समाचारं

मम देशस्य प्रकाशविद्युत्निर्गमः, निर्यातः, स्थापितक्षमता च आँकडा वर्षस्य प्रथमार्धे के महत्त्वपूर्णाः संकेताः प्रकाशयन्ति?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्रथमार्धे मम देशस्य प्रकाशविद्युत्-उद्योगस्य विकासस्य स्थितिः का अस्ति ? प्रत्येकस्य प्रकाशविद्युत्-व्यक्तिस्य मोटेन समाना भावना भवितुम् अर्हति : भयंकर-युद्धे मुख्य-प्रकाश-विद्युत्-सामग्रीः सर्वाणि नगद-हानिम् अनुभवन्ति, अपर्याप्तबल-युक्तानां लघु-मध्यम-उद्यमानां परिच्छेदः, उत्पादन-निलम्बनं, ऋणं, सूची-विच्छेदनं च विषये विविधाः दुर्वार्ताः एकः आगच्छन्ति पश्चात् अग्रणीकम्पनयः स्वस्य नगदभण्डारं वर्धितवन्तः।

वर्षस्य प्रथमार्धे राष्ट्रियसांख्यिकीयब्यूरो, सीमाशुल्कसामान्यप्रशासनेन, राष्ट्रियऊर्जाप्रशासनेन अन्यैः आधिकारिकविभागैः च प्रकटितानां आँकडानां अनुसारं कियानकार्बोन्हाओ-नगरस्य संक्षिप्तसारांशः पूर्वानुमानं च निम्नलिखितरूपेण अस्ति ।

  1. यद्यपि प्रकाशविद्युत्निर्माण-उद्योगस्य उत्पादनक्षमता पूर्वमासात् किञ्चित् न्यूनीभूता, तथापि ऐतिहासिकदृष्ट्या उच्चस्तरस्य एव अस्ति यथा प्रकाशविद्युत्प्रमुखः अवदत् यत् यदि विपण्यां कम्पनयः अर्धभागाः न म्रियन्ते तर्हि तलम् वक्तुं कठिनं भवेत्।

  2. प्रकाशविद्युत्निर्यातः विषमरूपेण उष्णशीतलः च भवति, प्रकाशविद्युत्मुख्यसामग्रीणां मूल्यं च वर्धितं पतितं च, प्रतिमासं प्रायः ३ अर्ब अमेरिकीडॉलर्-रूप्यकाणां उतार-चढावः भवति इन्वर्टर्स् मासे मासे सुधरन्ति, यत् प्रतीक्षितुम् अर्हति । वर्षस्य उत्तरार्धे प्रकाशविद्युत् मुख्यसामग्रीणां विदेशेषु विपण्यं अनिश्चिततायाः पूर्णं भवति यद्यपि पुनर्प्राप्तिः भवति तथापि प्रक्रिया तुल्यकालिकरूपेण दीर्घा भविष्यति।

  3. प्रकाशविद्युत्-स्थापिता क्षमता वर्षस्य प्रथमार्धे अभिलेख-उच्चतां प्राप्तवती, वर्षस्य उत्तरार्धे अपि अस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति कियन्तान्हाओ इत्यस्य भविष्यवाणी अस्ति यत् वर्षे पूर्णे २३०GW नूतनानां स्थापितानां क्षमतायाः प्राप्तेः अतीव सम्भावना अस्ति ।


०१ प्रकाशविद्युत् निर्यातः, इन्वर्टरस्य अद्वितीयदृश्यानि सन्ति


२० जुलै दिनाङ्के सीमाशुल्कसामान्यप्रशासनेन जूनमासस्य मम देशस्य आयातनिर्यातदत्तांशः अद्यतनः कृतः ।

अस्मिन् वर्षे प्रथमार्धे मम देशस्य प्रकाशविद्युत्मुख्यसामग्रीणां (सिलिकॉन् वेफर्स्, सेल्स्, मॉड्यूल्स्) सञ्चितनिर्यातमात्रायां १८.९७९ अरब अमेरिकीडॉलर्-रूप्यकाणि प्राप्तानि, यत् गतवर्षे २९.२२९ अमेरिकी-डॉलर्-रूप्यकाणां तुलने ३५% न्यूनम् अस्ति

