समाचारं

आल्फागो इत्यनेन पराजितः ली सेडोल् इत्यनेन ८ वर्षाणि यावत् पतितस्य विश्वस्य पुनर्निर्माणं कृतम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


एआइ-विरुद्धं हारं प्राप्य मम समग्रं जगत् पतितम् इव अनुभूयते।

ली सेडोल् न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अद्यतनसाक्षात्कारे अवदत्।


२०१६ तमे वर्षे १४ वारं विश्वविजेता कोरियादेशस्य शतरंजक्रीडकः गूगलस्य आल्फागो-विरुद्धे एकस्मिन् क्रीडने मनुष्याणां प्रतिनिधित्वं कृतवान्, अन्ततः १:४ इति हारितवान् ।

यदा सः आमन्त्रणं स्वीकृतवान् तदा सः चिन्तितवान् यत् एषः "मनोहरः" अनुभवः भविष्यति:

विनोदस्य आधारः अस्ति यत् अहं मन्ये अहं विजयी भविष्यामि। अहं कदापि न चिन्तितवान् यत् अहं हानिम् अनुभवामि।

सः सम्भवतः ChatGPT इत्यस्मिन् AI प्रौद्योगिक्याः प्रारम्भात् पूर्वं महत्त्वपूर्णेषु मुख्यविषयेषु अन्यतमः आसीत् ।

इदानीं ChatGPT इत्यस्य विमोचनात् वर्षद्वयात् न्यूनं जातम् अस्ति यत् वयं एआइ-द्वारा बहवः क्षेत्राणि प्रभावितानि दृष्टवन्तः, जीवनस्य अधिकाः पक्षाः परिवर्तनस्य पूर्वाभासाः अभवन् इति भाति। ऐ.

अस्मिन् सन्दर्भे अन्येभ्यः उद्योगेभ्यः क्षेत्रेभ्यः च पूर्वं एआइ-इत्यनेन प्रभावितः गो-जगत् पूर्वमेव घटितां सम्भावनां द्रष्टुं अस्मान् साहाय्यं कर्तुं शक्नोति ।

मनुष्यान् पराजयानन्तरं बलिष्ठतरः एआइ अधिकं मानवरहितं करोति


अहं गो इत्यस्य आनन्दं प्राप्तुं न शक्तवान् अतः अहं निवृत्तः अभवम्।

आल्फागो-विरुद्धं क्रीडित्वा वर्षत्रयानन्तरं ली सेडोल् आधिकारिकतया स्वस्य निवृत्तेः घोषणां कृतवान् ।

५ वर्षे गो इति शिक्षितुं आरब्धस्य ली सेडोल् इत्यस्य कृते गो न केवलं स्पर्धा, अपितु कला, खिलाडयः व्यक्तित्वस्य शैल्याः च विस्तारः तथापि एआइ युगे एतत् "कमकृतम्" अस्ति एकः एल्गोरिदमिकदक्षताक्रीडा।

एतेषु वर्षत्रयेषु अन्यत् वस्तुतः घटितम् ।

२०१७ तमे वर्षे DeepMind इत्यनेन AlphaGo इत्यस्य नूतनं संस्करणं - AlphaGo Zero इति घोषितम् ।

अल्फागो इत्यस्य जन्म तंत्रिकाजालस्य मानवस्वामिभिः ३० मिलियनतः अधिकानां चालानां शिक्षणात् आत्म-अभ्यासात् च अभवत्, परन्तु अल्फागो जीरो आरम्भादेव "मानवस्पर्शात्" पृथक् अभवत् प्रशिक्षणकाले तस्य सम्पर्कः कस्यापि सम्पर्कः न अभवत् मानवीयशतरंजस्य अभिलेखान् कृत्वा केवलं स्वस्य शतरंजप्रशिक्षणस्य च उपरि अवलम्बते स्म ।

केवलं त्रयः दिवसाः एव आल्फागो जीरो आल्फागो इत्यस्य विरुद्धं १००:० इति समये एव विजयं प्राप्तवान् ।

