समाचारं

उत्तम अर्धचालक !अनेके प्रसिद्धाः कोषप्रबन्धकाः पूर्वमेव आरब्धाः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - दलाली चीन


चक्रं तले भवति, प्रदर्शनं विस्फोटयति, शेयरमूल्यानि च उच्छ्रिताः भवन्ति... अधुना अर्धचालकक्षेत्रं शेयरबजारे उज्ज्वलं परिदृश्यं जातम्।

दलाली चीनस्य संवाददातृणां आँकडानां अनुसारं अधुना यावत् विपण्यां २४ सूचीबद्धाः अर्धचालककम्पनयः स्वस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानां कृते कार्यप्रदर्शनस्य पूर्वानुमानं प्रकाशितवन्तः तेषु ६ कम्पनीनां शुद्धलाभेषु वर्षे वर्षे ५००% अधिकं वृद्धिः अभवत् .चांगचुआन प्रौद्योगिक्याः प्रथमार्धे वर्षे वर्षे सर्वाधिकं शुद्धलाभस्य पूर्वानुमानं वर्तते, येन सम्पूर्णं अर्धचालकक्षेत्रं निरन्तरं दृढतया वर्धते।

पवनदत्तांशैः ज्ञायते यत् १९ जुलैपर्यन्तं सीएसआई अर्धचालक उद्योगसूचकाङ्कः जुलाईमासात् आरभ्य ९.८२% पुनः उत्थापितः अस्ति जिलिन् टेक्नोलॉजी, एस्प्रेसिफ् सिस्टम्स् इत्यादीनां स्टॉक्स् इत्यस्य नूतनं उच्चतमं स्तरं प्राप्तवान् ।

सद्यः प्रकटितस्य कोषस्य द्वितीयत्रिमासिकप्रतिवेदने ज्ञायते यत् कैटोङ्ग् फण्ड् जिन जिकाई तथा औद्योगिकप्रतिभूतिग्लोबलफण्ड् ज़ी ज़ियु इत्यादयः बहवः सुप्रसिद्धाः कोषप्रबन्धकाः द्वितीयत्रिमासे अर्धचालकक्षेत्रस्य अधिकभारं कृतवन्तः यत्र मोण्टेज टेक्नोलॉजी, चाङ्गडियन टेक्नोलॉजी, गिगाडिवाइस् च सन्ति received कोषः एककोटिभ्यः अधिकेभ्यः भागेभ्यः स्वस्य धारणाम् वर्धितवान् । अनेकाः कोषप्रबन्धकाः मन्यन्ते यत् अर्धचालक-उद्योगः पूर्वमेव सूचीचक्रस्य तलभागे अस्ति, तथा च ते कृत्रिमबुद्धि-सञ्चालित-गणना-अर्धचालकानाम्, स्थूल-आर्थिक-सञ्चालितानां उपभोक्तृ-इलेक्ट्रॉनिक्स-अर्धचालकानाम् विषये आशावादीः सन्ति

अनेके प्रसिद्धाः कोषप्रबन्धकाः अतिभारयुक्ताः अर्धचालकाः सन्ति

अस्मिन् वर्षे आरम्भात् एव, भवेत् तत् कृत्रिमबुद्ध्या आनितं माङ्ग-उत्तेजनं, उपभोक्तृ-इलेक्ट्रॉनिक्सस्य पुनर्प्राप्तिः, अथवा चिप-आपूर्ति-शृङ्खलायां अन्तर्राष्ट्रीय-सम्बन्धैः प्रयुक्तः दबावः, अर्धचालक-उद्योगे विभिन्नानां निधि-प्रबन्धकानां ध्यानं आकर्षितवान् शृङ्खला।

उदाहरणार्थं, जिन् जिकाई इत्यनेन प्रबन्धितस्य कैटोङ्ग इन्टीग्रेटेड् सर्किट् इंडस्ट्री इत्यनेन द्वितीयत्रिमासे स्वस्य स्टॉक्-स्थानानि वर्धितानि, तथा च, याक् टेक्नोलॉजी, गिगाडिवाइस् इति द्वयोः अर्धचालक-स्टॉकयोः स्वस्य स्थितिः महत्त्वपूर्णतया वर्धिता, येन तेषां नूतनाः सदस्याः अभवन् the company क्रमशः कोषस्य षष्ठं सप्तमं च बृहत्तमं धारणानां अतिरिक्तं Hudian Electric Co., Ltd.

