समाचारं

प्रौद्योगिकी साप्ताहिकम् |.

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वे नेटिजनाः “Microsoft Blue Screen” इत्यस्य सम्मुखीभवन्ति ।

१९ जुलै दिनाङ्के माइक्रोसॉफ्ट-नील-पर्दे उष्ण-अन्वेषण-विषयः अभवत् । माइक्रोसॉफ्ट् इत्यनेन २० तमे स्थानीयसमये उक्तं यत् अमेरिकनसङ्गणकसुरक्षाप्रौद्योगिकीकम्पनी CrowdStrike इत्यनेन प्रकाशितस्य सॉफ्टवेयर-अद्यतनस्य "दोषः" अस्ति यस्य परिणामेण विश्वे स्थापितेन प्रणाल्या सह प्रायः ८५ लक्षं उपकरणानि प्रभावितानि इति अनुमानितम्

कम्पनीयाः सङ्गणके नीलवर्णीयः पटलः अस्ति इति दर्शयन्तः चित्राणि बहुसंख्याकाः नेटिजनाः स्थापितवन्तः, येन सङ्गणके समस्या अभवत्, पुनः आरम्भः करणीयः इति सूचयति तस्मिन् एव काले X-मञ्चे अमेरिका-जापान-मेक्सिको-भारत-विश्वस्य अन्येभ्यः भागेभ्यः नेटिजन-जनाः अपि नील-पर्दे दर्शयन्तः चित्राणि स्थापितवन्तः, येषु केषुचित् "csagent.sys" इति त्रुटिः आसीत्

माइक्रोसॉफ्ट-नीलपर्दे एषा घटना वैश्विकविमानसेवाः, होटेल्, बङ्काः, विद्यालयाः, कम्पनयः च इत्यादयः अनेके उद्योगाः व्यक्तिः च प्रभाविताः सन्ति । वैश्विकरूपेण प्रमुखाः अमेरिकीविमानसेवाः शुक्रवासरे संचारसमस्यानां उल्लेखं कृत्वा ग्राउण्डिंगस्य आदेशं दत्तवन्तः विद्युत्वाहनविशालकायस्य टेस्लास्य, मीडियाकम्पन्योः पीआर न्यूजवायरस्य, चिकित्सास्वास्थ्यकम्पनी IQVIA च सर्वाणि प्रभावितानि सन्ति।

टिप्पणी: विशेषज्ञाः वदन्ति यत् उपयोक्तारः समये संजालसुरक्षासंरक्षणं प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य सुरक्षासॉफ्टवेयरं प्रायः उच्चावृत्तौ अद्यतनं भवति उच्चाद्यतन-आवृत्त्या CrowdStrike-इत्यनेन उपयोक्तृभ्यः अद्यतन-प्रसारणस्य पूर्वं पूर्णतया परीक्षणं कर्तुं असफलता अभवत् कारणम्‌। विशेषज्ञाः अपि अवदन् यत् सुरक्षिततरा पद्धतिः अस्ति यत् प्रथमं सॉफ्टवेयरस्य अद्यतनीकरणानन्तरं अल्पसंख्याकानां विशिष्टानां उपयोक्तृसमूहानां कृते परीक्षणं प्रदातुं, ततः सर्वेभ्यः उपयोक्तृभ्यः आधिकारिकतया प्रचारः करणीयः

अमेरिकीचिप्-कम्पनीनां बुधवासरे ५०० अरब-डॉलर्-अधिकं विपण्यमूल्यं हानिः अभवत्

१७ जुलै दिनाङ्के स्थानीयसमये अमेरिकी अर्धचालककम्पनीनां शेयरमूल्यानि सामूहिकरूपेण न्यूनीकृतानि, तेषां विपण्यमूल्यं ५०० अरब डॉलरात् अधिकं वाष्पितम् अभवत्, एनवीडिया इत्यस्य शेयरमूल्ये ६.६% न्यूनता अभवत्, तस्य विपण्यमूल्यं च रात्रौ एव २०५.९ अरब डॉलरं वाष्पितम् अभवत् फिलाडेल्फिया अर्धचालकसूचकाङ्कः ६.८% न्यूनः अभवत्, यत् २०२० तः परं सर्वाधिकं दुष्टं व्यापारदिवसः अभवत् । परन्तु एआइ-क्षेत्रे उल्लासस्य लाभं प्राप्य अस्मिन् वर्षे एतावता सूचकाङ्कः अद्यापि ३०% वर्धितः अस्ति ।