अटलाण्टिकः तत् “AI यस्य मनुष्याणां किमपि शिक्षितुं आवश्यकता नास्ति” इति कथयति ।


गो इत्यस्मिन् एकः तन्त्रः अस्ति यः सरलः अथवा अपरिणामः इव भासते, परन्तु दीर्घकालं यावत् घातकं खतराम् उत्पन्नं कर्तुं शक्नोति केचन जनाः वदिष्यन्ति यत् एतत् "भूत" इव अस्ति ।

आल्फागो तथा अल्फागो जीरो इत्येतयोः क्रीडा अभिलेखाः एतावत् कठिनाः अवगन्तुं शक्नुवन्ति यत् ते प्रत्यक्षतया "विदेशीयसभ्यतायाः पातितः रहस्यमयः मार्गदर्शकः" इति गण्यन्ते ।

अमेरिकनव्यावसायिकशतरंजक्रीडकः माइकल रेडमण्ड् २०१७ तमे वर्षे अवदत् यत् मनुष्याणां कृते गो-शिक्षणस्य एकं महत्त्वपूर्णं साधनं कथानिर्माणम् अस्ति यत् "वयं तथैव संवादं कुर्मः। अतीव मानवीयं वस्तु अस्ति।

एतेन ली सेडोल् इत्यस्य वचनं अपि प्रतिध्वनितुं शक्यते यत् शतरंजक्रीडायां शतरंजक्रीडकाः अपि मानवत्वेन स्वस्य भागं दर्शयन्ति ।

रेडमण्ड् इत्यनेन अपि उक्तं यत् स्वस्य अवलोकनानाम् आधारेण मानवशतरंजक्रीडकाः प्रथमवारं "एआइ-स्वादयुक्तं" शतरंजं दृष्ट्वा "हस्तं उपरि क्षिप्य आत्मसमर्पणं" कर्तुं शक्नुवन्ति:

अल्फागो शतरंजक्रीडायाः प्रकारः सर्वदा अतीव "अमानवीयः" इति अनुभूयते।एतादृशस्य शतरंजक्रीडायाः सम्मुखे अस्माकं कृते तत्र प्रवृत्तिः अपि कठिना भवति।

प्रथमेषु गो-मास्टरेषु अन्यतमः इति नाम्ना ली सेडोल् दीर्घकालं यावत् मुक्तुं न शक्तवान् ।

सः एआइ इत्यस्य विषये आकृष्टः अभवत् ।


सेवानिवृत्तेः अनन्तरं स्वकीयं गो-अकादमीं उद्घाटयितुं, पुस्तकानि प्रकाशयितुं, गो-आधारित-बोर्ड-खेलानां प्रारम्भस्य च अतिरिक्तं ली सेडोल् एआइ-विषये व्याख्यानानि अपि दातुं आरब्धवान् :

मया एआइ-समस्यानां सामना अतीव प्राक् आरब्धः, अन्ये अपि ताः अनुभविष्यन्ति । तत् सुखान्तं न प्राप्नुयात् ।

तस्य कृते एआइ इत्यस्य सर्वाधिकं चिन्ताजनकः पक्षः अस्ति यत् एतेन मानवीयमूल्यानि परिवर्तयितुं शक्यन्ते :

पूर्वं जनाः सृजनशीलतायाः, मौलिकतायाः, नवीनतायाः च आश्चर्यं कुर्वन्ति स्म, परन्तु एआइ इत्यस्य आगमनात् आरभ्य एतस्य बहुभागः अन्तर्धानं जातः ।

न सर्वे एतत् वचनं सहमताः सन्ति।

मनुष्ययन्त्रसहसृष्टेः युगः


एआइ इत्यनेन गो-जगति विद्यमानं सर्वं क्रमं नष्टं कृत्वा ततः पुनर्निर्माणं कर्तुं आरब्धम् ।

उक्तवान् जिउहेङ्ग् हे, गो-उत्साही यः कॉर्नेल् विश्वविद्यालये कृत्रिमबुद्धेः अध्ययनं करोति।

