समाचारं

स्वारोव्स्की इत्यनेन सर्वत्र मूल्यानि वर्धितानि सन्ति यत् कृत्रिमस्फटिकस्य मूल्यं किमर्थम् एतावत् तीव्ररूपेण वर्धितम्?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य विलासितावस्तूनाम् विपण्यां स्वारोव्स्की निःसंदेहम् अतीव प्रसिद्धः ब्राण्ड् अस्ति यतः विश्वस्य प्रसिद्धतमः कृत्रिमस्फटिकविशालकायः इति नाम्ना अस्य विपण्यां सदैव अतीव महत्त्वपूर्णा भूमिका अस्ति अधुना एव स्वारोव्स्की-मूल्यानि सर्वत्र वर्धितानि इति वार्ता आसीत् .अफवाः अस्ति यत् कृत्रिमस्फटिकस्य मूल्यं किमर्थम् एतावत् तीव्ररूपेण वर्धितम् ?


1. स्वारोव्स्की सर्वत्र मूल्यानि वर्धयति?

प्राच्यवित्तस्य प्रतिवेदनानुसारं SWAROVSKI Swarovski Sales इत्यनेन एकः सन्देशः जारीकृतः यत् "Swarovski इत्यनेन मूल्यानि सम्पूर्णे समायोजितानि, विक्रयेन प्रदत्तानां चित्राणां अनुसारं हरितस्य मूलमूल्यं- 10%-40% वृद्धिः अस्ति। पक्षिणः मकाऊ आभूषणं ७,००० युआन् आसीत्, वर्तमानमूल्यं च ८,००० युआन् , मत्स्यस्य आभूषणस्य मूलमूल्यं ८,५०० युआन्, वर्तमानमूल्यं च १२,००० युआन्, मूलमूल्येन ४१.२% वृद्धिः शुकदम्पती आभूषणं १३,००० युआन्, वर्तमानमूल्यं च १६,००० युआन्, २३% वृद्धिः । ओरिएंटल फाइनेन्स् इत्यनेन स्वारोव्स्की-भण्डारस्य कर्मचारिणः सदस्यं यादृच्छिकरूपेण पृष्टम्, यः अवदत् यत् एतत् मूल्यसमायोजनं राष्ट्रव्यापी मूल्यवृद्धिः अस्ति, यत्र हृदयं धड़कति, हंसः इत्यादयः क्लासिक-माडलाः सन्ति

Caijing.com इत्यस्य पूर्वप्रतिवेदनानुसारं स्वारोव्स्की इत्यस्य २०२३ तमे वर्षे प्रदर्शने ज्ञातं यत् कम्पनी नियतविनिमयदरेषु ४% निरन्तरं वर्धिता, विक्रयः १.८३२ अरब यूरोपर्यन्तं प्राप्तवान्, तुलनीयविक्रयः १०% वर्धितः च पुनर्गठनव्ययस्य पूर्वं कम्पनीयाः ईबीआईटी २०१९ तः प्रथमवारं सकारात्मकक्षेत्रे पुनः आगतः । तस्मिन् एव काले नकदप्रवाहस्य वर्धनस्य, व्यावसायिकवृद्धेः, परिचालनस्य न्यूनतायाः च कारणेन कम्पनीयाः शुद्धऋणस्थितौ अपि महत्त्वपूर्णः सुधारः अभवत्

२०२३ तमे वर्षे स्वारोव्स्की इत्यस्य खुदराव्यापारः वर्षे वर्षे ४% वर्धते, बी टू बी स्फटिकव्यापारः ५% वर्धते । अफलाइनचैनलविक्रये वर्षे वर्षे ५% वृद्धिः अभवत्, ऑनलाइनचैनलविक्रये वर्षे वर्षे ४% वृद्धिः अभवत्, स्वारोव्स्की-आधिकारिकजालस्थलविक्रये वर्षे वर्षे ११% वृद्धिः अभवत् भण्डारस्य लाभप्रदता वर्षे वर्षे ३६% वर्धिता ।

चतुर्थे त्रैमासिके कम्पनीयाः सशक्तं प्रदर्शनं २०२३ तमे वर्षे समग्रप्रदर्शनस्य प्रमुखं चालकं जातम्, यत्र त्रैमासिकविक्रयः ९% यावत् वर्धितः, पुनर्गठनात् पूर्वं EBIT व्ययः २०१८ तमस्य वर्षस्य तृतीयत्रिमासे सर्वोच्चस्तरं प्राप्तवान्


2. कृत्रिमस्फटिकस्य मूल्यं किमर्थम् एतावत् तीव्ररूपेण वर्धितम् ?

अन्तिमेषु वर्षेषु विलासितावस्तूनाम् उद्योगे मूल्यसमायोजनं सामान्यं जातम्, कृत्रिमस्फटिकक्षेत्रे अग्रणीरूपेण स्वारोव्स्की इत्यस्य मूल्यवृद्ध्या अपि व्यापकं विपण्यं ध्यानं आकर्षितम् परन्तु हीराणां अन्येषां प्राकृतिकरत्नानाम् मूल्यानां पतनस्य पृष्ठभूमितः स्वारोव्स्की इत्यस्य मानवनिर्मिताः स्फटिक-उत्पादाः प्रवृत्तेः विरुद्धं वर्धिताः सन्ति ।

