समाचारं

जापानीकारकम्पनीकार्यकारी : चीनदेशे विद्युत्वाहनानां तीव्रविकासात् "अति भीतः"

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश "फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​२१ दिनाङ्के प्रकाशितं यत् जापानस्य सोनी होण्डा मोबाईल् इत्यस्य मुख्यकार्यकारी मिजुनो यासुहिदे इत्यनेन कम्पनीयाः टोक्यो मुख्यालये उक्तं यत् चीनीयप्रतियोगिनां विकासस्य गतिः तस्य अपेक्षां अतिक्रान्तवती इति। सः चेतवति स्म यत् जापानीकारनिर्मातारः चीनदेशे विद्युत्वाहनानां तीव्रविकासात् "अतिभीताः" सन्ति तथा च यदि ते शीघ्रं नवीनतां कर्तुं न शक्नुवन्ति तर्हि केवलं "अनुयायिनः" भवितुम् जोखिमं प्राप्नुवन्ति।


सोनी होण्डा मोबाईल फाइनेंशियल टाइम्स् इत्यस्य मुख्यकार्यकारी यासुहिदे मिजुनो

मिजुनो यासुहिडे २०२० तमवर्षपर्यन्तं चीनदेशे होण्डा-व्यापारस्य प्रभारी अस्ति ।

मिजुनो चीनदेशस्य प्रतिद्वन्द्विनः अपेक्षितापेक्षया बहु शीघ्रं गच्छन्ति इति अवदत्। सः अनुमानयति यत् चीनदेशे विद्युत्वाहनानां विकाससमयः अवधारणातः उत्पादनपर्यन्तं १८ मासान् यावत् लघुः अभवत्, यत् जापानदेशे कारस्य विकासाय यत् समयः भवति तस्मात् आर्धेभ्यः न्यूनः अस्ति

सः मन्यते यत् जापानीकम्पनीभिः स्वस्य रूढिवादीनिगमसंस्कृतेः परिवर्तनस्य आवश्यकता वर्तते। चीनीयकारकम्पनयः केवलं कतिपयेषु वर्षेषु विश्वस्य प्रमुखाः कारनिर्यातकाः अभवन्, चीनदेशस्य प्रतियोगिभिः सह तालमेलं स्थापयितुं जापानीकम्पनीभ्यः निर्माणक्षेत्रे सफलतां प्राप्तुं सः आह्वानं कृतवान्

"चीनीप्रतियोगिनः अतीव प्रबलाः सन्ति, तेषां निष्पादनवेगस्य विषये अहं बहु चिन्तितः अस्मि।" एकः, वयं च सर्वदा अनुयायिनः भविष्यामः” इति ।

प्रतिवेदनानुसारं यद्यपि होण्डा २०४० तमवर्षपर्यन्तं पेट्रोलवाहनानां चरणबद्धरूपेण समाप्तिं कर्तुं लक्ष्यं निर्धारितवती तथापि वैश्विकविद्युत्वाहनदौडस्य प्रतियोगिभ्यः अद्यापि पृष्ठतः अस्ति मार्चमासे चीनदेशस्य उच्चप्रौद्योगिकीयुक्तानां, न्यूनलाभयुक्तानां मॉडलानां प्रतिस्पर्धां जीवितुं प्रयतमाना विद्युत्वाहनानां विकासाय निसानेन सह कार्यं कर्तुं सहमतिः अभवत्

सोनी-जालस्थलस्य अनुसारं सोनी-होण्डा-मोबिलिटी-कम्पनी (SHM-कम्पनी इति उच्यते) २०२२ तमे वर्षे स्थापिता, यत्र होण्डा-सोनी-योः प्रत्येकं ५०% भागः अस्ति कम्पनीयाः उद्देश्यं "नवीनीकरणस्य नेतृत्वं विविधप्रेरणाभिः सह जनान् चालयितुं च" अस्ति तथा च उच्चवृद्धमूल्येन विद्युत्वाहनानां अवधारणायाः व्याख्यां 3A इति कर्तुं आशास्ति, यत् "स्वायत्तता, संवर्धनं, आत्मीयता च" (स्वायत्तता, संवर्धनं, आत्मीयता च) इति वकालतम् करोति, and will adopt अत्याधुनिक प्रौद्योगिकी एतां अवधारणां साक्षात्करोति।