जिन् जिकै द्वितीयत्रिमासे प्रतिवेदने अवदत् यत् सः द्वितीयत्रिमासे अर्धचालकक्षेत्रस्य अतिभारं कृतवान्, मुख्यतया यतोहि सः मन्यते यत् अर्धचालकचक्रं तलीकरणस्य, विपर्ययस्य च समीपं गच्छति। वर्तमान समये उन्नतविनिर्माणं उन्नतपैकेजिंग् च तीव्ररूपेण वर्धमानं अग्रणीः अस्ति, परन्तु सम्बद्धाः कम्पनयः ए-शेयरेषु न सन्ति यदि एआइ-उद्योगः अन्त्यपक्षं प्रति अनुप्रयोगपक्षं च प्रति विकसितः भवति तर्हि सः मन्यते यत् एतत् सम्भवति अर्धचालक उद्योगं ऊर्ध्वं विपर्ययितुं चालयति, भविष्ये निवेशस्य अवसरेषु सम्बद्धेषु उद्योगेषु निकटतया ध्यानं दास्यति।

अन्यस्य उदाहरणस्य कृते, Xie Zhiyu द्वारा प्रबन्धितस्य Xingquan Social Value इत्यस्य शीर्षदशभारयुक्तेषु स्टॉकेषु 6 अर्धचालकस्य स्टॉकाः सन्ति, यत्र मेमोरी इन्टरफेस् चिप् लीडर Montage Technology, कैमरा मॉड्यूल आपूर्तिकर्ता Gaowei Electronics, audio and video chip company Jingchen Technology इत्यादयः सन्ति तदतिरिक्तम् , Sanan Optoelectronics, Crystal Optoelectronics, and Hua Hong Semiconductor इत्यादीनि अपि प्रमुखानि पदस्थानानि सन्ति तेषु Crystal Optoelectronics, Hua Hong Semiconductor च द्वितीयत्रिमासे कोषस्य शीर्षदशस्थानेषु नवीनतया योजिताः

द्वितीयत्रिमासिकप्रतिवेदने ज़ी ज़ियु इत्यनेन उक्तं यत् एनवीडिया इत्यस्य एआइ सर्वरव्यापारस्य द्वितीयत्रिमासे तीव्रगत्या विकासः अभवत्, तथा च घरेलुसम्बद्धसर्वर, ऑप्टिकलमॉड्यूलः अन्यक्षेत्रसूचकाङ्काः च निरन्तरं सुधरन्ति इति अपेक्षा अस्ति , तथा च कोषः प्रतिवेदनकालस्य कालखण्डे अपेक्षाकृतं उच्चस्थानं निर्वाहितवान् , पैन-एआइ-अनुप्रयोगानाम्, अर्धचालकानाम्, नवीन-ऊर्जा-वाहनानां, गृह-उपकरणानाम् अन्येषां च सम्बद्धानां औद्योगिकशृङ्खलानां अन्वेषणाय, तथा च मूल-प्रतिस्पर्धा-युक्तानां कम्पनीनां दीर्घकालीन-निरीक्षणं, विन्यासं च कर्तुं .भविष्यत्काले वयं उत्तमनिवेशप्रदर्शनमूल्यानुपातयुक्तानि उत्कृष्टकम्पनयः अन्विष्यामः।