अनेकेषु गो-अकादमीषु गो-शिक्षणार्थं एआइ-इत्यस्य उपयोगः एकः प्रक्रिया अस्ति यस्याः माध्यमेन प्रायः सर्वेषां क्रीडकानां गन्तव्यम् ।

हाङ्गकाङ्ग-नगरस्य एकस्मिन् गो-अकादमी-संस्थायां एनजी ची-मैन् छात्रान् एआइ-इत्यस्य उपयोगेन गो-शिक्षणार्थं आईपैड्-इत्येतत् प्रदाति ।

प्रत्येकं छात्रः शतरंजं क्रीडति तदा एआइ "सर्वश्रेष्ठचरणम्" इति सुझावान् दर्शयिष्यति तस्मिन् एव काले, प्रणाली छात्रेन काः चालाः सम्यक् कृताः, काः चालाः उत्तमाः न आसन् इति अपि अभिलेखयिष्यति ।


गतवर्षे राष्ट्रियविज्ञान-अकादमीयाः कार्यवाही-पत्रिकायां प्रकाशितेन अध्ययनेन सूचितं यत् यदा एआइ-इत्यनेन गो-वृत्ते प्रवेशः कृतः तदा आरभ्य मानव-क्रीडकानां निर्णय-क्षमतायां सुधारः अभवत्

२०१६ तमे वर्षे एव आल्फागो इत्यनेन ली सेडोल् इत्यस्य पराजयात् पूर्वं आल्फागो इत्यस्य विरुद्धं निजीपरीक्षायां क्रीडितस्य फैन् हुइ इत्यस्य अपि एतादृशः अनुभवः आसीत् ।

यद्यपि सः पराजितः, तथापि फॅन् हुइ इत्यनेन उक्तं यत् आल्फागो इत्यनेन गो इत्येतत् नूतनरीत्या द्रष्टुं शक्यते, तस्य कौशलं सुदृढं कृतम्, विश्वक्रमाङ्कनं शीघ्रं कूर्दितुं च अनुमतिः दत्ता

२०२३ तमे वर्षे कृतः अध्ययनः १९५० तः २०२१ पर्यन्तं सञ्चितशतरंजस्य अभिलेखानां आधारेण अस्ति, यत्र ५८ लक्षहस्तानां आँकडानि अपि सन्ति ।

शोधकर्तारः पश्यन्ति यत् आल्फागो इत्यनेन ली सेडोल् इत्यस्य पराजयात् पूर्वं मानवशतरंजक्रीडकानां निर्णयानां गुणवत्ता ६६ वर्षाणि यावत् स्थिरं मूलतः अपरिवर्तितं च आसीत् तथापि २०१६, २०१७ च वर्षेषु शतरंजक्रीडकानां निर्णयानां गुणवत्ता आरोहणं आरब्धवती

अन्येषु शब्देषु यद्यपि मानवीयशतरंजक्रीडकाः एआइ शतरंजक्रीडकान् पराजयितुं न शक्नुवन्ति तथापि तेषां निर्णयकौशलं खलु सुधरितम् अस्ति ।

मानवशतरंजक्रीडकाः कियत् शीघ्रं एतानि नूतनानि चालनानि स्वविधिषु अनुकूलतां कृत्वा समावेशयितुं शक्नुवन्ति इति द्रष्टुं अतीव प्रेरणादायकम् अस्ति। एतेषां परिणामानां द्वारेण ज्ञायते यत् मनुष्याः एतासां आविष्कारानाम् अनुकूलतां प्राप्नुयुः, तेषु निर्माणं च करिष्यन्ति येन अस्माकं क्षमतायाः महती उन्नतिः भविष्यति ।

DeepMind इत्यस्य मुख्यः शोधवैज्ञानिकः AlphaGo परियोजनायाः नेता च David Silver इत्यनेन अस्य शोधस्य विषये टिप्पणी कृता ।


२०१७ तमे वर्षे आल्फागो इत्यनेन पराजितः के जी २०२३ तमे वर्षे अपि अवदत् यत् सः स्पर्धां विहाय वास्तविकजनैः सह दुर्लभतया अभ्यासं करोति, तथा च मन्यते यत् एआइ अपि गो इत्यस्मिन् सृजनशीलतायाः स्रोतः अभवत्:

सृजनशीलता केवलं किमपि भिन्नं कर्तुं न भवति we will lose because the AI ​​passes बहुधा वास्तविकं युद्धं, पूर्वापेक्षया भिन्नचिन्तनेन च आगत्य, एषा सृजनशीलता।

तदतिरिक्तं अन्यस्य व्यावसायिकस्य शतरंजक्रीडकस्य प्रदर्शनमपि विशेषतया रोचकम् अस्ति ।

कोरियादेशस्य शतरंजक्रीडकः शिन् जिन्-जिन् २००० तमे वर्षस्य अनन्तरं प्रथमः शतरंजक्रीडकः अस्ति यः विश्वविजेतृभिः सः प्रायः "शेन् गोङ्ग इंटेलिजेन्स्" इति उच्यते यतः सः दीर्घकालीन एआइ-प्रशिक्षणस्य अनुसन्धानस्य च कृते प्रसिद्धः अस्ति ।


अस्मिन् वर्षे फेब्रुवरीमासे शिन् जिन्-सेक् चीनदेशस्य कप्तानं गु जिहाओ इत्यस्य २५ तमे नोङ्गशिम् कप-क्रीडायां पराजितवान्, एकस्मिन् सत्रे क्रमशः षट् विजयाः, ऋतुषु च क्रमशः १६ विजयाः प्राप्तवन्तः, येन सः स्वस्य पूर्ववर्ती ली चाङ्ग-हो इत्यस्मै अतिक्रान्तवान् अस्मिन् वर्षे मार्चमासे सः एआइ-सङ्गठनेन सह स्वस्य सम्बन्धस्य विषये कथितवान् यत् -

अहं इदानीं एआइ अहं च मित्राणि इति अनुभवामि। अहं मम अपेक्षया श्रेष्ठैः एआइ-इत्यनेन सह अध्ययनं कृतवान्। एआइ तथा मानवचिन्तनम् सर्वथा भिन्नम् अस्ति एआइ गणितीय-अल्गोरिदम्-द्वारा समस्यानां समाधानं करोति एआइ-चिन्तनात् मया बहु लाभः प्राप्तः।

अधुना चीन-दक्षिणकोरिया-जापान-देशयोः व्यावसायिकक्रीडकाः प्रशिक्षणार्थं एआइ-इत्यस्य उपयोगं करिष्यन्ति ।

"ए आई स्वाद" एपोकैलिप्स


यथा जननात्मक-एआइ-युगे केषाञ्चन डिजाइनर-लेखकानां कार्येषु तथाकथितस्य "एआइ-स्वादस्य" कारणात् जटिल-स्व-प्रमाणीकरणस्य आवश्यकता वर्तते, यत् एआइ-सहितं दीर्घकालं यावत् एकीकृतम् अस्ति "AI flavor" इत्यस्य उद्भवस्य अपि सामनां कुर्वन् अस्ति ।

वर्तमान गो क्रीडासु प्रायः एआइ इत्यस्य उपयोगः विजयस्य दरस्य पूर्वानुमानार्थं भवति तथा च एआइ सर्वोत्तमचरणस्य अनुशंसा करोति । अतः प्रेक्षकाः क्रीडां द्रष्टुं प्रक्रियायां एकप्रकारस्य "उपक्रमं" प्राप्तुं शक्नुवन्ति तथा च बहुविधं दृश्यकोणाः भवितुम् अर्हन्ति ।

२०२२ तमे वर्षे शेन् जेन्झेन् इत्यस्य विरुद्धं मेलने चीनीयः शतरंजक्रीडकः ली ज़ुआन्हाओ इत्यनेन अनेके निर्णयाः कृताः ये एआइ इत्यस्य इष्टतमविवेकेन पूर्वानुमानितानां शीर्षत्रयाणां अनुरूपाः आसन् अतः तस्य सङ्गणकस्य सहचरः याङ्ग डिङ्गक्सिन् एआइ इत्यनेन सह वञ्चनस्य शङ्कायाः ​​विषये प्रश्नं कृतवान्