प्रथमं विगतकेषु वर्षेषु विलासिता-ब्राण्ड्-संस्थाः स्वस्य उत्पादस्य मूल्यं वर्धितवन्तः, यत् सामान्यघटना अभवत् । तेषु मुख्यकारणद्वयं वर्तते- प्रथमं, वैश्विक-आपूर्ति-शृङ्खलायां तनावस्य कारणेन उत्पादन-व्ययः वर्धमानः अस्ति; अस्मिन् वातावरणे स्वारोव्स्की इत्यस्य मूल्यवृद्धिः आश्चर्यं न करोति । अन्ततः उच्चगुणवत्तायुक्तस्य उच्चविन्यासस्य च कृते प्रसिद्धस्य ब्राण्डस्य कृते निश्चितमूल्यस्तरस्य निर्वाहः तस्य ब्राण्ड्मूल्यं निर्वाहयितुं महत्त्वपूर्णं साधनं भवति ।


द्वितीयं, स्वारोव्स्की इत्यस्य मूल्यवर्धनस्य विकल्पः अल्पकालीनरूपेण तस्य केचन स्पष्टलाभाः अवश्यं आनयति । एकतः मूल्यवृद्ध्या ब्राण्डस्य लाभस्तरं प्रत्यक्षतया वर्धयितुं शक्यते । यदा कस्यचित् उत्पादस्य विक्रयमूल्यं वर्धते, व्ययः तुल्यकालिकरूपेण स्थिरः भवति तदा विक्रीतस्य प्रत्येकस्य उत्पादस्य अर्जितः लाभः वर्धते । एतेन व्यवसायस्य वित्तीयस्वास्थ्यस्य लाभप्रदतायां च प्रत्यक्षः सकारात्मकः प्रभावः भवति । अपरपक्षे मूल्यवृद्धिः पूर्वव्ययवृद्ध्या उत्पन्नं दबावं सुस्पष्टं कर्तुं अपि साहाय्यं करिष्यति । कच्चामालस्य मूल्येषु उतार-चढावः, श्रमव्ययस्य वृद्धिः, परिवहनव्ययस्य वृद्धिः च सर्वाणि निगमव्ययस्य वृद्धिं जनयितुं शक्नुवन्ति । मूल्यवर्धनेन स्वारोव्स्की एतेषां वर्धमानव्ययस्य किञ्चित्पर्यन्तं क्षतिपूर्तिं कर्तुं शक्नोति, कम्पनीयाः लाभान्तरं च निर्वाहयितुं शक्नोति ।

तृतीयं तु वर्तमानविपण्यवातावरणे हीरकादिषु प्राकृतिकरत्नेषु अपि मूल्येषु महती कटौती दृश्यते । आभूषणविपण्ये पारम्परिकस्य उच्चस्तरीयस्य उत्पादस्य रूपेण हीरकस्य मूल्यस्य उतार-चढावः प्रायः सम्पूर्णस्य आभूषण-उद्योगस्य आपूर्ति-माङ्गं, विपण्य-प्रवृत्तिं च प्रतिबिम्बयति हीरकस्य मूल्येषु न्यूनता विपण्यप्रदायस्य वृद्धिः, उपभोक्तृमागधायां परिवर्तनं वा आर्थिकस्थितेः प्रभावः वा भवितुम् अर्हति । तदपेक्षया कृत्रिमस्फटिकस्य निर्माणं न्यूनदुष्करं भवति, तस्य व्ययस्य नियन्त्रणं तुल्यकालिकरूपेण सुकरं भवति । अस्मिन् सन्दर्भे स्वारोव्स्की इत्यस्य मूल्यवृद्धिः किञ्चित् गलत् इव दृश्यते।

उपभोक्तुः दृष्ट्या यदा ते पश्यन्ति यत् हीराणां मूल्यं न्यूनं भवति, यदा तु कृत्रिमस्फटिकस्य मूल्यं वर्धते तदा ते स्वारोव्स्की इत्यस्य मूल्यरणनीत्यां विषये प्रश्नं कुर्वन्ति, असन्तुष्टाः च भवितुम् अर्हन्ति ते मन्यन्ते यत् स्वारोव्स्की-उत्पादाः न्यून-व्यय-प्रभाविणः सन्ति, अन्येषां अधिक-मूल्य-प्रतिस्पर्धा-ब्राण्ड्-उत्पादानाम् वा कृते मुखं कुर्वन्ति ।

उदाहरणरूपेण एकं क्लासिकं स्वारोव्स्की-हारं गृह्यताम् यदि हीराणां मूल्यं ३०% वर्धते यदा हीराणां मूल्यं न्यूनीभवति तर्हि उपभोक्तारः एतत् क्रेतुं योग्यं न इति अनुभवन्ति तथा च अन्ये समानाः परन्तु अधिक-उचितमूल्येन हाराः क्रेतुं चयनं कुर्वन्ति


चतुर्थं, स्वारोव्स्की इत्यस्य मूलप्रतिस्पर्धा तस्य अद्वितीयविन्यासेषु उच्चगुणवत्तायुक्तेषु उत्पादेषु च अस्ति । दीर्घकालं यावत् निरन्तरं डिजाइन-नवीनतायाः, उत्तम-शिल्पस्य च माध्यमेन उपभोक्तृभ्यः एतत् ब्राण्ड् मान्यतां प्राप्तवान् अस्ति । परन्तु डिजाइनः सृजनशीलता च समय-संवेदनशीलः भवति यदा ब्राण्ड् डिजाइन-क्षेत्रे अग्रणी-धारं नष्टं करोति तदा लाभप्रदतां निर्वाहयितुम् केवलं मूल्यवृद्धौ अवलम्बनस्य प्रतिरूपं अस्थायित्वं भविष्यति अतः स्वारोव्स्की मूल्यानि वर्धयति चेदपि ब्राण्डस्य दीर्घकालीनप्रतिस्पर्धां सुनिश्चित्य डिजाइन-नवाचारयोः निवेशं निरन्तरं कर्तुं अपि आवश्यकम् अस्ति