तदतिरिक्तं झेङ्ग वेइशान् इत्यनेन प्रबन्धितस्य गैलेक्सी इनोवेशन ग्रोथ इत्यस्य शीर्षदशधारकाणां मध्ये ९ अर्धचालकस्य स्टॉकाः सन्ति, येषु शीर्षत्रयेषु होल्डिङ्ग्स् सन्ति चाङ्गडियन टेक्नोलॉजी, शेङ्गबाङ्ग टेक्नोलॉजी, उत्तरी हुआचुआङ्ग च शङ्घाई इलेक्ट्रॉनिक्स कं, लिमिटेड, टोंगफू माइक्रोइलेक्ट्रॉनिक्स, तथा चांगडियन टेक्नोलॉजी इनोवेशन, हुआंग ज़िंगलियांग द्वारा प्रबन्धित, चीन माइक्रो, झूओशेंग माइक्रो, गेके माइक्रो, कैम्ब्रिकोन् च बहुधा निवेशं कृतवान् अस्ति

झेङ्ग वेइशान् गैलेक्सी इनोवेशन एण्ड् ग्रोथ् इत्यस्य द्वितीयत्रिमासे प्रतिवेदने अवदत् यत् अर्धचालक-उद्योगस्य अस्य दौरस्य इन्वेण्ट्री-चक्रं मूलतः पूर्णतया प्रदर्शितम् अस्ति, मोबाईल-फोन्-पीसी-इत्यस्य अतिरिक्तं त्रैमासिक-पुनर्पूरणस्य अवसराः, अन्ये बुद्धिमान् इन्टरनेट्-ऑफ्-थिङ्ग्स् (AIoT) अपि भवितुम् अर्हन्ति ), गृहोपकरणं, काराः इत्यादयः सौम्यपाचनस्य सौम्य-अतिरिक्तस्य च अवस्थायां सामान्यतया उद्योगः तलतः बहिः गतः अस्ति तथा च ऊर्ध्वगामिचक्रस्य आरम्भिकपदे भवितुं शक्नोति।

९ अर्धचालक-समूहेषु निधिभ्यः बृहत् निवेशः प्राप्तः

समग्रतया अस्मिन् वर्षे द्वितीयत्रिमासे सम्पूर्णे अर्धचालकक्षेत्रे सार्वजनिकनिधिभ्यः पदवृद्धिः प्रवृत्तिः प्राप्ता ।

पवनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् सार्वजनिकनिधिभिः १२१ अर्धचालक-स्टॉकेषु बहुधा निवेशः कृतः, येषु ७० द्वितीयत्रिमासे निधिभिः वर्धिताः सन्ति प्रौद्योगिकी अन्येषां च ९ अर्धचालक-समूहानां कोषात् एककोटिभ्यः अधिकाः भागाः प्राप्ताः ।

तेषु मोण्टेज टेक्नोलॉजी द्वितीयत्रिमासे निधिषु सर्वाधिकं भागं धारयति स्म इति अर्धचालक-स्टॉकः आसीत् यत्र डोङ्ग ली इत्यनेन प्रबन्धितस्य ज़िंग्क्वान् ट्रेण्ड् इन्वेस्टमेण्ट्, ताङ्ग जिओबिन् तथा याङ्ग डोङ्ग् इत्यनेन प्रबन्धित जीएफ मल्टी-फैक्टर्, ज़िंग्क्वान् च सन्ति Xie Zhiyu द्वारा प्रबन्धितं Heyi सर्वे विपण्यां सन्ति, द्वितीयत्रिमासे अस्य स्थितिः वर्धिता, कुलशुद्धवृद्धिः 66.455 मिलियनं शेयर्स्।

