समाचारं

द्वौ भूनिलामौ दशकौ अरबं डॉलरं आनयति, चेङ्गडु-अचलसम्पत्-कम्पनयः विक्रयं नियतनिवेशं च सुदृढां कुर्वन्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता चेन् ज़ुएबो, लु झीकुन् च चेङ्गडुतः समाचारं दत्तवन्तौ

१९ जुलै दिनाङ्के चेङ्गडुनगरे नवीनतमः स्थानीयनिलामः समाप्तः । तस्मिन् दिने पञ्च अपि भूखण्डाः विक्रीताः, कुलनिलाममूल्यं ४.५२३ अरब युआन् आसीत् । चेङ्गडुनगरे विगतत्रिदिनेषु द्वितीयः भूनिलामः एव अस्ति । एतयोः स्थानीयनिलामयोः कुलनिलामराशिः १०.३५१ अरब युआन् यावत् अभवत् ।

चीनसूचकाङ्कसंशोधनसंस्थायाः सिचुआनशाखायाः एकः प्रासंगिकः व्यक्तिः चीनव्यापारसमाचारस्य संवाददात्रे अवदत् यत् अस्मिन् वर्षे प्रथमार्धे चेङ्गडुनगरस्य मध्यनगरीयक्षेत्रम् अद्यापि आवासीयभूमिषु मुख्यं आपूर्तिमाङ्गक्षेत्रं वर्तते, तथा च... आवासीयभूमिस्य लोकप्रियता निरन्तरं भेदिता आसीत् प्रीमियमभूमिपार्सलाः अद्यापि मुख्यतया "5+2" क्षेत्रे केन्द्रीकृताः आसन् । वर्षस्य प्रथमार्धे "५+२" क्षेत्रे आवासीयभूमिस्य औसतव्यवहारतलमूल्यं १७,५९० युआन्/वर्गमीटर् आसीत्, यत् २०२३ तः १८% वृद्धिः आसीत्, प्रीमियमदरः च १६.२% आसीत्, यत् २०२३ तः ४ प्रतिशताङ्काः । २०२४ तमस्य वर्षस्य उत्तरार्धे प्रविश्य निगमनिवेशः अपि अधिकं सावधानः भविष्यति, विक्रयाधारितनियतनिवेशस्य तर्कः च निरन्तरं सुदृढः भविष्यति

भूनिलामस्य प्रीमियमस्य दरः स्थिरः भवति

१९ जुलै दिनाङ्के स्थानीयनिलामे कुलम् ११ रियल एस्टेट् कम्पनयः बोलीयां भागं गृहीतवन्तः अन्ते ५ आवासीय लॉट् मध्ये २ प्रीमियमेन, ३ न्यूनमूल्येन च विक्रीताः। तेषु जिन्जियाङ्ग-मण्डलस्य सानशेङ्ग-नगरस्य ४८ एकर् आवासीयभूमिः, जिन्निउ-मण्डलस्य चाडियान्जी-नगरे ७९ एकर्-भूमिः, सिन्दु-मण्डलस्य बन्झुयुआन्-नगरे च ५५ एकर्-आवासीयभूमिः क्रमशः हुआफा-जिन्जियांग-टोङ्गजियान्-इत्यनेन, पोली-किङ्ग्डु-शेर्ड्-इत्यनेन च नीलामीकृता न्यूनतममूल्ये आवासः।

चेन्घुआ-मण्डलस्य वानियानचाङ्ग-नगरे समीपस्थद्वयं भूमिखण्डं प्रीमियम-मूल्येन विक्रीतम् । तेषु वानियानचाङ्ग्-नगरे ३६ एकरस्य भूखण्डस्य अनुपातः २.० अस्ति, यत्र १३ दौरस्य बोलीं कृत्वा शौकाई इत्यनेन १५,१०० युआन्/वर्गमीटर् तलमूल्येन विजयः प्राप्तः ७२३ मिलियन युआन् आसीत्, प्रीमियम-दरः च ८.६३% आसीत् ।वाननियाचाङ्ग-नगरे १७ एकर् गृहभूमिःआयतन दर१.५, यस्य योजनाबद्धनिर्माणक्षेत्रं प्रायः १७,१०० वर्गमीटर् अस्ति, ततः परं आओनन् रियल एस्टेट् १४,८०० युआन्/वर्गमीटर् इत्यस्य तलमूल्येन परियोजनां जित्वा, व्यवहारस्य मूल्यं २५३ मिलियन युआन् आसीत्, प्रीमियमदरेण सह ०.६८% इत्यस्य ।