अस्मिन् वर्षे जूनमासे मम देशस्य विभिन्नप्रकारस्य वोल्टेक् मुख्यसामग्रीणां निर्यातस्य परिमाणं ३.०६३ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ३२.८३% न्यूनता, मेमासात् १.७६% किञ्चित् वृद्धिः च अभवत्


अस्मिन् वर्षे प्रथमार्धे मम देशस्य इन्वर्टरनिर्यातस्य मात्रा ४.००५ अब्ज अमेरिकीडॉलर् यावत् अभवत्, वर्षे वर्षे २८.३०६% न्यूनता, वर्षे वर्षे ५.१९४ अब्ज अमेरिकी डॉलरस्य न्यूनता च २२.८९% न्यूनता अभवत्

ज्ञातव्यं यत् जूनमासे एव मम देशस्य इन्वर्टरनिर्यातः ९१८ मिलियन अमेरिकीडॉलर् आसीत्, यत् पूर्वमासात् १७.६९% वृद्धिः अभवत् ।

अस्मिन् वर्षे प्रथमार्धे मम देशस्य प्रकाशविद्युत्निर्यातः ३ अर्ब अमेरिकीडॉलर्-रूप्यकाणां परिधितः आसीत् । परन्तु अस्मिन् वर्षे फेब्रुवरीमासे आरभ्य मासे मासे इन्वर्टराः वर्धन्ते, इन्वर्टरस्य विदेशेषु विपण्यं निरन्तरं मरम्मतं क्रियते ।

अद्यापि पुनः वक्तुं आवश्यकं यत् प्रकाशविद्युत्मुख्यसामग्रीणां इन्वर्टरानाञ्च उपर्युक्तनिर्यातदत्तांशेषु दक्षिणपूर्व एशिया, भारतं वा अमेरिका इत्यादीनां चीनीयप्रकाशविद्युत्कम्पनीनां विदेशेषु उत्पादनक्षमतायाः निर्यातः न समाविष्टः।

०२ सौरकोशिकासु, अतिक्षमतायाः न्यूनीकरणं कठिनम् अस्ति


अधुना एव राष्ट्रियसांख्यिकीयब्यूरो २०२४ तमस्य वर्षस्य जूनमासे मम देशस्य औद्योगिकनिर्माणस्य घोषणां कृतवान् ।

अस्मिन् वर्षे प्रथमार्धे मम देशस्य प्रकाशविद्युत्कम्पनीभिः कुलम् २७०.२४GW सौरकोशिकानां उत्पादनं कृतम्, यत् गतवर्षस्य समानकालस्य २३४.५७GW इत्यस्मात् वर्षे वर्षे १५.२१% वृद्धिः अभवत्

अस्मिन् वर्षे मेमासे मम देशे कुलम् ४९.१४GW सौरकोशिकानां उत्पादनं जातम्, यत् वर्षे वर्षे ४.६% वृद्धिः अभवत् ।

यथा यथा प्रकाशविद्युत्-नॉकआउट-स्पर्धा तीव्रताम् अवाप्नोति तथा च केचन दुर्बलाः निर्माणकम्पनयः कार्यं कर्तुं असफलाः भवन्ति तथा मम देशस्य सौरकोशिकानां उत्पादनं पूर्वमासात् किञ्चित् न्यूनीकृतम् |. परन्तु वयम् अद्यापि "टग-ऑफ-वार"-पदे स्मः, उद्यमैः विस्तारितः क्षमता-आधारः पर्याप्तः अस्ति, यद्यपि परिचालन-दरः न्यूनः अस्ति, तथापि अल्पकालीनरूपेण उत्पादनस्य महती न्यूनता भविष्यति इति असम्भाव्यम् | . एतासां उत्पादनक्षमतानां पचनाय केवलं द्वौ उपायौ स्तः - एकः पर्याप्तसंख्याकाः कम्पनीभिः उत्पादनं स्थगयितुं, अपरः च विपण्यमागधा अधिकं वर्धयितुं

03 अस्मिन् वर्षे 2XXGW नूतना प्रकाशविद्युत् स्थापिता क्षमता भविष्यति वा?