उल्लेखनीयं यत् Montage Technology इत्यस्य नवीनतमं प्रकटितं 2024 अर्धवार्षिकप्रतिवेदनं पूर्वानुमानं प्रदर्शनं महत्त्वपूर्णतया वर्धितम् अस्ति वर्षस्य प्रथमार्धे मूलकम्पनीयाः स्वामिनः कृते शुद्धलाभः 583 मिलियन युआनतः 623 मिलियन युआनपर्यन्तं वर्धितः अस्ति गतवर्षस्य समानकालस्य मध्ये ६१२.७३% तः ६६१.५९ युआन् यावत् । कम्पनी मन्यते यत् एकतः एतत् कम्पनीयाः स्मृति-अन्तरफलकानाम्, मॉड्यूल-समर्थक-चिप्स-इत्यस्य च माङ्गल्याः पुनर्स्थापन-वृद्धेः कारणात् अस्ति उत्पादाः बृहत्प्रमाणेन निर्यातयितुं आरब्धाः, येन कम्पनीयाः नूतनप्रदर्शने योगदानं भवति । गौणविपण्ये एप्रिल-मासस्य १० दिनाङ्के कम्पनीयाः शेयरमूल्यं तलम् अभवत्, अधुना यावत् ४०% अधिकं वर्धितम् अस्ति ।

मोण्टेज प्रौद्योगिक्याः सदृशं अधिकांशं अर्धचालक-स्टॉकं यत् पूर्वमेव निधिभिः स्नैप-अप कृतम् अस्ति, तेषु २०२४ तमस्य वर्षस्य अर्धवार्षिक-रिपोर्ट्-कृते सद्यः प्रकटित-प्रदर्शन-पूर्वसूचने आशाजनकाः परिणामाः दर्शिताः

मेमोरी चिप् कम्पनी GigaDevice इत्यनेन द्वितीयत्रिमासे निधिभ्यः अतिरिक्तं ४४.१ मिलियनं भागं प्राप्तम्, यस्य प्रबन्धनं झेङ्ग वेइशन् इत्यनेन कृतम्, Liu Yuanhai इत्यनेन प्रबन्धितं Soochow Mobile Internet च, उभौ अपि स्टॉक् इत्यस्मिन् स्वस्थानं वर्धितवन्तौ GigaDevice Innovation इत्यस्य प्रदर्शनस्य पूर्वानुमानं दर्शयति यत् 2023 तमे वर्षे सुस्तबाजारमागधायाः क्रमिकसूचीक्षयस्य च अनन्तरं 2024 तमस्य वर्षस्य प्रथमार्धे उपभोक्तृ-जालसञ्चार-बाजारेषु माङ्गलिका वर्धते, येन कम्पनीयाः मेमोरी-चिप्-उत्पाद-विक्रयणं राजस्व-वृद्धिः च भविष्यति वर्षस्य प्रथमार्धे शुद्धलाभं प्राप्तुं लाभः प्रायः ५१८ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ५४.१८% वृद्धिः अभवत्

अर्धचालकसामग्रीकम्पन्योः Yake Technology इत्यस्य कार्यप्रदर्शनस्य पूर्वानुमानं दर्शयति यत् कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे प्रायः ५१२ मिलियन युआन् तः ५८ कोटि युआन् यावत् शुद्धलाभं प्राप्तुं शक्नोति, यत् २०१९ तः अभिलेखात्मकं उच्चतमम् अस्ति, ५०% तः ७०% यावत् वृद्धिः गतवर्षस्य समानकालस्य अपेक्षया। द्वितीयत्रिमासे अस्य स्टॉकस्य ई फण्ड् इमर्जिंग ग्रोथ्, इन्वेस्को ग्रेट् वाल इंडस्ट्रियल ट्रेण्ड्स्, कैटोङ्ग् वैल्यू मोमेण्टम् इत्यादिभिः अनेकेषां स्टार फण्ड् प्रबन्धकानां स्वामित्वे उत्पादानाम् अतिरिक्तस्थानानि प्राप्तानि, यत्र कुलवृद्धिः प्रायः १४.८५ मिलियनं भागः अभवत्

समग्रतया, द्वितीयत्रिमासिकस्य अन्ते यावत्, सार्वजनिकनिधिभिः अधिकतया धारितानां १२१ अर्धचालक-समूहानां मध्ये, सर्वाधिकं निधिः उत्तर-हुआचुआङ्ग् आसीत्, यस्य ५२७ निधिषु भारी स्थानं आसीत् was SMIC, with a total of funds अस्य धनं २४.०७५ अरब युआन् अस्ति ।

