समाचारं

केन्द्रीयबैङ्कः "व्याजदरेषु १० आधारबिन्दुभिः कटौतीं करोति"!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ जुलै दिनाङ्के चीनस्य जनबैङ्कः (अतः परं " " इति उच्यते ।केन्द्रीय बैंक") इत्यनेन मुक्तबाजारव्यापारघोषणा जारीकृता यत् मुक्तबाजारसञ्चालनतन्त्रस्य अनुकूलनार्थं इतः परं मुक्तबाजारः ७ दिवसीयःविपर्यय रेपो परिचालनं नियतदरेण, परिमाणनिविदायां समायोजितम् आसीत् ।तत्सह, प्रतिचक्रीयसमायोजनं अधिकं सुदृढं कर्तुं वित्तीयसमर्थनं वर्धयितुं चवास्तविक अर्थव्यवस्थाबलम्, इतः आरभ्य, मुक्तविपण्य ७ दिवसस्य अवधिःविपरीत रेपो संचालनव्याजदरः पूर्वस्य १.८% तः १.७% इत्येव समायोजितः ।

केन्द्रीयबैङ्कस्य समीपस्थाः जनाः सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदन् यत् ७-दिवसीय-विपरीत-पुनर्क्रयण-सञ्चालनस्य नियत-व्याज-दरेण, परिमाण-बोलिङ्गेन, स्पष्ट-मुक्त-बाजार-सञ्चालन-व्याज-दरेण च समायोजनेन ७-दिवसीय-विपरीतस्य नीति-गुणान् सुदृढं कर्तुं साहाय्यं भविष्यति पुनर्क्रयण दर। ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरे १० आधारबिन्दुकमता वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनं वर्धयितुं साहाय्यं करिष्यति, परन्तु तस्य अर्थः न भवतिदीर्घकालीन ऋणउपजेषु दुष्परिणामस्य स्थानं वर्तते।

आधिकारिकविशेषज्ञाः अवदन् यत् नीतिव्याजदरेषु न्यूनता वित्तीयबाजारद्वारा क्रमेण वास्तविक अर्थव्यवस्थायां प्रसारिता भविष्यति, येन व्यापकवित्तपोषणव्ययस्य न्यूनीकरणं प्रवर्धितं भविष्यति, सकारात्मका आर्थिकपुनरुत्थानस्य समेकनं भविष्यति, दीर्घकालीनबन्धनस्य पतनस्य नकारात्मकचक्रं च भङ्गः भविष्यति उपजं दुर्बलीकरणं च अपेक्षाः। केन्द्रीयबैङ्कस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरे न्यूनीकरणस्य उद्देश्यं प्रतिचक्रीयसमायोजनं वर्धयितुं अल्पकालीनआर्थिकस्य उतार-चढावस्य सुचारुतया च मध्यमदीर्घकालीनबाण्ड्-पत्रेषु उपजाः अधिकदीर्घकालीन-आर्थिक-प्रवृत्तयः प्रतिबिम्बयन्ति, तस्मात् मूल्याङ्कनं करणीयम् | a cross-cyclical perspective इति .

७ दिवसीयविपरीतपुनर्क्रयणसञ्चालने नियतव्याजदरेण उपयोगः भविष्यति

इतः परं मुक्तबाजारे ७ दिवसीयं विपर्ययपुनर्क्रयणसञ्चालनं नियतव्याजदरेण परिमाणनिविदायां च समायोजितं भविष्यति। केन्द्रीयबैङ्कस्य समीपस्थाः जनाः सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रे अवदन् यत् मुक्तबाजारसञ्चालनस्य व्याजदरं स्पष्टतया कथयित्वा ७ दिवसीयविपरीतपुनर्क्रयणदरस्य नीतिगुणं सुदृढं कर्तुं साहाय्यं भविष्यति।

मुक्तबाजारस्य बोलीविधिषु मूल्यनिविदा, परिमाणनिविदा च भवति । पूर्वं केन्द्रीयबैङ्कस्य मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनेषु मूल्यनिविदाप्रयोगः भवति स्म यद्यपि विजयदरः अधिकांशकालं अपरिवर्तितः एव आसीत् तथापि स्पष्टव्याजदरसंकेतान् विमोचयितुं दैनिकरूपेण परिचालनस्य आवश्यकता आसीत् मुक्तबाजारे 7-दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरेण मूलतः मुख्यनीतिव्याजदरस्य कार्यं गृहीतम् इति विचार्य, नीतिव्याजदरस्य अधिकारं वर्धयितुं तथा च प्रभावीरूपेण विपण्यप्रत्याशान् स्थिरीकर्तुं, अनुकूलनं आवश्यकं भवति नियतव्याजदरं, परिमाणबोली, एक्सप्रेससञ्चालनं च प्रति बोलीविधिः व्याजदरः, या बाजारोन्मुखव्याजदरनियन्त्रणतन्त्रे सुधारस्य अपि अभिव्यक्तिः अस्ति

परिचालनव्याजदरे १० आधारबिन्दुभिः कटौती

तत्क्षणं प्रभावीरूपेण मुक्तबाजारे ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः पूर्वस्य १.८% तः १.७% यावत् समायोजितः भविष्यति। केन्द्रीयबैङ्कस्य समीपस्थाः जनाः सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदन् यत् ७ दिवसीयस्य रिवर्स-पुनर्क्रयण-सञ्चालनस्य व्याज-दरस्य १० आधार-बिन्दु-कमीकरणं वास्तविक-अर्थव्यवस्थायाः वित्तीय-समर्थनं वर्धयितुं साहाय्यं करिष्यति |.

