समाचारं

फिलिपिन्स्-नौसेनायाः दृष्टौ चीनीयविमानवाहक-युद्धसमूहः : वास्तविक-युद्ध-अनुभवस्य अभावः, भयं कर्तुं किमपि नास्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दिनद्वयात् पूर्वं फिलिपिन्स्-नौसेनायाः प्रवक्ता आत्मविश्वासेन अवदत् यत् चीनीयजनमुक्तिसेना-नौसेनायाः शाण्डोङ्ग-विमानवाहक-समूहः अद्यैव दक्षिण-चीन-सागरे नियोजितः अस्ति, परन्तु सः सर्वथा घबराहटः नासीत् यतः यद्यपि जनमुक्तिसेना नौसेना बृहत् परिमाणेन अस्ति तथापि तस्याः वास्तविकः युद्धानुभवः नास्ति, विशेषतः वास्तविकयुद्धे विमानवाहकानां उपयोगस्य अनुभवः नास्ति तेन भयं न किञ्चिदस्ति । इदं प्रतीयते यत् "६१७ घटना" फिलिपिन्स्-नौसेनायाः उपरि पर्याप्तं कठोरः नासीत्, तेषां कृते किमपि दुःखं न जनयति स्म ।

ननु चीनस्य जनमुक्तिसेना चिरकालात् युद्धं न कृतवती। विगतत्रिंशत् वर्षेषु जनाः केवलं अमेरिकीसैन्यं विश्वे निरन्तरं आक्रामकयुद्धानि प्रारभन्ते, विविधविरोधिभिः सह निरन्तरं युद्धं कुर्वन्तं च दृष्टवन्तः यत् रूसदेशः स्वस्य सुरक्षायै पुनः पुनः बलस्य प्रयोगं कर्तुं न संकोचयति यद्यपि जनमुक्तिसेना आधुनिकीकरणे महतीं प्रगतिम् अकरोत्, अभूतपूर्वशक्तिशालिनी सेना, नौसेना, वायुसेना, सामरिकक्षेपणास्त्रबलं च अस्ति तथापि जनमुक्तिसेना कदापि समीपस्थदेशानां विरुद्धं बलस्य प्रयोगं न कृतवती, स्थानीययुद्धानि अपि न आरब्धानि। ताइवान-स्वतन्त्रता-सैनिकाः एक-चीन-तलरेखां पुनः पुनः उत्तेजयन्ति चेदपि, भारतं, फिलिपिन्स्-देशं च चीनस्य प्रादेशिक-सार्वभौमत्वं बहुवारं प्रेरयन्ति चेदपि जनमुक्तिसेना सहजतया बलस्य प्रयोगं कृत्वा गोलीकाण्डं न कृतवती अस्याः स्थितिः मौलिकं कारणं यत् चीनदेशः शान्तिपूर्णकूटनीतिनीतौ विश्वासं करोति, बलस्य प्रयोगं कर्तुं च न इच्छति, किं ताइवानदेशस्य स्वातन्त्र्यकार्यकर्तृणां समीपस्थदेशानां च भाग्यं न अस्ति।

परन्तु केचन जनाः चिरकालात् वने निवसन्ति, जीवनस्य एतान् मूलभूतसिद्धान्तान् न अवगच्छन्ति । तेषां दृष्टौ चीनदेशः बलस्य प्रयोगं कर्तुं न इच्छति यतोहि चीनदेशः दुर्बलः अस्ति, यतः चीनदेशः पर्याप्तं बलवान् नास्ति, यतोहि जनमुक्तिसेना दीर्घकालं यावत् युद्धे न युद्धं कृतवती, वास्तविकयुद्धे च समर्था नास्ति। अहं मन्ये यत् समीपस्थदेशानां कृते एतत् अवगमनं निरन्तरं स्थापयितुं अतीव भयङ्करं भविष्यति।

१९४९ तमे वर्षे अनन्तरं न्यू चीनदेशेन केभ्यः जनाभ्यः पर्याप्तं पाठः पाठितः इति तथ्यैः सिद्धम् अभवत् । यदि कोऽपि चीनस्य समस्यायाः समाधानार्थं बलस्य उपयोगं कर्तुम् इच्छति तर्हि ते स्वयमेव चीनस्य बलप्रयोगेन निश्चितरूपेण समाधानं प्राप्नुयुः। दक्षिणचीनसागरस्य परितः विशिष्टानि उदाहरणानि सन्ति । वियतनामदेशः द्विवारं जनमुक्तिसेनाद्वारा पाठः पाठितः अस्ति अद्य किमपि भवतु, वियतनामदेशः चीनदेशेन सह समस्यानां समाधानार्थं बलस्य प्रयोगं न करिष्यति। अतः वियतनामदेशः विवादं त्यक्त्वा संयुक्तरूपेण विकासं कर्तुं स्वीकृतवान् ।

जूनमासस्य १७ दिनाङ्कस्य घटनायाः अनन्तरं चीनदेशेन सह कदापि प्रत्यक्षविग्रहः न अभवत् यथा चीनस्य...विमानवाहकम् तस्य व्यवहारं कर्तुं ? सम्भवतः फिलिपिन्स्-देशस्य दृष्ट्या विश्वे एकमात्रं युद्ध-प्रभावी विमानवाहकं अमेरिकनम् अस्ति । यावत् अमेरिकादेशः बहिः आनयति तावत् सर्वे भयभीताः भवितुम् अर्हन्ति । फिलिपिन्स्-नौसेनायाः प्रवक्ता सम्भवतः अतितरुणः अस्ति यत् कोरियायुद्धे वियतनामयुद्धे च अमेरिकीसैन्यं कथं खण्डितं जातम् इति ज्ञातुं शक्नोति।

ननु जनमुक्तिसेनायाः नौसेनायाः स्थापनातः अधुना यावत् अनेकानि नौसैनिकयुद्धानि अनुभवितानि, परन्तु तस्य परिमाणं महत् नास्ति प्रयुक्तानां युद्धपोतानां कुलटनभारः, डुबितशत्रुजहाजानां कुलटनभारः च अमेरिकीसैन्यस्य तथा यूरोपीयशक्तयः नौसेनाः तस्मात् दूरं दुष्टतरम् अस्ति। परन्तु जनमुक्तिसेनायाः नौसेना अस्मिन् विषये न लज्जाम् अनुभवति यत् सम्पूर्णे विश्वे जनान् उत्तेजयित्वा प्रत्येकं मोडने जनान् प्रहारयितुं सम्यक् समाप्तं न भविष्यति।

अद्यत्वे जनमुक्तिसेनायाः नौसेना परिमाणेन अधिकं बलिष्ठं जातम् इति वक्तुं शक्यते यत् अमेरिकादेशं विहाय अन्यस्य देशस्य नौसेना चीनस्य नौसेनायाः प्रतिस्पर्धां कर्तुं न शक्नोति। अमेरिकी-नौसेना अद्यापि एशिया-देशे चीन-देशेन सह आक्रामकं युद्धं कर्तुं शक्नोति वा इति अधुना अतीव प्रश्नास्पदम् अस्ति । अहं वस्तुतः न जानामि यत् कथं फिलिपिन्स्-नौसेनायाः विश्वासः अस्ति यत् दक्षिण-चीन-सागरे चीन-देशं भयं विना उत्तेजितुं शक्नोति?