समाचारं

वैश्विकसूचनाप्रौद्योगिकीसुरक्षायाः कृते बृहत्परिमाणेन विच्छेदः अलार्मघण्टां ध्वनयति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ तमे दिनाङ्के माइक्रोसॉफ्ट-संस्थायाः विण्डोज-प्रणाल्याः अन्ये च केचन अनुप्रयोगाः, कम्पनीयाः सेवाः च बृहत्-प्रमाणेन विच्छेदाः अभवन्, येन अनेकेषु देशेषु विमानन-रेल-यान-वित्त-वित्त-चिकित्सा, होटेल्-आदि-उद्योगाः सामान्यतया कार्यं कर्तुं असमर्थाः अभवन्, तथा च... अनेकानाम् उद्यमानाम्, व्यक्तिगतप्रयोक्तृणां च कार्यं जीवनं च गम्भीररूपेण प्रभावितम् आसीत् ।

माइक्रोसॉफ्टस्य मुख्यकार्यकारी सत्या नाडेल्ला सामाजिकमाध्यमेषु सन्देशं स्थापितवान् .

अस्य विच्छेदस्य व्याप्तिः, तीव्रता च अत्यन्तं दुर्लभा अस्ति, येन विश्वस्य सर्वकाराणां, उद्योगानां, व्यक्तिगतप्रयोक्तृणां च कृते अलार्मः ध्वनितम् अस्ति । ब्रिटिश इन्स्टिट्यूशन आफ् इन्जिनियरिंग एण्ड् टेक्नोलॉजी इत्यस्य साइबर सुरक्षाविशेषज्ञः जुनैद अली इत्यनेन सूचितं यत् अस्य विच्छेदस्य परिमाणं "अपूर्वं" भवितुम् अर्हति तथा च वैश्विकसूचनाप्रौद्योगिकी (IT) उद्योगदलस्य कृते प्रमुखा आव्हानं भवति, परन्तु महत्त्वपूर्णं अपि प्रदाति सॉफ्टवेयर अभियांत्रिकी व्यावसायिकानां कृते सूचना।