बोलीपद्धतेः समायोजनस्य अतिरिक्तं मुक्तविपण्ये ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः अपि पूर्वस्य १.८% तः १.७% यावत् न्यूनीकृतः अस्ति, यत् अगस्त २०२३ तः प्रथमं समायोजनम् अस्तिपूर्वं राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् द्वितीयत्रिमासे मम देशः...सकल घरेलू उत्पाद वर्षे वर्षे वृद्धिः ४.७% आसीत्, यत् प्रथमत्रिमासे अपेक्षया मन्दतरम् आसीत् विशेषतः गृहेषु उपभोगस्य पुनरुत्थानम् तुल्यकालिकरूपेण दुर्बलम् आसीत् ।अस्मिन् समये केन्द्रीयबैङ्कः निर्णायकरूपेणव्याजदरेषु कटौतीं कुर्वन्तु , आर्थिकपुनरुत्थानस्य समर्थनार्थं मौद्रिकनीतेः दृढनिश्चयं प्रदर्शयति, तथा च चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "वर्षस्य आर्थिकसामाजिकविकासलक्ष्याणि अविचलतया प्राप्तुं" आवश्यकतायाः सकारात्मकप्रतिक्रिया अस्ति " " . विशेषज्ञाः अवदन् यत् नीतिव्याजदरेषु न्यूनता वित्तीयबाजारस्य माध्यमेन क्रमेण वास्तविक अर्थव्यवस्थायां प्रसारिता भविष्यति, येन व्यापकवित्तपोषणव्ययस्य न्यूनीकरणं प्रवर्धितं भविष्यति, सकारात्मका आर्थिकपुनरुत्थानस्य समेकनं भविष्यति, दीर्घकालीनबाण्ड्-उत्पादनस्य पतनस्य नकारात्मकचक्रं च भङ्गः भविष्यति अपेक्षाणां दुर्बलीकरणं च।

७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरे न्यूनतायाः अर्थः न भवति यत् दीर्घकालीनबन्धनउत्पादने न्यूनतायाः स्थानं वर्तते। केन्द्रीयबैङ्कस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरे न्यूनीकरणस्य उद्देश्यं प्रतिचक्रीयसमायोजनं वर्धयितुं अल्पकालीनआर्थिकस्य उतार-चढावस्य सुचारुतया च मध्यमदीर्घकालीनबाण्ड्-पत्रेषु उपजाः अधिकदीर्घकालीन-आर्थिक-प्रवृत्तयः प्रतिबिम्बयन्ति, तस्मात् मूल्याङ्कनं करणीयम् | a cross-cyclical perspective इति .

उद्योगस्य अन्तःस्थैः विश्लेषणस्य अनुसारं, अस्मिन् दौरस्य दीर्घकालीन-बाण्ड्-व्याजदरेषु निरन्तरं न्यूनतायाः कारणात् पूर्वमेव अस्य व्याजदरे कटौतीयाः अपेक्षाः समाविष्टाः सन्ति, अपि च महत्त्वपूर्णतया अतिक्रान्ताः अपि अभवन्, अस्य अर्थः न भवति यत् 7-दिवसीय-विपरीत-पुनर्क्रयणस्य व्याज-दरः क्षयस्य अनन्तरं परिचालनस्य निरन्तरं पतनं आवश्यकम् अस्ति। वस्तुतः वर्तमानदीर्घकालीनबन्धनव्याजदरः अतीव न्यूनः अस्ति, विदेशीयमाध्यमेन सामान्यतया तेषु जोखिमेषु ध्यानं दत्तम् यत् दीर्घकालीनबन्धनव्याजदरः अत्यल्पः अस्ति, आत्मनः कारणं च सुलभम् अस्ति -दुर्बल-अपेक्षाणां पूर्तिः, अस्माकं देशस्य अर्थव्यवस्थायाः च मौलिकाः दीर्घकालं यावत् उत्तमाः सन्ति। केन्द्रीयबैङ्केन कृता एषा व्याजदरे कटौती अर्थव्यवस्थायाः पुनरुत्थानस्य समर्थने सहायकं भविष्यति, मध्यकालीनदीर्घकालीन आर्थिकापेक्षां वर्धयिष्यति, दीर्घकालीनव्याजदरेषु पुनः उत्थानं चालयितुं च सहायकं भविष्यति। अपेक्षा अस्ति यत् केन्द्रीयबैङ्कः भविष्ये व्यापकनीतीः अपि कार्यान्वयिष्यति, आवश्यकतायां सर्वकारीयबाण्ड् ऋणं विक्रयणं च करिष्यति, बन्धकविपण्ये जोखिमस्य सञ्चयं शीघ्रं सम्यक् करिष्यति, अवरुद्धं च करिष्यति, सामान्यं ऊर्ध्वं प्रवणं उपजवक्रं च निर्वाहयिष्यति। केन्द्रीयबैङ्कः निर्धारितः अस्ति, विपण्यप्रत्याशानां स्थिरीकरणाय उपायाः च सन्ति ।