१९९५ तमे वर्षे जन्म प्राप्य ली ज़ुआन्हाओ एआइ-प्रशिक्षणे "नवतः नवपर्यन्तं कार्यं करोति, तथा च वास्तवतः परिश्रमं करोति" अतः शतरंजक्रीडायाः कदाचित् तथाकथितः "यन्त्रस्वादः" इति गण्यते ।


संशयानां विषये चीनीयगो-सङ्घः अन्वेषणं कृत्वा अन्ततः आरोपस्य प्रमाणं नास्ति इति निर्धारितवान्, याङ्ग-डिङ्ग्क्सिन्-इत्यनेन दण्डः अपि कृतः

परन्तु एआइ इत्यनेन सह वञ्चनस्य प्रकरणाः विद्यन्ते एव ।

२०२० तमे वर्षे दक्षिणकोरियादेशस्य १३ वर्षीयः व्यावसायिकशतरंजक्रीडकः किम इउन्-ची इत्यस्य ऑनलाइन-क्रीडासु चालनानां एआइ-अनुशंसानाम् च मध्ये ९२% ओवरलैप् इति ज्ञातम् अन्वेषणानन्तरं अन्ततः सः वञ्चनं कृतवान् (सः च तत् स्वीकृतवान्) इति निर्धारितं, एकवर्षपर्यन्तं दण्डः, निलम्बितः च अभवत् ।

२०२२ तमे वर्षे चीनदेशस्य शतरंजक्रीडकः लियू रुइझी एआइ-वञ्चनस्य दोषी इति निर्णीतः, सः चीनदेशे प्रथमः व्यावसायिकः शतरंजक्रीडकः आसीत् यः एआइ-वञ्चनस्य कारणेन आधिकारिकरूपेण दण्डितः अभवत् किम इउन्-ची इत्यनेन सह तुलने लियू रुइझी "एआइ-स्वादं" परिहरितुं शिक्षितवान् अस्ति तथा च केवलं केषुचित् प्रमुखेषु बिन्दुषु एआइ इत्यस्य उपयोगं करोति ।

तस्य प्रतिक्रियारूपेण विभिन्नेषु देशेषु स्पर्धासु एआइ-विरोधी-वञ्चना-तन्त्रेषु निरन्तरं सुधारः भवति ।

तस्मिन् एव काले केचन जनाः एआइ-इत्यस्य पराजयार्थं "एआइ-स्वादस्य" उपयोगं कृतवन्तः ।

२०२३ तमे वर्षे अमेरिकनशैक्षिकशतरंजक्रीडकः केलिन् पेल्रिन् गो एआइ काटागो इति क्रीडासमूहं पराजितवान् ।

काटागो उपलब्धेषु सर्वाधिकशक्तिशालिनः मुक्तस्रोतगो एआइ-इत्येतत् एकम् अस्ति, दक्षिणकोरिया अपि गो-क्रीडकानां प्रशिक्षणार्थं तस्य उपयोगं करिष्यति ।

पेल्रिन् इत्यनेन FAR AI इति कार्यक्रमस्य उपयोगः कृतः यत् सः KataGo इत्यस्य विरुद्धं १० लक्षाधिकं क्रीडां यावत् क्रीडति स्म अन्ते FAR AI इत्यनेन KataGo इत्यस्य दुर्बलतां ज्ञात्वा मानव-यन्त्र-द्वन्द्वयुद्धे तस्य अभ्यासः कृतः, ततः विजयः प्राप्तः ।

सा रणनीतिः बाल्यः एव नास्ति, परन्तु सा अपि विशेषतया कठिना नास्ति ।

ततः, सः अपि एतादृशीमेव पद्धतिं प्रयुज्य लीला जीरो इति अन्यं तुल्यकालिकं शक्तिशालीं गो एआइ इत्येतत् पराजितवान् ।


रणनीत्याः कुञ्जी अस्ति यत् प्रतिद्वन्द्वस्य शतरंजस्य खण्डानां समूहं परितः विशालं "वृत्तं" निर्माय, ततः सहसा एकं खण्डं अन्यस्मिन् असम्बद्धकोणे स्थापयित्वा ए.आइ.

