समाचारं

प्रवर्तनस्य अन्तर्गतं कारकम्पनीनां "मध्यकालीनपरीक्षा" ध्रुवीकृता भवति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य जनवरीमासे टेस्ला चीनेन स्वस्य मॉडल् ३, मॉडल् वाई इत्येतयोः मूल्ये २०,०००-४८,००० युआन् इत्येव मूल्यकर्तनस्य घोषणा कृता, येन घरेलुकारमूल्ययुद्धे प्रथमः शॉट् प्रारब्धः

ततः परं मूल्ययुद्धं निरन्तरं प्रसृतं, मूल्यकटनस्य अनुसरणं कृत्वा बहवः नूतनाः ऊर्जावाहनब्राण्ड्-संस्थाः अपि मूल्यानां समायोजनं कर्तुं आरब्धाः

२०२४ तमे वर्षे कारकम्पनीनां मूल्ययुद्धं निरन्तरं भविष्यति । यात्रीकारसङ्घस्य महासचिवस्य कुई डोङ्गशु इत्यस्य मते मार्चमासपर्यन्तं यात्रीकारमूल्यानां न्यूनीकरणस्य परिमाणं २०२३ तमस्य वर्षस्य पूर्णवर्षस्य ६०% अतिक्रान्तम् अस्ति

रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् उद्योगस्य आकर्षणस्य सम्मुखे कारकम्पनीनां मनोवृत्तयः द्वयोः समूहयोः विभक्ताः सन्ति । एकः कारकम्पनीनां समूहः सक्रियरूपेण प्रतिक्रियाम् अददात्, सः मन्यते स्म यत् इन्क्रान्तिः उद्योगप्रतिस्पर्धायाः अपरिहार्यः परिणामः अस्ति, अन्यः कारकम्पनीनां समूहः रूढिवादीरूपेण प्रतिरोधं कृतवान्, अनन्तप्रवृत्तिः कम्पनीयाः अस्तित्वस्थानं संकुचयिष्यति इति विश्वासं कृतवान्;

कारकम्पन्योः आकर्षणस्य वर्तमानस्थितिः का अस्ति ? उद्योगे तस्य किं प्रभावः अभवत् ? भविष्यस्य विकासः कथं भवति ? एतादृशाः विषयाः उपयोक्तृणां ध्यानं चर्चां च आकर्षितुं आरब्धवन्तः ।

प्रथमः भागः : १.

“मूल्ययुद्धम्” २०२४ तमे वर्षे अपि निरन्तरं भविष्यति

२०२४ तमे वर्षे जनवरीमासे १ दिनाङ्के टेस्ला इत्यनेन पुनः एकवारं नूतनमूल्यसमायोजनस्य घोषणा कृता ।

ततः परं घरेलुस्वतन्त्रकारब्राण्ड्, पारम्परिकविलासिताकारब्राण्ड्, संयुक्तोद्यमकारब्राण्ड् च सक्रियरूपेण निष्क्रियरूपेण वा अस्मिन् मूल्ययुद्धे सम्मिलितुं आरब्धाः

घरेलुस्वतन्त्रकारब्राण्डेषु BYD (002594.SZ) इत्यनेन २०२४ तमे वर्षे वसन्तमहोत्सवस्य समये लोकप्रियमाडलस्य Qin PLUS तथा Destroyer 05 इत्येतयोः ऑनर् संस्करणं प्रारब्धम्, मूल्यं प्रत्यक्षतया ८०,००० युआन् श्रेणीं यावत् न्यूनीकृतम्, येन व्यापकं मार्केट् ध्यानं आकर्षितम् तदनन्तरं अनेके घरेलुकारकम्पनयः मूल्येषु कटौतीं कृत्वा शीघ्रमेव अनुसरणं कृतवन्तः, यथा चङ्गन् आटोमोबाइल (000625.SZ), वुलिंग् आटोमोबाइल (00305.HK), लीपमोटर (09863.HK) इत्यादयः बहवः ब्राण्ड् इत्यादयः

तस्मिन् एव काले घरेलुनवीनऊर्जाप्रतिमानानाम् मूल्यक्षयः अपि सामान्यतया अस्मिन् समये बृहत् भवति, केषाञ्चन आदर्शानां मूल्यक्षयः १०% अपि अधिकः भवति तेषु जीली ज्यामिति ए इत्यादीनां शुद्धविद्युत्वाहनानां विक्रयः ४०% समीपे अपि न्यूनः अभवत् ।