सोनी होण्डा मोबाईल कम्पनीयाः स्थापनायाः पत्रकारसम्मेलने तस्याः प्रतिनिधिनिदेशकः, अध्यक्षः, मुख्यकार्यकारी च मिजुनो यासुहिदे तथा प्रतिनिधिनिदेशकः, अध्यक्षः, मुख्यसञ्चालनपदाधिकारी च इजुमी कवानिशी इत्यनेन संयुक्तरूपेण सोनीजालस्थले कम्पनीयाः स्थापनायाः घोषणा कृता

एसएचएम इत्यस्य प्रथमं विद्युत्वाहनस्य उत्पादं २०२५ तमस्य वर्षस्य प्रथमार्धे पूर्वादेशार्थं उपलभ्यते, २०२५ तमस्य वर्षस्य अन्ते पूर्वं विक्रयणं आरभ्यते ।कम्पनी २०२६ तमस्य वर्षस्य वसन्तऋतौ अमेरिकीबाजारे, उत्तरार्धे जापानीविपण्ये च उत्पादानाम् वितरणं करिष्यति २०२६ तमस्य वर्षस्य ।

"यतो हि चीनदेशे निर्मिताः विद्युत्काराः अमेरिकादेशे प्रवेशं कर्तुं न शक्नुवन्ति, (अमेरिका) उपभोक्तृणां विकल्पाः सीमिताः भविष्यन्ति, "किन्तु अहं प्रसन्नः न भविष्यामि यतोहि चीनीयकाराः (अमेरिका) विपण्यां प्रवेशं कर्तुं न शक्नुवन्ति। अहं मन्ये वयं should Launch a car that competing directly with चीनी प्रतिद्वन्द्वीभिः सह।"

सोनी होण्डा इत्यस्य अफीला उच्चस्तरीयकारस्य उद्देश्यं भवति यत् एतत् प्रदर्शयितुं शक्यते यत् एतत् कारं "समृद्धं गीक्स्" इत्यस्य उद्देश्यं कृत्वा सामूहिकरूपेण उत्पादितं न भविष्यति।


२०२३ तमे वर्षे यासुहिदे मिजुनो "अफीला" इति अवधारणाकारस्य CNN इति परिचयं करोति

मिजुनो ताइहिदे इत्यनेन उक्तं यत् अमेरिकादेशेन चीनीयविद्युत्वाहनानां शुल्कं शतप्रतिशतम् यावत् वर्धयित्वा प्रभावीरूपेण BYD, NIO च बन्दं कृत्वा जापानीयानां वाहननिर्मातृभिः एतस्याः यथास्थित्या सन्तुष्टाः न भवेयुः।

यद्यपि अधुना विद्युत्वाहनानां तीव्रवृद्धिः मन्दतां प्राप्तवती तथापि २०३५ तमवर्षपर्यन्तं अमेरिका, चीन, यूरोपदेशेषु विद्युत्वाहनानां वाहनविक्रये वर्चस्वं भविष्यति इति अद्यापि सः अपेक्षां करोति इति मिजुनो अवदत्।

प्रतिवेदने मन्यते यत् सोनी होण्डा-सङ्गठनेन सह संयुक्त-उद्यमस्य लाभं प्राप्स्यति यतोहि सोनी कार-निर्माण-प्रक्रियायाः समीपे एव भविष्यति तथा च वाहन-उद्योगे स्वस्य इमेज-संवेदकानां विक्रयं प्रवर्धयिष्यति |. परन्तु अनेके विश्लेषकाः प्रश्नं कुर्वन्ति यत् होण्डा इत्यस्य साझेदारीतः लाभः भविष्यति वा इति।

मिजुनो इत्यस्य मतं यत् एतत् संयुक्तं उद्यमं होण्डा इत्यस्य कृते अपि तथैव मूल्यवान् भविष्यति यतोहि सोनी इत्यस्य अभियंतानां कृते सॉफ्टवेयर विकासे विशेषज्ञतां प्राप्स्यति।

कारविकासप्रक्रियायां सॉफ्टवेयरं नूतनं शस्त्रं भवितुम् अर्हति इति सः अवदत्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।