१७ जुलै दिनाङ्के भूमिनिलामे मुख्यनगरीयक्षेत्रे ४ भूखण्डाः विक्रयणार्थं नीलामिताः, ये किङ्ग्याङ्गमण्डले, जिन्निउमण्डले, चेन्घुआमण्डले च स्थिताः, कुलम् प्रायः २९८ एकर् भूमिः आसीत् अन्ते किङ्ग्याङ्ग-मण्डले कैइकियाओ-प्लॉट्, जिन्निउ-मण्डले चटियन-उप-प्लॉट् च चाइना-शिपिङ्ग-मेइशान्-विकास-रियल एस्टेट्-इत्यनेन प्रीमियम-मूल्येन विजयः प्राप्तः, यत्र प्रीमियम-दरः क्रमशः ६.५%, १.२५% च अभवत्

किङ्ग्याङ्ग-मण्डलस्य कैइकियाओ-भूखण्डः, यस्य प्रीमियम-दरः ६.५% अस्ति, तस्य क्षेत्रफलं प्रायः १११.५ एकर्-क्षेत्रे अस्ति is only 1.8. अन्तिमव्यवहारमूल्यं 18,100 युआन्/वर्गमीटर् यावत् अभवत्। मेट्रोरेखा ४ इत्यस्य कैइकियाओ-स्थानकात् एतत् भूमिपार्सल् प्रायः ४०० मीटर् दूरे अस्ति । अस्मिन् वर्षे एप्रिलमासे चीनयात्रासेवा २०,३०० युआन्/वर्गमीटर् मूल्येन स्थलस्य दक्षिणभागे गुआन्घुआ एवेन्यू इत्यस्य दक्षिणदिशि च ४४ एकरपरिमितं आवासीयं वाणिज्यिकं च भूखण्डं अधिग्रहीतवती

ज्ञातव्यं यत् अस्मिन् वर्षे चेङ्गडु-नगरे क्रयप्रतिबन्धाः हृताः इति किञ्चित्कालानन्तरं स्थानीयनिलामानां प्रीमियम-दरः अद्यापि द्वि-अङ्के एव आसीत् २५ जून दिनाङ्के नवीनसौदानां प्रवर्तनस्य अनन्तरं प्रथमे भूमिनिलामे जिन्जियाङ्गमण्डलस्य संशेङ्ग-नगरस्य ५० एकर्-परिमितस्य आवासीयभूमिस्य प्रीमियम-दरः १२% यावत् अभवत् अस्य भूमिस्य आरम्भिकतलमूल्यं १८,२०० युआन्/वर्गमीटर्, तलक्षेत्रस्य अनुपातः १.८, योजनाकृतनिर्माणक्षेत्रं च प्रायः ६०,२०० वर्गमीटर् अस्ति, चत्वारि अचलसम्पत्कम्पनयः, चीनशिपिङ्ग, जिन्माओ, जिन्जियाङ्ग टोङ्गजियान्, झोङ्गशी च हस्ताक्षरं कृतवन्तः नीलाम्यां भागं ग्रहीतुं 22 बोलीपत्रस्य प्रथमे दौरस्य मध्ये जिन्जियाङ्ग टोङ्गजियान् २०,३०० युआन्/वर्गमीटर् इत्यस्य तलमूल्येन परियोजनां जित्वा अभवत् ।