परन्तु सर्वेषु अमेरिकीचिप्-कम्पनीषु इन्टेल्-संस्थायाः शेयर-मूल्यं पतनस्य स्थाने वर्धितम् ।

टिप्पणी : इन्टेल् स्वस्य वेफर-निर्माणक्षमतां विस्तारयितुं अमेरिकादेशे अधिकानि चिप्-फाउण्ड्री-निर्माणं कर्तुं च कठिनं कार्यं कुर्वन् अस्ति । अमेरिकी अर्धचालकउद्योगसङ्घस्य आँकडानां भविष्यवाणी अस्ति यत् २०३२ तमे वर्षे अमेरिकी घरेलुचिपनिर्माणक्षमता त्रिगुणा भविष्यति तथा च विश्वस्य उन्नतप्रक्रियाचिप्स् इत्यस्य ३०% उत्पादनं भविष्यति इति अपेक्षा अस्ति

सम्प्रति TSMC अद्यापि विश्वस्य बृहत्तमः चिप् फाउण्ड्री अस्ति, एप्पल्, एनविडिया इत्यादयः प्रमुखाः प्रौद्योगिकीकम्पनयः TSMC इत्यस्य ग्राहकाः सन्ति । टीएसएमसी विदेशेषु नूतनानां कारखानानां निर्माणार्थं अपि अरबौ डॉलरं निवेशयति, यत्र अमेरिकादेशस्य एरिजोना-नगरे त्रीणि कारखानानि निर्मातुं ६५ अरब-डॉलर्-रूप्यकाणि अपि निवेशयति ।

फ्रांसदेशस्य न्यासविरोधी एजेन्सी एन्विडिया इत्यस्य अन्वेषणं करोति

१५ जुलै दिनाङ्के स्थानीयसमये फ्रांसदेशस्य न्यासविरोधी एजेन्सी इत्यनेन पुष्टिः कृता यत् सा चिप्निर्मातृसंस्थायाः एन्विडिया इत्यस्य अन्वेषणं प्रारभते, यस्मिन् प्रतिस्पर्धाविरोधी व्यवहारः सम्मिलितः अस्ति

फ्रांसदेशस्य स्पर्धाप्राधिकरणस्य अध्यक्षः बेनोइट् कोएरे सोमवासरे पत्रकारसम्मेलनस्य पार्श्वे अवदत् यत् यदि अन्वेषणं समाप्तं भवति तर्हि एनवीडिया इत्यस्य विरुद्धं मुकदमा भविष्यति इति अर्थः।

टिप्पणी: फ्रांसदेशस्य नियामकाः जननात्मककृत्रिमबुद्धौ प्रतिस्पर्धाविषये पूर्वं प्रकाशितप्रतिवेदने सूचितवन्तः यत् चिपसप्लायराः स्वस्य प्रबलस्थानस्य दुरुपयोगस्य जोखिमे सन्ति। सम्प्रति कृत्रिमबुद्धिचिप्-विपण्यस्य प्रायः ८०% भागं एन्विडिया-संस्थायाः कब्जा अस्ति ।

एजेन्सी इत्यनेन एनवीडिया इत्यस्य CUDA चिप् प्रोग्रामिंग् सॉफ्टवेयर् इत्यस्य उपरि उद्योगस्य अतिनिर्भरता चिन्ताजनकं इति बोधितं, तथा च उल्लेखितम् यत् कोरवीव इत्यादिषु कृत्रिमबुद्धिषु केन्द्रीकृतेषु क्लाउड् सेवाप्रदातृषु एनवीडिया इत्यस्य निवेशः असहजः अस्ति

