समाचारं

सीआईसीसी सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य निर्णयस्य व्याख्यां करोति यत् पूंजीबाजारस्य मध्यमदीर्घकालीनविकासाय इदं लाभप्रदम् अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीन साम्यवादीदलस्य केन्द्रीयसमित्याः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्याः आधुनिकीकरणस्य च प्रचारस्य सूचना"।निश्चिनोति》आधिकारिकरूपेण मुक्तः

२०२४ तमे वर्षे जुलैमासस्य १८ दिनाङ्के चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "सुधारस्य अधिकव्यापकरूपेण गभीरीकरणस्य चीनीयआधुनिकीकरणस्य प्रवर्धनस्य च विषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः" स्वीकृतःनिश्चिनोति” (अतः परं “निर्णयः” इति उच्यते), “निर्णयस्य” पूर्णपाठः आधिकारिकतया जुलै-मासस्य २१ दिनाङ्के प्रकाशितः [१] ।

लक्ष्यं सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनं च अस्ति । चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसमितेः परदिने जारीकृतस्य "सञ्चारस्य" तुलने "निर्णयेन" आच्छादितानां सामरिकनियोजनं समग्रावश्यकताश्च अधिकव्यापकाः विस्तृताः च सन्ति। सुधारस्य व्यापकरूपेण गभीरीकरणस्य समग्रलक्ष्यं चीनीयलक्षणैः सह समाजवादीव्यवस्थायां निरन्तरं सुधारं विकासं च कर्तुं, राष्ट्रियशासनव्यवस्थायाः शासनक्षमतायाः च आधुनिकीकरणं प्रवर्धयितुं, २०३५ तमवर्षपर्यन्तं "व्यापकरूपेण उच्चस्तरीयसमाजवादीबाजारआर्थिकव्यवस्थायाः निर्माणं" च अस्ति "निर्णय" परिनियोजने आर्थिक, राजनैतिक, कानूनस्य तथा जनानां आजीविकायाः ​​क्षेत्रेषु प्रणालीनां तन्त्राणां च सुधारः "सुधारस्य प्रणालीगतं, समग्रं, समन्वितं च स्वरूपं वर्धयितुं" बलं ददाति।

"निर्णये" १५ प्रमुखवस्तूनि कुलम् ६० वस्तूनि च समाविष्टानि सन्ति, येषु उच्चाभिप्रायाः विस्तृताः च सामग्रीः सन्ति । २०१३ तमस्य वर्षस्य अन्ते चीनस्य साम्यवादीदलस्य १८ तमे केन्द्रीयसमितेः तृतीयपूर्णसमित्या जारीकृतस्य "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः व्यापकरूपेण गभीरीकरणस्य सुधारसम्बद्धेषु अनेकेषु प्रमुखेषु विषयेषु निर्णयः" इति कुलम् ६० योजनाः सन्ति विशिष्टक्षेत्रेषु।इदं "निर्णयः" चीनस्य साम्यवादीपक्षस्य १८ तमे केन्द्रीयसमितेः तृतीयपूर्णसमितेः "युग-निर्माणस्य" महत्त्वस्य आधारेण भवति , सुधारस्य अधिकव्यापकरूपेण गभीरीकरणस्य व्यवस्थितव्यवस्थां कर्तुं:

1. सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनस्य च महत् महत्त्वं समग्रतया च आवश्यकताः।(1) सुधारस्य पृष्ठभूमिं प्रति अधिकं व्यापकरूपेण गभीरीकरणस्य महत्त्वम् आवश्यकता च (2) सुधारस्य अधिकव्यापकरूपेण गभीरीकरणस्य मार्गदर्शकविचारधारा, यत्र तैनाती अपि अन्तर्भवति; 7 क्षेत्रेषु, "सम्पदां आवंटने विपण्यस्य निर्णायकभूमिकां पूर्णतया क्रीडन्तु तथा च सर्वकारस्य भूमिकां उत्तमरीत्या निर्वहन्तु" इति बोधयन् (4) सुधारस्य सिद्धान्तं अधिकं व्यापकरूपेण गभीरं कुर्वन्तु, "शीर्षस्तरीयं डिजाइनं, समग्रनियोजनं च सुदृढं कर्तुं" इति , युगपत् भङ्गं स्थापयित्वा प्रथमं स्थापयित्वा ततः भङ्गं च"।