वर्षस्य प्रथमार्धे ७ कम्पनीनां विक्रयः ५ अर्बं अतिक्रान्तवान्

यद्यपि अस्मिन् वर्षे अचलसम्पत्विपण्ये महती वृद्धिः न अभवत् तथापि चेङ्गडुनगरे पर्याप्तं लचीलापनं दर्शितम् अस्ति । चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चेङ्गडुनगरस्य वाणिज्यिकगृहसप्लाई ६.६३ मिलियनवर्गमीटर् आसीत्, तथा च ६.६४ मिलियनवर्गमीटर् लेनदेनं सम्पन्नम् अभवत् लेनदेनपरिमाणं देशे शीर्षस्थानेषु अस्ति

जनवरीतः जून २०२४ पर्यन्तं चेङ्गडुनगरे TOP30 रियल एस्टेट् विक्रयप्रदर्शनस्य मध्ये ७ रियल एस्टेट् कम्पनीनां चेङ्गडुनगरे ५ अरब युआनतः अधिकं विक्रयः अस्ति, यथा चीनसंसाधनभूमिः, चीनरेलवेनिर्माणस्य अचलसंपत्तिः, पोलीविकासः, लॉन्गफोर्समूहः, चीनव्यापारिणः शेकोउ , तथा चेङ्गडु रेलवेनगरस्य हुआफा-नगरस्य च भागाः । तदतिरिक्तं जिन्जियाङ्ग टोङ्गजियान्, जियान्फा रियल एस्टेट्, वन्के, युएक्सिउ रियल एस्टेट्, तिआन्टोउ डेवलपमेट् तथा चेङ्गडु चेङ्गटौ रियल एस्टेट् इत्यनेन चेङ्गडुनगरे ३ अरब युआन् अधिकं विक्रीतम्

वर्षस्य प्रथमार्धे विक्रयप्रदर्शनं कृत्वा चेङ्गडुनगरस्य शीर्ष ३० कम्पनीषु मैथ्यू इफेक्ट् प्रमुखः अस्ति । शीर्ष १० कम्पनीनां विक्रयप्रदर्शनं प्रायः ६५.९ अरब युआन् अस्ति, यत् TOP30 इत्यस्य प्रदर्शनस्य ६०% अधिकं भागं भवति Tianfu New District, Jinjiang District, and Qingyang District च शीर्षत्रयेषु स्थानम् अस्ति ।

अस्मिन् वर्षे चेङ्गडु-नगरस्य स्थावरजङ्गमविपण्यनीतिषु पृथिवीकम्पनं परिवर्तनं जातम् । चेङ्गडु-नगरस्य "४·२८" नीतिक्रयणप्रतिबन्धाः पूर्णतया शिथिलाः अभवन्, ततः "५·३१" नीतिः आह्वानस्य प्रतिक्रियां दत्तवती, ततः पूर्वभुक्तिं व्याजदराणि च न्यूनीकर्तुं उपायाः कार्यान्वितुं आरब्धाः

चीनसूचकाङ्कसंशोधनसंस्थायाः सूचितं यत् यथा यथा नीतीनां प्रभावः निरन्तरं किण्वनं भवति तथा तथा वर्षस्य उत्तरार्धे चेङ्गडुनगरस्य विपण्यं पर्याप्तं लचीलं भविष्यति इति अपेक्षा अस्ति। अपि च, “४·२८” नीत्या चेङ्गडु-नगरस्य भविष्यस्य उच्चगुणवत्तायुक्तस्य आवासीयनिर्माणस्य दिशा अपि स्पष्टीकृता, यथा “लोकसेवास्थानानां कृते प्रथमतलस्य उन्नततलस्य उपयोगं प्रवर्धयितुं, आवासीयादिषु अर्धमुक्तस्थानानां अनुपातं वर्धयितुं balconies, and promoting suburban (city) काउण्टी निम्न-घनत्वयुक्तानि, उच्चगुणवत्तायुक्तानि आवासीय-उत्पादानाम् विकासं करोति..." यथा परियोजनापक्षे नवीनतमाः योजनाप्रबन्धन-तकनीकी-विनियमाः प्रस्तुताः सन्ति, चेङ्गडु-नगरं उत्पादानाम् द्रुत-पुनरावृत्तेः नूतन-दौरस्य आरम्भं करिष्यति .

(सम्पादकः लु झीकुन् समीक्षाः टोङ्ग हैहुआ प्रूफरीडरः यान जिंगनिङ्ग्)