समाचारं

आकस्मिक! केन्द्रीयबैङ्केन घोषितं यत्: "व्याजदरेषु कटौती"!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२२ जुलै दिनाङ्के चीनस्य जनबैङ्केन (अतः परं "केन्द्रीयबैङ्कः" इति उच्यते) मुक्तबाजारव्यापारघोषणा जारीकृतवती यत् मुक्तबाजारसञ्चालनतन्त्रस्य अनुकूलनार्थं इतः परं मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणं भवति संचालनं नियतव्याजदरेण परिमाणनिविदायां च समायोजितं भविष्यति। तस्मिन् एव काले प्रतिचक्रीयसमायोजनं अधिकं सुदृढं कर्तुं वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनं वर्धयितुं च मुक्तबाजारे ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरं पूर्वस्य १.८% तः १.७% यावत् इदानीं परं समायोजितं भविष्यति


केन्द्रीयबैङ्कस्य समीपस्थाः जनाः सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदन् यत् ७-दिवसीय-विपरीत-पुनर्क्रयण-सञ्चालनस्य नियत-व्याज-दरेण, परिमाण-बोलिङ्गेन, स्पष्ट-मुक्त-बाजार-सञ्चालन-व्याज-दरेण च समायोजनेन ७-दिवसीय-विपरीतस्य नीति-गुणान् सुदृढं कर्तुं साहाय्यं भविष्यति पुनर्क्रयण दर। ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरे १० आधारबिन्दुकमता वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनं वर्धयितुं अनुकूलं भवति, परन्तु तस्य अर्थः न भवति यत् दीर्घकालीनबाण्ड्-उत्पादने न्यूनतायाः स्थानं वर्तते।

आधिकारिकविशेषज्ञाः अवदन् यत् नीतिव्याजदरेषु न्यूनता वित्तीयबाजारद्वारा क्रमेण वास्तविक अर्थव्यवस्थायां प्रसारिता भविष्यति, येन व्यापकवित्तपोषणव्ययस्य न्यूनीकरणं प्रवर्धितं भविष्यति, सकारात्मका आर्थिकपुनरुत्थानस्य समेकनं भविष्यति, दीर्घकालीनबन्धनस्य पतनस्य नकारात्मकचक्रं च भङ्गः भविष्यति उपजं दुर्बलीकरणं च अपेक्षाः।

केन्द्रीयबैङ्कस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरे न्यूनीकरणस्य उद्देश्यं प्रतिचक्रीयसमायोजनं वर्धयितुं अल्पकालीनआर्थिकस्य उतार-चढावस्य सुचारुतया च मध्यमदीर्घकालीनबाण्ड्-पत्रेषु उपजाः अधिकदीर्घकालीन-आर्थिक-प्रवृत्तयः प्रतिबिम्बयन्ति, तस्मात् मूल्याङ्कनं करणीयम् | a cross-cyclical perspective इति .

01

नियतव्याजदरेण उपयोगः भविष्यति

इतः परं मुक्तबाजारे ७ दिवसीयं विपर्ययपुनर्क्रयणसञ्चालनं नियतव्याजदरेण परिमाणनिविदायां च समायोजितं भविष्यति।

केन्द्रीयबैङ्कस्य समीपस्थाः जनाः सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रे अवदन् यत् मुक्तबाजारसञ्चालनस्य व्याजदरं स्पष्टतया कथयित्वा ७ दिवसीयविपरीतपुनर्क्रयणदरस्य नीतिगुणं सुदृढं कर्तुं साहाय्यं भविष्यति।

मुक्तबाजारस्य बोलीविधिषु मूल्यनिविदा, परिमाणनिविदा च भवति ।

पूर्वं केन्द्रीयबैङ्कस्य मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनेषु मूल्यनिविदाप्रयोगः भवति स्म यद्यपि विजयदरः अधिकांशकालं अपरिवर्तितः एव आसीत् तथापि स्पष्टव्याजदरसंकेतान् विमोचयितुं दैनिकरूपेण परिचालनस्य आवश्यकता आसीत्

मुक्तबाजारे 7-दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरेण मूलतः मुख्यनीतिव्याजदरस्य कार्यं गृहीतम् इति विचार्य, नीतिव्याजदरस्य अधिकारं वर्धयितुं तथा च प्रभावीरूपेण विपण्यप्रत्याशान् स्थिरीकर्तुं, अनुकूलनं आवश्यकं भवति नियतव्याजदरं, परिमाणबोली, एक्सप्रेससञ्चालनं च प्रति बोलीविधिः व्याजदरः, या बाजारोन्मुखव्याजदरनियन्त्रणतन्त्रे सुधारस्य अपि अभिव्यक्तिः अस्ति

02

परिचालनव्याजदरे १० आधारबिन्दुभिः कटौती

तत्क्षणं प्रभावीरूपेण मुक्तबाजारे ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः पूर्वस्य १.८% तः १.७% यावत् समायोजितः भविष्यति।

केन्द्रीयबैङ्कस्य समीपस्थाः जनाः सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदन् यत् ७ दिवसीयस्य रिवर्स-पुनर्क्रयण-सञ्चालनस्य व्याज-दरस्य १० आधार-बिन्दु-कमीकरणं वास्तविक-अर्थव्यवस्थायाः वित्तीय-समर्थनं वर्धयितुं साहाय्यं करिष्यति |.