द्वितीयं, विपण्यप्रतिस्पर्धा, नूतनानां ऊर्जावाहनानां उदयः, उपभोक्तृमागधायां परिवर्तनं च इत्यादिभिः बहुभिः कारकैः प्रभाविताः पारम्परिकविलासिताब्राण्ड्-समूहानां २०२४ तमे वर्षे विपण्यप्रतिस्पर्धां निर्वाहयितुम् मूल्यानि न्यूनीकर्तुं प्रवृत्ताः भविष्यन्ति

यथा, बीएमडब्ल्यू इत्यस्य i3 इत्यस्य मूल्यं बहुधा न्यूनीकृतम् अस्ति मूलमार्गदर्शकमूल्यं ३५३,९०० युआन् इत्यस्मात् आरब्धम्, परन्तु नग्नकारस्य मूल्यं १८९,५०० युआन् इत्यस्मै तीव्ररूपेण न्यूनीकृतम् । बीएमडब्ल्यू इत्यस्य अन्येषां ईंधनमाडलानाम् मूल्यव्यवस्था अपि स्थिरतां स्थापयितुं कठिनं भवति उदाहरणार्थं बीएमडब्ल्यू ५ श्रृङ्खला, ७ श्रृङ्खला इत्यादीनि बहवः उत्पादाः मार्गदर्शकमूल्यात् न्यूनाः अभवन्, यत्र प्राधान्यमूल्यानि १,००,००० युआन् तः आरभ्यन्ते

परन्तु तदपि चीनीयविपण्ये बीएमडब्ल्यू इत्यस्य विक्रयः अद्यापि न्यूनः अभवत् । अस्मिन् वर्षे प्रथमार्धे चीनीयविपण्ये बीएमडब्ल्यू इत्यस्य विक्रयः वर्षे वर्षे ४.२% न्यूनीकृत्य ३७५,९०० वाहनानि यावत् अभवत् इति आँकडानि दर्शयन्ति ।

मर्सिडीज-बेन्जः अपवादः नास्ति मर्सिडीज-बेन्ज EQS अस्मिन् वर्षे सर्वाधिकं मूल्यं न्यूनीकृत्य 50% यावत् मूल्यं न्यूनीकृत्य, मर्सिडीज-बेन्ज EQA तथा EQB अन्ये नवीन ऊर्जा मॉडल् अपि अनुसरणं कुर्वन्तु, यत् मर्सिडीज-बेन्जस्य नूतन ऊर्जाक्षेत्रे मूल्यानि न्यूनीकर्तुं दृढनिश्चयं दर्शयति .

द्रष्टुं शक्यते यत् यद्यपि मूल्यकमीकरणेन पारम्परिकविलासिताब्राण्डानां व्ययप्रदर्शने किञ्चित्पर्यन्तं सुधारः अभवत् तथापि विपण्यवातावरणस्य जटिलतायाः उपभोक्तृणां आवश्यकतानां विविधतायाः कारणात् २०२४ तमे वर्षे मूल्यकमीकरणरणनीतिः पूर्णतया समाधानं कर्तुं न शक्तवती विलासिता-ब्राण्ड्-समूहानां विक्रय-दुविधा।

तदतिरिक्तं फोक्सवैगन, होण्डा, टोयोटा, निसान इत्यादयः बहवः संयुक्त उद्यमब्राण्ड् अपि मूल्यक्षयप्रवृत्तौ सम्मिलिताः सन्ति । यथा, गुआङ्गकी होण्डा जेडआर-वी इत्यस्य ईंधनसंस्करणस्य सीमितसमये मूल्यक्षयः प्रायः ६०,००० युआन् यावत् अभवत्, यस्य आरम्भमूल्यं ९९,८०० युआन् अस्ति

मिन्शेङ्ग् सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं एप्रिलमासस्य अन्ते संयुक्त उद्यमब्राण्ड्-समूहानां छूट-दरः १८.५% आसीत् । तदपेक्षया स्वस्वामित्वयुक्तानां ब्राण्ड्-समूहानां छूट-दरः ८.९% अस्ति ।