स्रोतः : झीहुई प्रकाशविद्युत्प्रशासनम्;

२० जुलै दिनाङ्के राष्ट्रिय ऊर्जाप्रशासनेन जनवरीतः जूनपर्यन्तं राष्ट्रियविद्युत्उद्योगस्य आँकडानि प्रकाशितानि । अस्मिन् वर्षे प्रथमार्धे मम देशस्य नवस्थापिता प्रकाशविद्युत्क्षमता १०२.४८GW आसीत्, यत् वर्षे वर्षे ३०.७% वृद्धिः अभवत्, यत् नवस्थापितायाः पवनशक्तिक्षमतायाः १२.४% अपेक्षया बहु द्रुततरम् अस्ति

विगतकेषु वर्षेषु मम देशस्य नूतना प्रकाशविद्युत्-स्थापिता क्षमता प्रथमं न्यूना ततः अधिका अभवत्, गतमासद्वये वा तस्याः स्थापनायाः आकस्मिकं त्वरितम् |. अस्मिन् वर्षे प्रकाशविद्युत्-उपभोगस्य दबावः अधिकं वर्धितः, वितरितविपण्ये संरचनात्मकपरिवर्तनानि च अभवन्, एतेषां कारकानाम् कारणेन वर्षस्य उत्तरार्धे प्रकाशविद्युत्-स्थापनानाम् अनिश्चितता अभवत्

अस्मिन् वर्षे अपि वेषभूषायां त्वरितता भविष्यति वा ? एतत् किञ्चित्पर्यन्तं हाले बोलीस्थितेः मॉड्यूलमूल्यप्रवृत्तेः च उपरि निर्भरं भवति ।

प्रकाशविद्युत्मॉड्यूलस्य मूल्यं अविश्वसनीयतया न्यूनं जातम्, प्रवृत्तितः न्याय्यं चेत्, स्थिरीकरणस्य लक्षणं दृश्यते, परन्तु कतिपयेषु मासेषु पुनः उत्थानं कृत्वा उचितपरिधिं प्रति आगमिष्यति इति कोऽपि निष्कर्षं कर्तुं न साहसं करोति। किन्तु लघुमध्यम उद्यमाः बृहत् उद्यमाः अपि जीवितुं स्वस्य "रक्तं" विक्रेतुं आरब्धाः एव । अस्य कारणात् पञ्च बृहत्, षट् लघु च कम्पनीभिः बृहत् परियोजनानां बोलीं सम्पन्नं कृत्वा अपि ते मालक्रयणार्थं त्वरितम् न भवन्ति ।

चीन-प्रकाश-उद्योग-सङ्घस्य मानद-अध्यक्षः वाङ्ग बोहुआ अस्मिन् वर्षे फरवरी-मासस्य अन्ते भविष्यवाणीं कृतवान् यत् अस्मिन् वर्षे वैश्विक-नवीन-प्रकाश-विद्युत्-स्थापिता क्षमता ३९०~४३०GW भविष्यति, मम देशः च १९०~२२०GW भविष्यति इति अपेक्षा अस्ति वाङ्ग बोहुआ इत्यनेन पूर्वानुमानितायाः उपरितनसीमायाः अनुसारमपि गतवर्षस्य २१६.८८GW इत्यस्य आधारेण स्थिरतायाः तुल्यम् अस्ति ।

एस एण्ड पी ग्लोबल कमोडिटी इन्साइट्स् इत्यस्य भविष्यवाणी अस्ति यत् २०२३ तमे वर्षे मम देशस्य वास्तविकं नवस्थापिता क्षमता २३९GW (आधिकारिकदत्तांशः २१६.८८GW) भविष्यति, २०२४ तमे वर्षे मम देशः २२८GW नवस्थापिता क्षमता प्राप्स्यति इति। चीन-प्रकाश-उद्योग-सङ्घस्य उपरितन-पूर्वसूचनायाः अपेक्षया एतत् पूर्वानुमानं ८GW अधिकम् अस्ति ।