बोलीपद्धतेः समायोजनस्य अतिरिक्तं मुक्तविपण्ये ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः अपि पूर्वस्य १.८% तः १.७% यावत् न्यूनीकृतः अस्ति, यत् अगस्त २०२३ तः प्रथमं समायोजनम् अस्ति

पूर्वं राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् मम देशस्य सकलराष्ट्रीयउत्पादः द्वितीयत्रिमासे वर्षे वर्षे ४.७% वर्धितः, यत् प्रथमत्रिमासे अपेक्षया मन्दतरम् आसीत्, विशेषतः गृहेषु उपभोगस्य पुनरुत्थानम् तुल्यकालिकरूपेण दुर्बलम् आसीत्

केन्द्रीयबैङ्कस्य निर्णायकव्याजदरे कटौती आर्थिकपुनरुत्थानस्य समर्थनार्थं मौद्रिकनीतेः दृढनिश्चयं प्रदर्शयति तथा च २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "वार्षिक आर्थिकसामाजिकविकासलक्ष्याणि अविचलतया प्राप्तुं" आवश्यकतायाः सकारात्मकप्रतिक्रिया अस्ति

विशेषज्ञाः अवदन् यत् नीतिव्याजदरेषु न्यूनता वित्तीयबाजारस्य माध्यमेन क्रमेण वास्तविक अर्थव्यवस्थायां प्रसारिता भविष्यति, येन व्यापकवित्तपोषणव्ययस्य न्यूनीकरणं प्रवर्धितं भविष्यति, सकारात्मका आर्थिकपुनरुत्थानस्य समेकनं भविष्यति, दीर्घकालीनबाण्ड्-उत्पादनस्य पतनस्य नकारात्मकचक्रं च भङ्गः भविष्यति अपेक्षाणां दुर्बलीकरणं च।

७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरे न्यूनतायाः अर्थः न भवति यत् दीर्घकालीनबन्धनउत्पादने न्यूनतायाः स्थानं वर्तते। केन्द्रीयबैङ्कस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरे न्यूनीकरणस्य उद्देश्यं प्रतिचक्रीयसमायोजनं वर्धयितुं अल्पकालीनआर्थिकस्य उतार-चढावस्य सुचारुतया च मध्यमदीर्घकालीनबाण्ड्-पत्रेषु उपजाः अधिकदीर्घकालीन-आर्थिक-प्रवृत्तयः प्रतिबिम्बयन्ति, तस्मात् मूल्याङ्कनं करणीयम् | a cross-cyclical perspective इति .

उद्योगस्य अन्तःस्थैः विश्लेषणस्य अनुसारं, अस्मिन् दौरस्य दीर्घकालीन-बाण्ड्-व्याजदरेषु निरन्तरं न्यूनतायाः कारणात् पूर्वमेव अस्य व्याजदरे कटौतीयाः अपेक्षाः समाविष्टाः सन्ति, अपि च महत्त्वपूर्णतया अतिक्रान्ताः अपि अभवन्, अस्य अर्थः न भवति यत् 7-दिवसीय-विपरीत-पुनर्क्रयणस्य व्याज-दरः क्षयस्य अनन्तरं परिचालनस्य निरन्तरं पतनं आवश्यकम् अस्ति।

वस्तुतः वर्तमानदीर्घकालीनबन्धनव्याजदरः अतीव न्यूनः अस्ति, विदेशीयमाध्यमेन सामान्यतया तेषु जोखिमेषु ध्यानं दत्तम् यत् दीर्घकालीनबन्धनव्याजदरः अत्यल्पः अस्ति, आत्मनः कारणं च सुलभम् अस्ति -दुर्बल-अपेक्षाणां पूर्तिः, अस्माकं देशस्य अर्थव्यवस्थायाः च मौलिकाः दीर्घकालं यावत् उत्तमाः सन्ति।

केन्द्रीयबैङ्केन कृता एषा व्याजदरे कटौती अर्थव्यवस्थायाः पुनरुत्थानस्य समर्थने सहायकं भविष्यति, मध्यकालीनदीर्घकालीन आर्थिकापेक्षां वर्धयिष्यति, दीर्घकालीनव्याजदरेषु पुनः उत्थानं चालयितुं च सहायकं भविष्यति। अपेक्षा अस्ति यत् केन्द्रीयबैङ्कः भविष्ये व्यापकनीतीः अपि कार्यान्वयिष्यति, आवश्यकतायां सर्वकारीयबाण्ड् ऋणं विक्रयणं च करिष्यति, बन्धकविपण्ये जोखिमस्य सञ्चयं शीघ्रं सम्यक् करिष्यति, अवरुद्धं च करिष्यति, सामान्यं ऊर्ध्वं प्रवणं उपजवक्रं च निर्वाहयिष्यति। केन्द्रीयबैङ्कः निर्धारितः अस्ति, विपण्यप्रत्याशानां स्थिरीकरणाय उपायाः च सन्ति ।

स्रोतः - सिक्योरिटीज टाइम्स् नेटवर्क्

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : लियू रोंगझी