सामान्यतया, २०२४ तमे वर्षे मूल्यकटनस्य तरङ्गः वाहनविपण्यस्य पुनर्गठनप्रक्रियाम् अधिकं त्वरयिष्यति ये कारकम्पनयः विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं शक्नुवन्ति, तेषां प्रतिस्पर्धायां विशिष्टतायाः अधिका सम्भावना भविष्यति, यदा तु येषां प्रतिस्पर्धायाः अभावः अस्ति, तेषां जोखिमस्य सामना कर्तुं शक्यते निराकृतः भवति ।

द्वितीयः भागः : १.

कारकम्पनीनां दृष्टिकोणाः भिन्नाः सन्ति

कारमूल्यकटनस्य प्रवृत्तेः विषये कारकम्पनीनां वर्तमानवृत्तिः, मतं च भिन्नम् अस्ति ।

केचन कारकम्पनयः सक्रियप्रतिक्रियां प्रकटितवन्तः। चाङ्गन् ऑटोमोबाइलस्य अध्यक्षः झू हुआरोङ्ग इत्यस्य मतं यत् "आक्रामकता" दुष्टधनस्य बहिः निष्कासनस्य प्रक्रिया अस्ति तथा च उत्कृष्टतायाः अनुसरणस्य प्रकटीकरणं चीनीयब्राण्ड्-समूहं नूतन-उच्चतां प्रति धकेलयिष्यति, उपयोक्तृ-रुचिं च अधिकतमं करिष्यति बी.वाई.डी.

केचन कारकम्पनयः सावधानाः सन्ति। Geely Automobile (00175.HK) इत्यस्य अध्यक्षः Li Shufu इत्यस्य मतं यत् "involution" इत्येतत् उत्तमं वस्तु अपि च दुष्टं च वस्तु अस्ति, यत् विपणनस्य स्तरं, कानूनस्य ध्वनिता इत्यादिषु कारकेषु निर्भरं भवति GAC समूहस्य (601238.SH; 02238.HK) अध्यक्षः Zeng Qinghong इत्यस्य मतं यत् निरन्तरम् "involution" दीर्घकालीनसमाधानं नास्ति तथा च "तेलस्य विद्युत् च समानशक्तिः" इति नीतेः अध्ययनं कर्तुं अनुशंसति यत् तस्य स्वस्थविकासं प्रवर्धयितुं शक्यते उद्योगः ।


स्रोतः- सार्वजनिकसूचना, रेड स्टार कैपिटल ब्यूरो

तदतिरिक्तं मूल्ययुद्धात् निर्गमनं अनेकेषां कारकम्पनीनां कृते अन्यत् सामनारणनीतिः अभवत् ।

१२ जुलै दिनाङ्के "बीएमडब्ल्यू चीनः मूल्ययुद्धात् निवृत्तः भविष्यति" इति विषयः वेइबो इत्यत्र उष्णसन्धानविषयः अभवत् । तदनन्तरं बीएमडब्ल्यू चीनेन प्रतिक्रिया दत्ता यत् वर्षस्य उत्तरार्धे बीएमडब्ल्यू घरेलुबाजारे व्यावसायिकगुणवत्तायां ध्यानं दास्यति तथा च व्यापारिणां निरन्तरं संचालने समर्थनं करिष्यति। १७ जुलै दिनाङ्के चीनवित्तीयसमाचारसंस्थासहितानाम् अनेकमाध्यमानां समाचारानुसारं यथा बीएमडब्ल्यू मूल्ययुद्धात् निवृत्तौ अग्रणीः अभवत् तथा मर्सिडीज-बेन्ज्, ऑडी च अपि स्वस्य मॉडल्-मूल्यानि वर्धितवन्तौ, येन पूर्वदीर्घकालीन-विपण्यमूल्यं समाप्तम् जंग।

तदतिरिक्तं रेड स्टार कैपिटल ब्यूरो इत्यनेन १७ जुलै दिनाङ्के ज्ञापितं यत् फोक्सवैगन, टोयोटा, होण्डा, निसान, वोल्वो इत्यादिभिः ब्राण्ड्-संस्थाभिः जुलै-मासात् आरभ्य टर्मिनल्-नीतिषु समायोजनं कर्तुं, टर्मिनल्-छूटं न्यूनीकर्तुं, मूल्येषु अधिकं न्यूनीकरणं न कर्तुं वा निर्णयः कृतः

तृतीयः भागः : १.