2. उच्चस्तरीयं समाजवादी बाजार आर्थिकव्यवस्थां निर्मातुम्।विपण्यवातावरणस्य दृष्ट्या अस्माभिः "लचीलाः" "प्रबन्धनीयः" च भवितुमर्हति, (५) "द्वौ अचञ्चलसिद्धान्तौ" पालनं कार्यान्वितं च "ऊर्जा, रेलमार्ग, दूरसञ्चार, जलसंरक्षणं, सार्वजनिकउपयोगिताश्च अन्ये उद्योगाः" तथा च प्रतिस्पर्धात्मकसम्बद्धानां विपण्य-उन्मुखं सुधारः" तथा "निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य अधिनियमनम्" (6) एकं राष्ट्रिय-एकीकृत-बाजारं निर्मातुं, "आवासीय-स्तरीयजलमूल्यं, विद्युत्-मूल्यं, तथा च गैस मूल्यव्यवस्था, परिष्कृततैलमूल्यनिर्धारणतन्त्रे सुधारः", "समग्रसमाजस्य रसदस्य न्यूनीकरणं" "व्ययः", "राष्ट्रीयएकीकृतविद्युत्बाजारस्य निर्माणम्", "प्रारम्भिकप्रक्षेपण अर्थव्यवस्थायाः सक्रियरूपेण प्रचारः";(7) मूलभूतव्यवस्थायां सुधारः विपण्य अर्थव्यवस्थायाः।

3. उच्चगुणवत्तायुक्ता आर्थिकविकासं प्रवर्धयितुं प्रणालीषु तन्त्रेषु च सुधारः।यत्र (8) स्थानीयपरिस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासाय प्रणालीं तन्त्रं च सुधारयितुम्, "नवीनपीढीसूचनाप्रौद्योगिकी, कृत्रिमबुद्धिः, एयरोस्पेस्, नवीन ऊर्जा, नवीनसामग्री, उच्चस्तरीयसाधनं, जैवचिकित्सा, तथा क्वाण्टम प्रौद्योगिकी"; (9) वास्तविक अर्थव्यवस्थायाः डिजिटल अर्थव्यवस्थायाः च गहनं एकीकरणं प्रवर्धयितुं प्रणाल्यां सुधारं कर्तुं; (10) सेवा उद्योगस्य विकासाय प्रणालीं तन्त्रं च सुधारयितुम् तथा च "पारक्षेत्रीयस्य प्रशासनिकबाधां भङ्गयितुं संचालनम्"; (11) आधुनिकमूलसंरचनानिर्माणस्य प्रणालीं तन्त्रं च सुधारयितुम्, यत्र "सामान्यविमाननस्य न्यून-उच्चता-अर्थव्यवस्थायाः च विकासः, "टोलराजमार्गनीतीनां अनुकूलनं प्रवर्तयितुं" (12) लचीलापनं सुरक्षास्तरं च सुधारयितुम् प्रणाल्यां सुधारः औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च।

4. व्यापकनवाचारस्य समर्थनार्थं प्रणाल्याः तन्त्राणि च स्थापयन्तु।एतेषु (13) शिक्षायाः व्यापकसुधारं गभीरं करणं तथा "क्षेत्रीयशैक्षिकसंसाधनानाम् आवंटनस्य अनुकूलनं" (14) विज्ञानप्रौद्योगिकीव्यवस्थायाः सुधारं गभीरं करणं, यत्र "वैज्ञानिकप्रौद्योगिक्याः वित्तीयव्यवस्थायाः निर्माणं च प्रौद्योगिकी नवीनता"; (15) प्रतिभाविकासव्यवस्थायाः तन्त्रस्य च सुधारं गभीरं कर्तुं।

5. स्थूल आर्थिकशासनव्यवस्थायां सुधारः करणीयः, "स्थूलनीति-अभिमुखीकरणस्य स्थिरतां वर्धयन्", यत्र (16) राष्ट्रिय-रणनीतिक-नियोजन-व्यवस्थायां नीति-समन्वय-तन्त्रे च सुधारः, "राष्ट्रीय-स्थूल-तुल्यपत्र-प्रबन्धनस्य कार्यान्वयनस्य अन्वेषणं" (17) राजकोषीय-कर-व्यवस्थायाः सुधारस्य गहनीकरणं च , "स्थानीयस्वतन्त्रवित्तीयसंसाधनं वर्धयितुं" ", "केन्द्रसर्वकारस्य शक्तिं समुचितरूपेण सुदृढं कृत्वा केन्द्रीयवित्तीयव्ययस्य अनुपातं वर्धयितुं"; (18) वित्तीयव्यवस्थायाः सुधारं गभीरं कर्तुं, ततः "प्रत्यक्षवित्तपोषणस्य अनुपातं वर्धयितुं" च "दीर्घकालीननिधिनां विपण्यां प्रवेशस्य समर्थनं" (19) समन्वितक्षेत्रीयविकासाय रणनीतिकतन्त्राणां कार्यान्वयनम्।