एजेन्सी इत्यनेन सूचितं यत् नूतनाः स्थापनाः बहवः आव्हानाः आनयन्ति। वर्तमान समये मम देशस्य विद्युत्जालसंरचनायाः निवेशस्य निर्माणस्य च गतिः नूतन-नवीकरणीय-ऊर्जा-उत्पादनस्य वृद्धेः पृष्ठतः अस्ति, तथा च न्यून-जीडीपी-वृद्धेः पूर्वानुमानं सूचयति यत् विद्युत्-माङ्ग-वृद्धिः मन्दः भवितुम् अर्हति |. उपर्युक्तौ कारकौ सौर-प्रकाश-विद्युत्-परियोजनानां उत्पादनाय, लाभप्रदाय च खतरान् जनयिष्यतः । तस्मिन् एव काले विद्युत्विपण्यसुधारैः विद्युत्मूल्यानां विषये अपि अनिश्चितता उत्पन्ना, विकासकाः अपि भूप्रयोगाधिकारस्य, उपलब्धछतानां, भविष्यस्य परिनियोजनानां कृते समीचीनव्यापारप्रतिरूपस्य अन्वेषणस्य च आव्हानानां सामनां कुर्वन्ति

विभिन्नसंस्थानां विश्लेषणतर्कस्य विभिन्नानां ज्ञातानां च कारकानाम् आधारेण झुआन्चाओ इत्यनेन निर्णयः कृतः यत् वर्षस्य उत्तरार्धे प्रकाशविद्युत् स्थापिता क्षमता वर्षस्य प्रथमार्धे अपेक्षया उत्तमः भवितुम् अर्हति, अद्यापि वार्षिककार्यं अतिक्रान्तं भविष्यति , परन्तु गतवर्षस्य दिसम्बरमासे इव उच्चः भवितुं असम्भाव्यम् 53GW स्थापनस्य उन्मत्तः स्थितिः।

गतवर्षस्य उत्तरार्धे १३८.४६GW स्थापितः । अस्य वर्षस्य उत्तरार्धं गतवर्षस्य समानकालस्य समानं भवति चेदपि सम्पूर्णवर्षस्य कृते २४०GW यावत् भवति!

अतः कियन्तान्हाओ इत्यस्य मतं यत् मम देशस्य नूतना प्रकाशविद्युत्-स्थापिता क्षमता अस्मिन् वर्षे २३०GW अथवा तस्मात् अपि अधिकं प्राप्तुं असम्भवं नास्ति |. सशक्तः पृष्ठभागः, सशक्तः चीनीयविपण्यं च चीनीयप्रकाशविद्युत्निर्माणकम्पनीनां मौलिकाः विषयाः सन्ति ।

postscript

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य ऊर्जासांख्यिकीयविभागस्य निदेशकः हू हान्झौ अद्यैव लिखितवान् यत् "वर्षस्य प्रथमार्धे ऊर्जायाः आपूर्तिः स्थिरः एव अभवत्, स्वच्छ ऊर्जायाः उपभोगस्य अनुपातः च महतीं वर्धितः" इति

लेखः दर्शितवान् यत् अस्मिन् वर्षे प्रथमार्धे मम देशस्य स्वच्छविद्युत् तीव्रवृद्धिं धारयति स्म : निर्दिष्टाकारात् उपरि औद्योगिकविद्युत्निर्माणं ४.४ खरबकिलोवाट्-घण्टाः आसीत्, यत् वर्षे वर्षे ५.२% वृद्धिः, १.४ त्वरणं च आसीत् गतवर्षस्य समानकालस्य प्रतिशताङ्काः। तेषु तापशक्तिः १.७%, जलविद्युत्, परमाणुशक्तिः, पवनशक्तिः, सौरशक्तिः च क्रमशः २१.४%, ०.१%, ६.९%, २७.१% च वर्धिता

वर्षस्य प्रथमार्धे समग्रसमाजस्य कुल ऊर्जा-उपभोगः वर्षे वर्षे प्रायः ४.७% वर्धितः, यत् प्रथमत्रिमासे अपेक्षया प्रायः ०.५ प्रतिशताङ्कं मन्दम् आसीत् अजीवाश्म ऊर्जायाः विकासाय समर्थनार्थं राष्ट्रियनीतेः प्रभावाः क्रमेण उद्भूताः सन्ति, ऊर्जायाः उपभोगस्य संरचना च प्राकृतिकवायुः, जलं, परमाणुः इत्यादीनां स्वच्छ ऊर्जायाः उपभोगस्य अनुपातः निरन्तरं सुधरति गतवर्षस्य समानकालस्य तुलने विद्युत्, वायु, प्रकाशविद्युत् च २.२ प्रतिशताङ्केन वृद्धिः अभवत् ।

सम्पादकः झेन् कार्बन