वाहनकम्पनीनां "मध्यावधिपरीक्षा" परिणामाः ध्रुवीकरणं कुर्वन्ति

२०२४ तमस्य वर्षस्य प्रथमार्धे मूल्ययुद्धस्य समाप्तिः अभवत्, विभिन्नानां कारकम्पनीनां विक्रयपरिणामाः अपि निराकृताः । वर्षस्य आरम्भे स्थापितानां वीरशब्दानां तुलने "मध्यकालीनपरीक्षायाः" परिणामाः आनन्देन शोकेन च मिश्रिताः आसन् ।

सार्वजनिकदत्तांशैः ज्ञायते यत् केचन स्वतन्त्राः वाहनब्राण्ड्-संस्थाः उत्तमं प्रदर्शनं कृतवन्तः उदाहरणार्थं चंगन-वाहन-ब्राण्ड्-संस्थाः अस्मिन् वर्षे प्रथमार्धे वार्षिकविक्रयलक्ष्यस्य ४०% अधिकं प्राप्तवन्तौ । तदतिरिक्तं अस्मिन् वर्षे जुलैमासस्य आरम्भे जीली आटोमोबाइल इत्यनेन घोषितं यत् सः स्वस्य मूलपूर्णवर्षस्य विक्रयलक्ष्यं प्रायः ५% वर्धयित्वा २० लक्षं वाहनानि यावत् वर्धयिष्यति, वर्तमानसमाप्तिदरः च ४७.८% यावत् अभवत्

केचन कारकम्पनयः स्वलक्ष्यं उत्थापितवन्तः, अन्ये तु लक्ष्यं न्यूनीकर्तुं चितवन्तः ।

अस्मिन् वर्षे आरम्भे ली ऑटो (02015.HK; LI.US) इत्यस्य मुख्यकार्यकारी ली क्षियाङ्ग इत्यनेन उक्तं यत् ली ऑटो वर्षे पूर्णे ८,००,००० वाहनानां वितरणस्य लक्ष्यं चुनौतीं दास्यति। परन्तु तदनन्तरं पूर्णवर्षस्य विक्रयलक्ष्यं ५६०,०००-६००,००० वाहनानां कृते समायोजितम्, ततः जूनमासे पुनः ४८०,००० वाहनानां कृते न्यूनीकृतम् ४८०,००० वाहनानां न्यूनतमविक्रयलक्ष्यस्य आधारेण वर्षस्य प्रथमार्धे आदर्शविक्रयमात्रासमाप्तिदरः ३९.४% आसीत् ।

तुलने शीर्षत्रयेषु नवीनकारनिर्माणबलेषु अन्यतमत्वेन Xpeng Motors (09868.HK; लक्ष्यसाधनायाः दरः केवलं 18.6% अस्ति ।


स्रोतः- सार्वजनिकसूचना, रेड स्टार कैपिटल ब्यूरो

कारकम्पनीनां अर्धवर्षीयविक्रयदत्तांशतः न्याय्यं चेत् अधिकांशकारकम्पनयः केवलं पूर्णवर्षस्य विक्रयलक्ष्यस्य प्रायः ३०% भागं सम्पन्नवन्तः । वयं २०२४ तमस्य वर्षस्य अर्धभागे एव स्मः ।वर्षस्य उत्तरार्धे स्वलक्ष्यं प्राप्तुं कारकम्पनयः उपभोगं प्रोत्साहयितुं मूल्येषु कटौतीं करिष्यन्ति वा, कारकम्पनीनां समावेशः तीव्रः भविष्यति वा इति अद्यापि ध्यानस्य योग्यम् अस्ति

चतुर्थः भागः : १.