हुआफू सिक्योरिटीज रिसर्च रिपोर्ट् इत्यस्य आँकडानां अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते सार्वजनिकनिधिनां इलेक्ट्रॉनिक उद्योगस्य कुलविपण्यमूल्यं १४.१% आसीत्, यत् सर्वेषु शेनवानप्राथमिकउद्योगेषु प्रथमस्थानं प्राप्तवान्, यत्र एकत्रिमासिकं भवति -त्रैमासिकवृद्धिदरः २४.४%, अपि प्रथमस्थाने अस्ति । तेषु अर्धचालकक्षेत्रे विद्यमानाः धारणाः इलेक्ट्रॉनिक्सक्षेत्रे कुलधारणानां ४६% भागं धारयन्ति स्म, यत् देशस्य अर्धभागं धारयन्ति स्म ।

कम्प्यूटिंग पावर अर्धचालकाः उपभोक्तृविद्युत् अर्धचालकाः च सर्वाधिकं आशाजनकाः सन्ति

बाजारस्य दृष्टिकोणस्य प्रतीक्षां कुर्वन्तः अनेके कोषप्रबन्धकाः स्वस्य द्वितीयत्रिमासिकप्रतिवेदनेषु अर्धचालकउद्योगे निवेशस्य अवसरेषु स्वविचारं विस्तृतं कृतवन्तः, कृत्रिमबुद्धि-सञ्चालित-कम्प्यूटिंग-अर्धचालकानाम्, स्थूल-आर्थिक-सञ्चालितानां उपभोक्तृ-इलेक्ट्रॉनिक्स-अर्धचालकानाम् च सर्वाधिकं अनुकूलाः निधिप्रबन्धकाः।

उदाहरणार्थं, बोसेरा अर्धचालक विषयमिश्रणस्य निधिप्रबन्धकाः जेङ्ग पेङ्गः, जिओ रुइजिन् च ए-शेयर अर्धचालक-उद्योगं कृत्रिमबुद्ध्या चालितानां गणनाशक्ति-अर्धचालकानाम्, स्वतन्त्र-नवीनीकरणेन चालितानां अर्धचालक-उपकरणानाम् सामग्रीनां च, तथा च उपभोक्तृ-इलेक्ट्रॉनिक्स-चक्र-अर्धचालकानाम् इति रूपेण विभजन्ति अधःप्रवाहचालकबलानाम् आधारेण स्थूल-अर्थशास्त्रं तेषु २०२४ तमस्य वर्षस्य तृतीयत्रिमासे ते वैश्विक-आर्थिक-पुनर्प्राप्ति-प्रेरितानां कृत्रिम-बुद्धि-द्वारा चालितानां गणना-शक्ति-अर्धचालकानाम् प्रमुख-वर्गद्वयस्य विषये आशावादीः भविष्यन्ति

सर्वप्रथमं ते भविष्यवाणीं कुर्वन्ति यत् एआइ उपभोक्तृविद्युत्-उद्योगं अद्यतनचक्रे धकेलति तदनन्तरं वयं एआइ-कार्यैः सुसज्जितानां नूतनानां उत्पादानाम् एकां श्रृङ्खलां द्रक्ष्यामः, उपभोक्तृणां क्रयणस्य इच्छा च वर्धते इलेक्ट्रॉनिक घटकानां पुनः पूरणं चिप् इन्वेण्ट्री च, भण्डारणं, प्रदर्शनचालकाः रेडियो आवृत्तिः इत्यादीनां चक्रीयगुणानां चिप्सस्य मूल्यानि निरन्तरं वर्धन्ते, अपस्ट्रीम चिप् कम्पनीनां प्रदर्शनं च निरन्तरं सुधरति।

