरिस् डेमोक्रेटिकपक्षस्य प्रतिनिधिभिः सह सम्पर्कं कर्तुं आरब्धवान्। रायटर्-पत्रिकायाः ​​स्रोतानां उद्धृत्य ज्ञापितं यत् हैरिस्-दलेन दलप्रतिनिधिभ्यः समर्थनं प्राप्तुं आशां कुर्वन् शतशः दूरभाषाः कृताः ।

यद्यपि अमेरिकी डेमोक्रेटिकपक्षेण हैरिस् इत्यस्य नूतनराष्ट्रपतिपदस्य उम्मीदवारत्वेन अद्यापि सर्वसम्मत्या पुष्टिः न कृता तथापि हैरिस् इत्यनेन बाइडेन् इत्यस्य प्रचारदलस्य कार्यभारः आरब्धः, यस्य देशे प्रायः १३०० कर्मचारीः, दर्जनशः कार्यालयाः च सन्ति

लोकतान्त्रिकराष्ट्रीयसमित्या २१ दिनाङ्के संशोधनं प्रदत्तं यत् स्वस्य संयुक्तधनसङ्ग्रहसमित्याः नाम परिवर्त्य तस्याः नाम "हैरिसविक्ट्री फण्ड्" "हैरिस एक्शन फण्ड्" इति च परिवर्तयितुं शक्यते समाचारानुसारं एतयोः कोषयोः केवलं "बाइडेन्" "हैरिस्" इति परिवर्तनं कृत्वा पूर्ववर्ती नगदं प्राप्तम् "हैरिस् विक्ट्री फण्ड्" इत्यस्य प्रायः ४ कोटि अमेरिकीडॉलर् नगदं भवति, यदा तु "हैरिस् एक्शन् फण्ड्" इत्यस्य २३ मिलियन डॉलरं नगदं भवति

यद्यपि अमेरिकादेशस्य डेमोक्रेटिकपक्षेण हैरिस् इत्यस्य नूतनराष्ट्रपतिपदस्य उम्मीदवारत्वेन अद्यापि सर्वसम्मत्या पुष्टिः न कृता तथापि केचन डेमोक्रेटिकाः हैरिस् इत्यस्य राष्ट्रपतिनिर्वाचनस्य मार्गं प्रशस्तं कर्तुं आरब्धवन्तः। सम्प्रति अमेरिकी-डेमोक्रेटिक-पक्षस्य सम्मेलनस्य आह्वानं भवितुं प्रवृत्तम् अस्ति, अगस्त-मासस्य १९ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं शिकागो-नगरे डेमोक्रेटिक-पक्षस्य नामाङ्कितस्य चयनार्थं ३,९३६ डेमोक्रेटिक-प्रतिनिधिः मिलित्वा भविष्यति । नामाङ्कनं प्राप्तुं हैरिस् इत्यस्य १९६९ जनानां समर्थनस्य आवश्यकता वर्तते।

अनेकाः प्रमुखाः डेमोक्रेट्-दलस्य उदारवादीनां च समूहाः हैरिस्-महोदयस्य समर्थनं प्रकटितवन्तः, येषु पूर्वराष्ट्रपतिः बिल् क्लिण्टनः, २०१६ तमे वर्षे डेमोक्रेट्-पक्षस्य राष्ट्रपतिपदस्य नामाङ्किता हिलारी क्लिण्टनः च सन्ति पूर्वराष्ट्रपतिः क्लिण्टनः तस्य पत्नी च संयुक्तवक्तव्ये हैरिस् इत्यस्य समर्थनं प्रकटितवन्तौ, "तस्याः समर्थनार्थं सर्वं करिष्यामः" इति ।

तदतिरिक्तं २०२० तमस्य वर्षस्य डेमोक्रेटिक-राष्ट्रपतिपदस्य नामाङ्कनार्थं प्रत्याशी म्यासाचुसेट्स्-नगरस्य सिनेटर-एलिजाबेथ-वारेन्, डेमोक्रेटिक-काङ्ग्रेस-प्रगतिशील-कौकस-अध्यक्षः प्रमिला जयपालः, डेमोक्रेटिक-काङ्ग्रेस-ब्लैक्-कौकस-काङ्ग्रेस-हिस्पैनिक-कौकस्-इत्येतयोः च जनसदस्यानां बहवः विधायकाः हैरिस्-महोदयस्य समर्थनं प्रकटितवन्तः तदतिरिक्तं अनेके डेमोक्रेटिक-राज्यपालाः अपि हैरिस् इत्यनेन सह आह्वानं कृतवन्तः ।

तदतिरिक्तं २१ जुलै दिनाङ्के अमेरिकीसमये ११ वादनपर्यन्तं न्यूनातिन्यूनं २७ सिनेट् डेमोक्रेट्, प्रतिनिधिसभायाः ६० सदस्याः च सार्वजनिकरूपेण हैरिस् इत्यस्य समर्थनं कृतवन्तः यद्यपि सिनेट् बहुमतनेता चक शुमरः समर्थनं विरोधं वा न प्रकटितवान् इति सीएनएन इति समाचारानुसारम्। हैरिस् रविवासरे रात्रौ चक शुमर, सदनस्य डेमोक्रेटिकनेता हकीम जेफ्रीस्, सिनेट् डेमोक्रेटिक अभियानशाखायाः प्रमुखेन सिनेटर गैरी पीटर्स् च सह दूरभाषं कृतवान्। हैरिस् इत्यस्य समीपस्थः स्रोतः सीएनएन इत्यस्मै अवदत् यत् हैरिस् शीघ्रमेव शुमर इत्यनेन सह मिलितुं योजनां करोति।

