समाचारं

माइक्रोसॉफ्ट-संस्थायाः "नीलपर्दे"-विच्छेदस्य प्रभावः क्षीणः भवति, पूर्णपुनर्प्राप्त्यर्थं समयः भवति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ दिनाङ्के १९:०० GMT वादनात् आरभ्य (१९ तमे दिनाङ्के बीजिंगसमये ३:००) सुरक्षासॉफ्टवेयर-अद्यतनस्य कारणेन विश्वस्य अनेकस्थानेषु माइक्रोसॉफ्ट-विण्डोज-प्रणाल्याः न्यूनता अभवत्, विमाननक्षेत्रे बहवः कम्पनयः अपि प्रादुर्भूताः चिकित्सा, मीडिया, वित्त, खुदरा, रसद इत्यादयः उद्योगाः प्रभाविताः भवन्ति । माइक्रोसॉफ्ट तथा सॉफ्टवेयर आपूर्तिकर्ता, अमेरिकनसङ्गणकसुरक्षाप्रौद्योगिकीकम्पनी "Zhongdike" इत्यनेन उपयोक्तृभ्यः मरम्मतमार्गदर्शिकाः प्रदत्ताः, परन्तु यतः एतावन्तः कम्पनयः अत्र सम्मिलिताः सन्ति, तथापि सर्वेषां "नीलपर्दे" सङ्गणकानां सामान्यस्थानं प्राप्तुं किञ्चित् समयः स्यात्

उद्योगानां विस्तृतपरिधिषु प्रभावः

माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् "नीलपर्दे" तदा अभवत् यदा माइक्रोसॉफ्ट विण्डोज-प्रणालीनां उपयोक्तारः अन्तर्जालसुरक्षासेवाकम्पनी "झोङ्गटाई" इत्यस्मात् सुरक्षासॉफ्टवेयरं प्रारब्धवन्तः ।


इदं २०२१ तमस्य वर्षस्य नवम्बर्-मासस्य १३ दिनाङ्के इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरे गृहीतं माइक्रोसॉफ्ट-ब्राण्ड्-चिह्नम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (तस्वीरं टिम आयर्लैण्ड्)

"नीलपर्दे" इत्यस्य अर्थः अस्ति यत् माइक्रोसॉफ्ट-प्रचालन-प्रणाली लकवाग्रस्ता अस्ति, येन विमानस्थानकस्य चेक-इन-टिकट-बुकिंग्, चिकित्सा-बैङ्क-प्रणाली-प्रवेशः, टीवी-रेडियो-कार्यक्रम-प्रसारणं, सुपरमार्केट्-दूरसञ्चार-प्रणाली-सञ्चालनं च विश्वस्य अनेकस्थानेषु प्रभावितं भवति, येन असुविधा भवति जनानां दैनन्दिनजीवनम् . केषुचित् क्षेत्रेषु बन्दरगाहसञ्चालनं, रसदव्यवस्था, परिवहनं च प्रभावितम् अस्ति ।

विशेषतः इदानीं पर्यटनस्य चरमऋतुः इति कारणतः विमानन-उद्योगः भृशं प्रभावितः अस्ति । FAA इत्यनेन प्रारम्भे अमेरिकादेशस्य अन्तः सर्वाणि विमानयानानि स्थगितानि, परन्तु पश्चात् विमानसेवाः क्रमेण पुनः सेवां आरब्धवन्तः इति अवदन् । यूरोपीयस्य प्रमुखाः विमानस्थानकानि अपि प्रभावितानि अभवन्, यत्र जर्मनीदेशस्य बर्लिन-नगरस्य विमानस्थानकं च १९ दिनाङ्के प्रारम्भे सर्वाणि विमानयानानि अस्थायीरूपेण स्थगितम् ।


१९ जुलै दिनाङ्के अमेरिकादेशस्य शिकागो-अन्तर्राष्ट्रीयविमानस्थानके यात्रिकाः विमानस्य सूचनां प्रतीक्षन्ते स्म ।सिन्हुआ न्यूज एजेन्सी संवाददाता यान् लिआङ्ग इत्यस्य चित्रम्

एसोसिएटेड् प्रेस इत्यस्य मते अस्य विच्छेदस्य परिणामेण विश्वे सहस्राणि विमानयानानि रद्दीकृतानि, दशसहस्राणि विमानविलम्बाः च अभवन् यूरोप-अमेरिका-एशिया-लैटिन-अमेरिका-देशयोः अनेकेषु विमानस्थानकेषु यात्रिकाः व्यापाराय पङ्क्तिं कुर्वन्ति ।

ब्रिटिश इन्स्टिट्यूशन आफ् इन्जिनियरिंग एण्ड् टेक्नोलॉजी इत्यस्य साइबरसुरक्षाविशेषज्ञः जुनार्ड अली इत्यनेन उक्तं यत् २०१७ तमे वर्षात् विश्वस्य बृहत्तमः विच्छेदः अस्ति। २०१७ तमे वर्षे "WannaCry" इति रैनसमवेयर इत्यनेन माइक्रोसॉफ्ट विण्डोज-प्रणाल्याः दुर्बलतायाः लाभः गृहीत्वा विश्वस्य अनेकस्थानेषु अन्तर्जालसम्बद्धेषु सङ्गणकेषु आक्रमणं कृतम्, येन अनेकेषु देशेषु सर्वकारीयविभागानाम् उद्योगानां च कार्याणि प्रभावितानि अभवन्