द्वितीयं, राष्ट्रिय-एकीकृत-सर्किट-उद्योग-निवेश-कोषस्य तृतीय-चरणस्य सफलतापूर्वकं स्थापना अभवत्, यत् अर्धचालकेषु स्वतन्त्र-नवाचारस्य निरन्तरं उन्नतिं कर्तुं साहाय्यं करिष्यति उन्नत-प्रक्रियाः, उच्च-प्रदर्शन-भण्डारणं च मार्केट्-केन्द्रबिन्दुः अभवत् अर्धचालक उद्योगे निश्चितप्रदर्शनेन सह।

अन्ते ते २०२४ तमे वर्षे घरेलुकृत्रिमबुद्धिचिप्सविषये आशावादीदृष्टिकोणं निर्वाहयन्ति ।अक्टोबर् २०२३ तमे वर्षे अमेरिकीवाणिज्यविभागेन उन्नतगणनाचिपानां कृते नूतनानि निर्यातनियन्त्रणविनियमाः कार्यान्विताः ततः परं चीनीयकृत्रिमगुप्तचरगणनाशक्तिचिपनिर्मातारः घरेलुप्रतिस्थापनस्य गतिं कर्तुं आरब्धवन्तः As the bottleneck of advanced processes breaks through, घरेलुचिप् आपूर्तिस्य समस्या अपि समाधानं भविष्यति।

"सारांशं वक्तुं वयं मन्यामहे यत् वर्तमानः वैश्विकः अर्धचालकः नूतनं ऊर्ध्वगामिचक्रं प्रविष्टवान् अस्ति। तृतीयत्रिमासे वयं उपभोक्तृविद्युत्-चिप-डिजाइन-निर्मातृणां अधिकभारं, अर्धचालक-उपकरणानाम् प्रमुख-घरेलु-कोर-निर्मातृणां अतिभारं, घरेलु-कृत्रिम-बुद्धि-विषये च अतिभारं निरन्तरं करिष्यामः कम्प्यूटिंग् पावर चिप् कम्पनीषु निम्न-अन्त-नवीन-ऊर्जा तथा सैन्य-सञ्चालित-शक्तिः विशेष-अर्धचालकाः च” इति ज़ेङ्ग पेङ्ग्, जिओ रुइजिन् च अवदन् ।

डेबोन् सेमीकण्डक्टर् इत्यस्य कोषप्रबन्धकः लेई ताओ अपि एतादृशं मतं प्रकटितवान् सः अर्धचालकानाम् पुनर्प्राप्त्यर्थं उपभोक्तृचिप्स-भण्डारणयोः विषये पोर्टफोलियोस्य बृहत्तमं स्थानं निरन्तरं स्थापयति स्म तदतिरिक्तं कम्प्यूटिंग्-शक्ति-चिप्स-इत्येतत् महत्त्वपूर्णानि दीर्घकालीन-स्थानानि सन्ति , तथा च उक्तवान् यत् ते अद्यापि उभयक्षेत्रेषु आशावादी अपेक्षाः निर्वाहयन्ति।

"अधुना एव, विपण्यं अन्ततः अर्धचालकपुनर्प्राप्तेः अवसरानां व्यापारं कर्तुं आरब्धवान्। वर्षस्य आरम्भे अवलोकितानां उद्योगपरिवर्तनानां अनन्तरं पर्याप्तधैर्यं धारयितुं अस्माकं कृते अपि एतत् पुरस्कारम् अस्ति। अद्यापि वयं सम्पूर्णस्य अर्धचालक-उद्योगस्य पुनर्प्राप्तेः विषये तुल्यकालिकरूपेण आशावादीः स्मः , तथा च भविष्ये एआइ-कार्ययुक्तानि अधिकानि उत्पादनानि कार्यान्विताः भविष्यन्ति उपभोक्तृ-इलेक्ट्रॉनिक्स-यंत्रेण समग्र-माङ्गस्य पुनर्प्राप्ति-दरः क्रमेण वर्धते इति मम विश्वासः अस्ति यत् अस्मिन् उद्योग-प्रवृत्तौ मार्केट् अधिकाधिकं आत्मविश्वासं प्राप्स्यति।

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : लियू रोंगझी