6. एकीकृतनगरीयग्रामीणविकासस्य व्यवस्थायां तन्त्रे च सुधारः।एतेषु (20) नवीननगरीकरणस्य प्रवर्धनार्थं व्यवस्थायां तन्त्रे च सुधारः, (21) मूलभूतग्रामीणप्रबन्धनव्यवस्थायाः समेकनं सुधारणं च तथा च "भूमिसन्धिस्य द्वितीयचरणस्य विस्तारस्य प्रायोगिकपरियोजनायाः क्रमेण उन्नतिः द्वितीयः दौरः"; (22) ग्रामीणकल्याणव्यवस्थायां सुधारः कृषकाणां समृद्धकृषकाणां च समर्थनव्यवस्था; (23) भूमिव्यवस्थायाः सुधारं गभीरं कर्तुं।

7. बाह्यजगति उद्घाटनार्थं उच्चस्तरीयव्यवस्थासु तन्त्राणि च सुधारयितुम्।यत्र (24) संस्थागत उद्घाटनस्य निरन्तरं विस्तारः (25) विदेशीयनिवेशस्य विदेशीयनिवेशप्रबन्धनव्यवस्थायाः च सुधारस्य गहनीकरणं, "दूरसञ्चारक्षेत्रेषु उद्घाटनस्य व्यवस्थितविस्तारस्य प्रचारः , अन्तर्जालः, शिक्षा, संस्कृतिः, चिकित्सापरिचर्या इत्यादयः।"; (27) क्षेत्रीय-उद्घाटनस्य विन्यासस्य अनुकूलनं; (28) “बेल्ट एण्ड् रोड्” तन्त्रस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणस्य सुधारः प्रवर्धनं च।

8. समग्रप्रक्रियायाः जनानां लोकतान्त्रिकव्यवस्थायां सुधारः।यत्र (29) जनानां देशस्य स्वामीत्वस्य व्यवस्थायाः निर्माणं सुदृढं करणं (31) तृणमूलस्य लोकतान्त्रिकव्यवस्थायां सुधारः;

9. चीनीयलक्षणैः सह समाजवादीकानूनव्यवस्थायां सुधारः।एतेषु (33) कानूनानुसारं प्रशासनं गभीरं कर्तुं (35) न्यायिकव्यवस्थासु सुधारं करणं, न्यायपूर्णकानूनप्रवर्तनार्थं तन्त्राणि च सुधारयितुम्; विधिसमाजः (37) विदेशसम्बद्धस्य विधिराज्यस्य निर्माणं सुदृढं करणम्।

10. सांस्कृतिकव्यवस्थानां तन्त्राणां च सुधारं गभीरं कुर्वन्तु।एतेषु (38) वैचारिककार्यस्य उत्तरदायित्वव्यवस्थायां सुधारः (39) सांस्कृतिकसेवानां सांस्कृतिकोत्पादानाम् आपूर्तितन्त्रस्य अनुकूलनं (40) व्यापकजालप्रबन्धनव्यवस्थायां सुधारः (41) अधिकप्रभावी अन्तर्राष्ट्रीयसञ्चारव्यवस्थायाः निर्माणम्;

11. जनानां आजीविकायाः ​​रक्षणाय, सुधारणाय च संस्थागतव्यवस्थायां सुधारः करणीयः।यत्र (42) आयवितरणव्यवस्थायां सुधारः (43) सामाजिकसुरक्षाव्यवस्थायां सुधारः, "व्यक्तिगतपेंशनव्यवस्थायाः प्रचारः", "नवीन-अचल-संपत्ति-विकास-प्रतिरूपस्य निर्माणे त्वरितता", "अनुमतिम् प्रासंगिकनगरेषु आवासक्रयणप्रतिबन्धनीतिं रद्दीकर्तुं न्यूनीकर्तुं वा, साधारण-असामान्यनिवासस्थानानां मानकानि रद्दीकर्तुं", "अचलसम्पत्करव्यवस्थायां सुधारः";(45) चिकित्सास्वास्थ्यव्यवस्थायाः सुधारं गभीरं कर्तुं;(46) जनसंख्यासुधारः विकाससमर्थनसेवाव्यवस्था च, "रजत अर्थव्यवस्थायाः विकासः" च ।