केषाञ्चन कारकम्पनीनां लाभप्रदतायाः सामना आव्हानानां सम्मुखीभवति

वर्षस्य अराजकस्य प्रथमार्धस्य समाप्तेः अनन्तरं केचन कारकम्पनयः अपि २०२४ तमस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं घोषितवन्तः ।

१७ जुलाईपर्यन्तं ग्रेट् वाल मोटर्स् (६०१६३३.एसएच), चङ्गन् ऑटोमोबाइल, थैलिस् (६०११२७.एसएच), जेएसी मोटर्स्, बीएआईसी ब्लू वैली (६००७३३.एसएच), ज़ोट्ये मोटर्स् (०००९८०.एसजेड), हैमा मोटर्स् (०००५७२) . SZ) इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकाशितम् ।

तेषु ग्रेट् वाल मोटरस्य प्रदर्शनं तुल्यकालिकरूपेण उत्कृष्टम् अस्ति, कम्पनीयाः घोषणानुसारं मूलकम्पनीयाः स्वामिनः कृते शुद्धलाभः २०२४ तमस्य वर्षस्य प्रथमार्धे ६.५ अरब-७.३ अरब युआन् इति अपेक्षा अस्ति, यत् वर्षे वर्षे भवति वर्षे ३७७.४९%-४३६.२६% वृद्धिः ।

तस्य विपरीतम् अस्मिन् वर्षे प्रथमार्धे चंगन-आटोमोबाइलस्य प्रदर्शनं किञ्चित् दबावेन आसीत् -वर्षे ५८%-६७% न्यूनता।

तदतिरिक्तं ज़ोत्ये आटोमोबाइल, हैमा ऑटोमोबाइल च अद्यापि हानिस्य दलदले स्तः। निगमघोषणाभिः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे Zotye Automobile सूचीकृतकम्पनीनां भागधारकाणां कृते २९ कोटियुआन् तः ३९ कोटियुआनपर्यन्तं शुद्धहानिः अपेक्षिता अस्ति; मिलियन युआन।

अस्मिन् वर्षे प्रथमत्रिमासे आटोकम्पनीनां अधिकपूर्णवित्तीयप्रतिवेदनानां तुलनां कृत्वा अपूर्णसांख्यिकीयानाम् अनुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे एसएआईसी, बीएआईसी, जीएसी इत्यादीनां वाहनकम्पनीनां राजस्वस्य शुद्धलाभस्य च वर्षे वर्षे न्यूनता अभवत् ;

ज्ञातव्यं यत् कारकम्पनीनां मूल्ययुद्धं न केवलं कारकम्पनीनां, अपितु सम्पूर्णं वाहन-उद्योगशृङ्खलां प्रभावितं करोति ।

उदाहरणार्थं चीनदेशस्य बृहत्तमेषु वाहनभागकम्पनीषु अन्यतमः Huayu Automobile (600741.SH) इत्यस्य प्रथमत्रिमासे २०२४ वित्तीयप्रतिवेदने ज्ञातं यत् कम्पनीयाः राजस्वं वर्षे वर्षे ०.५६% किञ्चित् वर्धितम्, तस्याः परिचालनलाभः १८.१९ न्यूनः अभवत् % वर्षे वर्षे । हुआयु ऑटो इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् भागानां आपूर्तिशृङ्खलायाः मूल्यं लचीलता च अधिकानि आव्हानानि सम्मुखीभवन्ति।

संक्षेपः:

सामान्यतया मूल्ययुद्धं कारकम्पनीनां कृते द्विधातुः खड्गः अस्ति । एकतः उपभोगं प्रोत्साहयति, विक्रयं निर्वाहयति, उद्योगस्य पुनर्स्थापनं प्रौद्योगिकी-नवीनीकरणं च प्रवर्धयति, अपरतः उद्योगस्य लाभस्य न्यूनीकरणं, अपस्ट्रीम-डाउनस्ट्रीम-दबाव-सञ्चारः इत्यादीनां समस्यानां कारणं भवति

कः "अन्तिमं हसितुं शक्नोति" कारकम्पनीनां ब्राण्ड्-शक्तिः, अनुसंधान-विकास-क्षमता, विपणन-रणनीतयः, मूल्य-नियन्त्रणम् इत्यादीनां परीक्षणं करिष्यति । स्पष्टतया अधिकांशकारकम्पनीनां कृते अयं युद्धः कठिनः भवितुम् अर्हति ।

रेड स्टार न्यूजस्य संवाददाता लियू मि

सम्पादक डेंग लिङ्ग्याओ