पेल्रिन् अवदत् यत् यदि एषः मानवः शतरंजक्रीडकः स्यात् तर्हि सः वृत्तं दृष्ट्वा किमपि दोषं निश्चितरूपेण ज्ञास्यति, परन्तु ए.आइ.

एतत् दुर्बलता किञ्चित् "कौशलपूर्णं" प्रतीयते किं एआइ लक्षितप्रशिक्षणं कर्तुं दत्त्वा तस्य पट्टिकां कर्तुं शक्यते?

गतसप्ताहे नेचर इत्यस्मिन् पत्रिकायां प्रकाशितेन प्रतिवेदनेन अस्मिन् वर्षे पूर्वमुद्रणपत्रस्य उद्धृत्य दर्शितं यत् एआइ-दुर्बलतां विशेषतया अन्विष्यमाणानां कार्यक्रमानां सम्मुखे मॉडल्-दुर्बलताः यथा कल्पितरूपेण निवारयितुं सुलभाः न सन्ति।

अस्मिन् समये काटागो एव “लक्षितः” आसीत् । शोधकर्तारः काटागो इत्यस्य प्रतिआक्रमणं कर्तुं अधिकं समर्थं कर्तुं त्रीणि भिन्नानि रणनीत्यानि प्रयुक्तवन्तः-

  • KataGo स्वयमेव क्रीडायाः माध्यमेन आक्रमणानां प्रतिक्रिया कथं दातव्या इति शिक्षतु;
  • पुनरावर्तनीयं प्रशिक्षणं, KataGo-आक्रमणार्थं आक्रमण-कार्यक्रमस्य उपयोगं कुर्वन्तु, KataGo-इत्यस्मै दुर्बलतां पुनः पोषयन्तु, स्वयमेव-क्रीडायाः वा अन्य-विधिना वा तस्य निवारणं कर्तुं शिक्षन्तु, ततः चक्रं पुनरावृत्तिं कृत्वा KataGo-आक्रमणार्थं आक्रमण-कार्यक्रमस्य उपयोगं कुर्वन्तु
  • नूतनं Go AI प्रणालीं आद्यतः प्रशिक्षयन्तु, भिन्नस्य तंत्रिकाजालप्रतिरूपस्य उपयोगेन।

यद्यपि एतेषां प्रशिक्षणैः काटागो इत्यस्य रक्षाक्षमतायां किञ्चित्पर्यन्तं सुधारः कृतः तथापि आक्रमणकार्यक्रमः अद्यापि लूपहोल् अन्वेष्टुं शक्नोति तथा च क्रमशः ९१%, ८१%, ७८% विजयदरेण काटागो इत्यस्य पराजयं कर्तुं शक्नोति

एते आक्रमणकार्यक्रमाः एव उत्तमाः गो एआइ न सन्ति, मानवैः सहजतया पराजिताः भवितुम् अर्हन्ति ।

अवश्यं अत्र कुञ्जी मनुष्याः वा एआइ वा श्रेष्ठाः इति स्पर्धां न कर्तुं।

मुद्दा अस्ति यत् Go इत्यस्य कृते, यत् क्षेत्रं AI इत्यनेन "विध्वस्तं कृतम्" अस्ति, एतावता वर्षाणां अनुप्रयोगस्य सुधारस्य च अनन्तरं तस्य AI इत्यस्य अद्यापि बहवः समस्याः सन्ति । पत्रस्य लेखकः एडम् ग्लीवः अवदत् यत् -

यदि वयं Go इत्यादिषु एकस्मिन् डोमेन् मध्ये एतस्याः समस्यायाः समाधानं कर्तुं न शक्नुमः तर्हि अल्पकालीनरूपेण ChatGPT इत्यादिषु मॉडल् मध्ये जेलब्रेक् इत्यस्य निवारणस्य सम्भावना कृशः प्रतीयते ।