शीघ्रं पुनः प्राप्तुं कठिनम्

क्राउड्स्ट्रक् इत्यस्य मुख्यकार्यकारी जार्ज कुर्ट्ज् इत्यनेन सामाजिकमाध्यमेषु X इत्यत्र तथा च १९ दिनाङ्के अमेरिकनटीवीमाध्यमेन सह साक्षात्कारे क्षमायाचना कृता । कम्पनीयाः कथनमस्ति यत्, अस्मिन् विच्छेदे साइबर-आक्रमणानि अवरुद्ध्य एकस्य सॉफ्टवेयरस्य स्वचालितं अद्यतनीकरणं भवति तथा च तया निराकरणं परिनियोजितं, उपयोक्तृभ्यः मरम्मतमार्गदर्शिकाः च निर्गताः, केचन प्रणाल्याः हस्तचलितमरम्मतस्य आवश्यकता वर्तते इति।

माइक्रोसॉफ्ट-उपाध्यक्षा उपमुख्यसूचनासुरक्षाधिकारी च एन् जॉन्सन् १९ दिनाङ्के पश्चात् अवदत् यत् ग्राहकाः आवश्यकसूचनाः प्राप्नुवन्ति वा प्राप्तवन्तः वा, तेषां आवश्यकतानुसारं समर्थनं च प्राप्नुवन्ति, परन्तु ग्राहकाः पुनः उपयोगं आरभ्य कियत्कालं यावत् समयं गृह्णन्ति इति अनुमानं नास्ति माइक्रोसॉफ्ट प्रणाल्याः .

अन्तर्राष्ट्रीयविश्लेषणसंस्थायाः वनकम्पनीयाः विश्लेषकः अली मेलेन् इत्यनेन उक्तं यत् हस्तमरम्मतार्थं क्षतिग्रस्तसञ्चिकाः इत्यादीनां विलोपनं आवश्यकं भवति, यत् समयग्राहकं भवति, "झोङ्गडियन" इत्यस्य केचन बृहत्ग्राहकाः कोटिकोटिसङ्गणकानां प्रबन्धनं कर्तुं शक्नुवन्ति, तेषां आवश्यकता अपि भवितुम् अर्हति तेषां मरम्मतार्थं कतिपयवर्षेभ्यः वा अधिकं वा।

"झोङ्गदाई" इत्यस्य मुख्यालयः अमेरिकादेशे अस्ति, न्यूयॉर्कनगरे च सूचीकृतः अस्ति, अद्यतने निवेशकैः अस्य अनुकूलता प्राप्ता अस्ति तथा च विगतवर्षे अस्य स्टॉकस्य मूल्यं दुगुणं जातम् । १९ दिनाङ्के तस्य शेयरमूल्यं ११% न्यूनीकृतम् ।

जीवनस्य सर्वेभ्यः वर्गेभ्यः प्रतिबिम्बं प्रेरयन्ति

एतेन विच्छेदेन विश्वस्य बहवः भागाः समाजस्य बहवः क्षेत्राणि च कतिपयैः प्रौद्योगिकीकम्पनीभिः प्रदत्तानां सेवानां उपरि बहुधा अवलम्बन्ते इति चिन्तनं प्रेरितवान् यदि समस्या भवति तर्हि "एकः केशः सम्पूर्णशरीरं प्रभावितं करिष्यति" इति वक्तुं शक्यते

यूनाइटेड् किङ्ग्डम्-देशस्य यॉर्क-विश्वविद्यालयस्य प्राध्यापकः जॉन् मेक्डर्मिड् इत्यनेन चेतावनी दत्ता यत् भविष्ये सर्वेषां वर्गानां विशेषतः आधारभूतसंरचनाक्षेत्रस्य एतादृशसमस्यानां रक्षणं कर्तव्यम् इति

अमेरिकीविपण्यपूर्वसूचनासंस्थायाः डीए डेविड्सन इत्यस्य वरिष्ठः सॉफ्टवेयरविश्लेषकः गिल् लुरिया इत्ययं कथयति यत् अधिकांशकम्पनयः माइक्रोसॉफ्ट् इत्यस्य विकल्पं न प्राप्नुवन्ति। एतस्याः घटनायाः अनन्तरं केचन उद्यमप्रयोक्तारः सुरक्षाउत्पादानाम् विकल्पान् अन्वेष्टुं विचारयितुं शक्नुवन्ति ।

माइक्रोसॉफ्ट विण्डोज इति विश्वस्य सर्वाधिकं लोकप्रियं व्यक्तिगतसङ्गणकप्रचालनतन्त्रम् अस्ति । "Zhongdike" संजालसुरक्षासेवाकम्पनी विश्वे प्रायः ३०,००० ग्राहकाः सन्ति, येषु बहवः Fortune 500 कम्पनयः अपि सन्ति ।

अमेरिकादेशस्य Wedbush Securities इत्यस्य विश्लेषकः Dan Ives इत्यनेन उक्तं यत् सौभाग्येन एषा समस्या सॉफ्टवेयर अपडेट् इत्यस्य कारणेन अभवत् न तु हैकर-आक्रमणेन अथवा साइबर-सुरक्षा-धमकीयाः कारणेन।

स्रोतः - सिन्हुआ न्यूज एजेन्सी

लेखकः गुओ कियान

सम्पादक: किन डाइक्सिन

प्रूफरीडिंग : झांग ज़िकिंग