परन्तु एतावता पूर्वराष्ट्रपतिः ओबामा, पूर्वसदनसभापतिः पेलोसी च सहितः शीर्षस्थः डेमोक्रेट्-दलः हैरिस्-महोदयस्य उम्मीदवारीयाः समर्थनं विरोधं वा न प्रकटितवान् पूर्वराष्ट्रपतिः ओबामा बाइडेन् प्रति कृतज्ञतां प्रकटितवान्, तं "अत्यन्तं प्रभावशाली राष्ट्रपतिः" इति उक्तवान् परन्तु हैरिस् इत्यस्य समर्थनं न प्रकटितवान् । तथैव पेलोसी बाइडेन् इत्यस्य निर्णयस्य प्रशंसाम् अकरोत् किन्तु हैरिस् इत्यस्य समर्थनं न प्रकटितवान् ।

डेमोक्रेटिकपक्षस्य शीर्षनेतारः किमर्थं रुखं न गृहीतवन्तः इति कारणस्य विषये सीएनएन-संस्थायाः टिप्पणी अस्ति यत् एतेषां शीर्ष-डेमोक्रेटिक-दलस्य तत्क्षणं वृत्तिः न गृहीतस्य कारणं बहिः जगति "मतदातानां उपरि हैरिस्-इत्यस्य बाध्यता" इति आभासं न दातुं शक्यते इति

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तं यत् रिपब्लिकन्-दलस्य सदस्याः (ओबामा-महोदयस्य हैरिस्-समर्थनस्य अभावः) "स्नब्" इति दृष्टवन्तः । परन्तु तस्य समीपस्थाः जनाः तस्य दावस्य विवादं कुर्वन्ति, ओबामा दलस्य षड्यंत्रकारस्य अपेक्षया "स्वयं न्यायपूर्णः अग्रजः राज्यकर्त्ता इति स्थापयति" इति । अस्मिन् विषये अधिकं न पठन्तु। यदा ओबामा इत्यनेन हैरिस् इत्यस्य तत्क्षणं समर्थनं न कर्तुं निर्णयः कृतः तदा अपि सः वैकल्पिकप्रत्याशिनां विषये विचारं न कुर्वन् आसीत् इति एते सूत्राः अवदन्।

पृथक् पृथक् ओबामा-चिन्तनया परिचितः व्यक्तिः रविवासरे विलम्बेन अवदत् यत् ओबामा "प्रतीक्षा-पश्य"-विधाने अस्ति, सूत्रेषु उक्तं यत् पूर्वराष्ट्रपतिः २०२० तमे वर्षे डेमोक्रेटिक-पक्षस्य प्राथमिक-निर्वाचनस्य समये स्वीकृतस्य केन्द्रवादी-नीतेः अनुसरणं कुर्वन् आसीत् यदा बाइडेन्-महोदयः श्रृङ्खलायाः सामनां कृत्वा अपि सामनां कृतवान् प्रतिद्वन्द्वीनां, ओबामा "सक्रियरूपेण तराजूं परिवर्तयितुं" अनिच्छुकः अस्ति ।

ओबामा इत्यनेन परिचिताः एते स्रोताः अवदन् यत् इदानीं समर्थनस्य स्वरं दातुं अपि राजनैतिकदोषः भविष्यति, येन हैरिस् इत्यस्य नामाङ्कनं यदि सफलं भवति तर्हि आपत्कालस्य अपेक्षया राज्याभिषेकः एव भविष्यति इति आलोचनां प्रेरयन्ति। ओबामा आशास्ति यत् यथा शीघ्रमेव तस्य औपचारिकं नामाङ्कनं भवति तथा डेमोक्रेटिकपक्षस्य एकीकरणे साहाय्यं करिष्यति।

सीएनएन-संस्थायाः टिप्पणी अस्ति यत् ५९ वर्षीयः हैरिस् अमेरिकादेशस्य प्रथमा महिला, फिलिपिन्स्-एशिया-देशस्य उपराष्ट्रपतिः अस्ति । सा डेमोक्रेटिक-आधारस्य प्रमुखेषु भागेषु लोकप्रियः अस्ति, मतदातानां मध्ये समर्थनं च संग्रहीतुं शक्नोति । डेमोक्रेटिकदलः कृष्णवर्णीयमहिलाभिः सह वर्णस्य जनानां मतदानस्य उपरि बहुधा अवलम्बते अतः यदि सः हैरिस् इत्यस्य नामाङ्कनं परित्यजति तर्हि दलस्य कृते राजनैतिकजोखिमः भवितुम् अर्हति

हैरिस् इत्यस्य भविष्यस्य राजनैतिकसंभावनायाः विषये न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​टिप्पणी अभवत् यत् डेमोक्रेट्-दलस्य जनाः तादात्म्य-राजनीतेः शीतल-वास्तविकताम् सुविदिताः सन्ति तेषां मतं यत् यदि हैरिस् राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्किता भवति तर्हि सा सम्भवतः श्वेतवर्णीयपुरुषस्य विरुद्धं सन्तुलितः भविष्यति। सः पुरुषः अधिकतया श्वेतवर्णीयः डेमोक्रेटिक-राज्यपालः अस्ति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।