12. पारिस्थितिकीसभ्यताव्यवस्थायाः सुधारं गभीरं कुर्वन्तु।कार्बन-कमीकरणं, प्रदूषण-कमीकरणं, हरित-विस्तारं, विकासं च प्रवर्तयितुं, यत्र (47) पारिस्थितिक-पर्यावरण-शासन-व्यवस्थायां सुधारः (49) हरित-कम्-कार्बन-विकास-तन्त्रे सुधारः;

13. राष्ट्रियसुरक्षाव्यवस्थानां क्षमतानां च आधुनिकीकरणं प्रवर्तयितुं।यत्र (50) राष्ट्रियसुरक्षाव्यवस्थायां सुधारः (52) सामाजिकशासनव्यवस्थायां सुधारः;

14. राष्ट्ररक्षां सैन्यसुधारं च गहनं कुर्वन्तु।यत्र (54) जनसेनायाः नेतृत्वव्यवस्थायां तन्त्रेषु च सुधारः (55) संयुक्तसञ्चालनव्यवस्थायाः सुधारं गभीरं करणं (56) पारसैन्य-स्थानीय-सुधारं गभीरं कर्तुं;

15. सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनं च कर्तुं दलस्य नेतृत्वं सुधारयितुम्।यत्र (57) सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं दलस्य केन्द्रीयसमितेः केन्द्रीकृतं एकीकृतं च नेतृत्वं समर्थयितुं (58) दलनिर्माणव्यवस्थायाः सुधारं गभीरं कर्तुं (59) दलशैल्याः स्वच्छसर्वकारस्य च निर्माणं गभीरं प्रवर्तयितुं च भ्रष्टाचारः (60) सुधारस्य कार्यान्वयनस्य कीलकस्य भावनायाः सह उत्तमं कार्यं कुर्वन्।

आर्थिक-पूञ्जी-बाजार-क्षेत्रैः सह अत्यन्तं सम्बद्धानां भागानां कृते निम्नलिखितपक्षेषु ध्यानं दातुं अनुशंसितम् अस्ति । १) सर्वकारस्य विपण्यस्य च सम्बन्धस्य दृष्ट्या "निर्णयः" "संसाधनविनियोगे विपण्यस्य निर्णायकभूमिकायाः ​​पूर्णं भूमिकां दातुं तथा च सर्वकारस्य भूमिकां उत्तमरीत्या कर्तुं" 2) पालनं कर्तुं तथा च "द्वौ अचञ्चलौ" कार्यान्वयनम् अपि च सम्बन्धाय राज्यस्वामित्वयुक्तां पूंजीम् प्रवर्तयितुं राष्ट्रियसुरक्षायाः महत्त्वपूर्णेषु उद्योगेषु प्रमुखक्षेत्रेषु च राष्ट्रिय अर्थव्यवस्थायाः जीवनरेखायां च एकाग्रतां कुर्वन्तु, लोकसेवासु, आपत्कालीनप्रतिक्रियाक्षमतासु, राष्ट्रिय-अर्थव्यवस्थायाः सम्बद्धेषु जनकल्याणक्षेत्रेषु ध्यानं कुर्वन्तु तथा जनानां आजीविका, तथा च अग्रे-दृष्टि-रणनीतिक-उदयमान-उद्योगेषु ध्यानं दत्तुं 3) ऊर्जा, रेलवे, दूरसञ्चारः, जलसंरक्षणं, सार्वजनिक-उपयोगितासु अन्येषु उद्योगेषु प्राकृतिक-एकाधिकार-सम्बद्धानां स्वतन्त्र-सञ्चालनं च प्रतिस्पर्धात्मक-सम्बद्धानां विपण्य-उन्मुख-सुधारं च प्रवर्तयितुं; कारकबाजारव्यवस्थाः नियमाः च, परिसञ्चरणव्यवस्थासु सुधारं कुर्वन्ति, तथा च एकस्य सम्पूर्णस्य घरेलुमागधव्यवस्थायाः संवर्धनं त्वरयन्ति 5) नवीन उत्पादकशक्तयोः सह अधिकं सङ्गतानां उत्पादनसम्बन्धानां निर्माणं त्वरयन्ति , नवीन उत्पादकविकासाय विभिन्नानां उन्नतानां उत्पादनकारकाणां समुच्चयं प्रवर्धयन्ति बलानि, तथा कुलकारकस्य उत्पादकताम् महत्त्वपूर्णतया वर्धयन्ति। एन्जिल् निवेशस्य, उद्यमपुञ्जस्य, निजीइक्विटीनिवेशस्य च विकासं प्रोत्साहयन्तु, मानकीकृत्य च, सर्वकारीयनिवेशकोषस्य भूमिकायाः ​​उत्तमः उपयोगं कुर्वन्तु, रोगीपुञ्जस्य विकासं च कुर्वन्तु। 6) वृद्धावस्थायाः तथा जन्मदरस्य न्यूनतायाः च विषये ध्यानं दत्त्वा जनसंख्याविकासरणनीतिं सुधारयितुम् 7) स्पष्टाधिकारैः उत्तरदायित्वं च, समन्वितवित्तीयसंसाधनैः, संतुलितक्षेत्रैः च सह केन्द्रीयं स्थानीयं च राजकोषीयसम्बन्धं स्थापयितुं 8) आवासव्यवस्थायाः स्थापनायां त्वरितता यत् किराये क्रयणं च प्रवर्धयति, तथा च स्थावरजङ्गमस्य विकासं त्वरयति नूतनाः मोडाः इत्यादयः।

"निर्णयः" पूंजीबाजारस्य मध्यमदीर्घकालीनविकासाय लाभप्रदः अस्ति, अनुवर्तनकार्यन्वयने च ध्यानं दीयते। पूर्वं प्रकाशिते "सञ्चारस्य तृतीयपूर्णसत्रस्य संक्षिप्तटिप्पण्यां" अस्माकं मतं यत् अस्माकं देशस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तनिर्माणेन सह मिलित्वा मध्यतः दीर्घकालीनसुधारलाभांशाः अस्माकं देशस्य राजधानीया: स्थिरविकासस्य आधारशिला अस्ति विपणि। अस्मिन् निर्णये पूंजीबाजारनिर्माणस्य अनेकपक्षेषु उल्लेखः अस्ति, यथा "निवेशस्य वित्तपोषणस्य च समन्वयं कुर्वन्ति पूंजीबाजारकार्यं सुधारयितुम्, जोखिमान् निवारयितुं, पर्यवेक्षणं सुदृढं कर्तुं, पूंजीबाजारस्य स्वस्थं स्थिरं च विकासं प्रवर्धयितुं", "दीर्घकालीननिधिप्रवेशस्य समर्थनं च मार्केट् मध्ये", "सूचीकृतकम्पनीनां गुणवत्तायां सुधारः" , सूचीकृतकम्पनीनां पर्यवेक्षणं सूचीकरणं च सुदृढं करोति", "पूञ्जीबाजारस्य निहितस्थिरतां वर्धयितुं दीर्घकालीनतन्त्रं स्थापयति", "व्यवहारस्य मानदण्डेषु संयमेषु च सुधारं करोति प्रमुखभागधारकाणां वास्तविकनियन्त्रकाणां च तन्त्राणि", "सूचीकृतकम्पनीनां कृते लाभांशप्रोत्साहनं संयमतन्त्रं च सुदृढं कुर्वन्ति", ""निवेशकसंरक्षणतन्त्रं" सुधारयन्ति", "क्षेत्रीयइक्विटीबाजारनियमानां डॉकिंग् तथा मानकानां एकीकरणं प्रवर्धयन्ति", "क्रमेण विस्तारं कुर्वन्ति मम देशस्य पूंजीविपण्यस्य उद्घाटनं", इत्यादि। "निर्णयः" मम देशः वित्तीयशक्तिनिर्माणे यत् महत् महत्त्वं ददाति तत् प्रतिबिम्बयति, विशेषतः पूंजीविपण्यस्य उच्चगुणवत्तायुक्तविकासक्षेत्रे पूर्वनवीनतां संयोजयतिराष्ट्रस्य नव अनुच्छेदाः"1+N" पूंजीबाजारनीतिव्यवस्थायाः निरन्तरसुधारेन सह पूंजीबाजारविकासः मम देशस्य विकासरणनीत्याः उत्तमसेवायां अपि सहायकः भविष्यति तथा च वित्तीयसंस्थानां वास्तविक अर्थव्यवस्थायाः उत्तमसेवायां क्षमतां वर्धयिष्यति।

लेख स्रोतः सीआईसीसी डायनकिंग

ली Qiusuo विश्लेषक SAC लाइसेंस संख्या: S0080513070004 SFC सीई संदर्भ: BDO991

ली जिन विश्लेषक एसएसी लाइसेंस संख्या: S0080520120005 SFC सीई संदर्भ: BTM851