चीनीयसंशोधकाः उच्चतापमानस्य अतिचालकस्य अन्यस्य नूतनप्रकारस्य आविष्कारं कुर्वन्ति

१८ जुलै दिनाङ्के फुडान विश्वविद्यालयस्य भौतिकशास्त्रविभागस्य प्रोफेसर झाओ जून इत्यस्य दलेन नेचर इति पत्रिकायां प्रमुखं शोधपरिणामं प्रकाशितम्, यत्र त्रिस्तरीयनिकेल-आक्साइड् La4Ni3O10 इत्यस्य उच्चगुणवत्तायुक्तं एकस्फटिकनमूना सफलतया विकसितम्, तथा च दबाव- निकल आक्साइडस्य प्रेरित गुणाः बल्क अतिचालकता। अस्मिन् समये आविष्कृतस्य त्रिस्तरीयनिकेल-आक्साइडस्य अतिचालक-आयतन-अंशः ८६% यावत् भवति ।

टिप्पणी : उच्चतापमानस्य अतिचालकतायाः तन्त्रं सर्वदा सघनपदार्थभौतिकशास्त्रस्य "मुकुटमणिः" इति गण्यते । परन्तु उच्चतापमानस्य अतिचालकसामग्रीणां पृष्ठतः भौतिकतन्त्रम् अद्यापि अस्पष्टम् अस्ति, येन प्रभावी नियन्त्रणीयं च बृहत्परिमाणं सज्जीकरणं प्रयोगं च प्राप्तुं कठिनं भवति विश्वस्य वैज्ञानिकाः अस्मिन् विषये परिश्रमं कुर्वन्ति ।

१९८६ तमे वर्षे क्यूप्रेट्-अतिचालकानाम् आविष्कारात् आरभ्य तेषां अतिचालकतन्त्रेषु संशोधने सम्प्रति अटङ्काः अभवन् । झाओ जुन् इत्यनेन उक्तं यत् नूतनानां अतिचालकानाम् आविष्कारः उच्चतापमानस्य अतिचालकतायाः क्षेत्रे संशोधनार्थं नूतनानि दृष्टिकोणानि मञ्चानि च प्रदातुं शक्नोति।

वर्षस्य प्रथमार्धे एक्स्प्रेस् डिलिवरी-आदेशाः ८० अरबं अतिक्रान्ताः

अद्यैव राज्यडाकब्यूरो २०२४ तमस्य वर्षस्य प्रथमार्धे डाक-उद्योगस्य संचालनस्य घोषणां कृतवान्, ततः एक्स्प्रेस्-वितरण-उद्योगस्य आँकडा नूतनं उच्चतमं स्तरं प्राप्तवान् आँकडा दर्शयति यत् वर्षस्य प्रथमार्धे मम देशस्य द्रुतवितरणव्यापारस्य परिमाणं कुलम् ८०.१६ अरबं खण्डं सम्पन्नम्, वर्षे वर्षे २३.१% वृद्धिः, व्यापारस्य परिमाणं च नूतनं उच्चतमं स्तरं प्राप्तवान् तेषु द्रुतवितरणव्यापारराजस्वं ६५३.० अरब युआन् यावत् सञ्चितम् अस्ति, यत् वर्षे वर्षे १५.१% वृद्धिः अस्ति ।

वर्षस्य प्रथमार्धे क्षेत्रान्तर-मेल-प्रसारणं अधिकाधिकं सक्रियम् अभवत्, दीर्घदूर-व्यापारस्य विकासः च त्वरितः अभवत् । प्रथमत्रिमासे बहिःस्थल-एक्सप्रेस्-वितरण-व्यापारस्य कुलमात्रा ३२.७८ अर्ब-खण्डाः आसीत्, यत् वर्षे वर्षे २५.२% वृद्धिः अभवत्, उद्योगे तस्य भागः ८८.३% यावत् वर्धितः द्वितीयत्रिमासे बहिःस्थव्यापारस्य विकासः निरन्तरं जातः, उद्योगे तस्य भागः गतवर्षस्य समानकालस्य तुलने १.३% वर्धते इति अपेक्षा अस्ति

टिप्पणी : माङ्गल्याः दृष्ट्या अवकाशदिनानि वा ई-वाणिज्यप्रचाराः वा, तेषां कृते एक्स्प्रेस् डिलिवरीव्यापारस्य वृद्धिः अभवत्। परन्तु अपरपक्षे यथा यथा एक्सप्रेस् डिलिवरी-आदेशस्य मात्रा क्रमेण वर्धते तथा तथा उद्योगः अद्यापि न्यून-इकाई-मूल्यानि इत्यादीनां आव्हानानां सामनां करोति ।

उद्योगस्पर्धायाः पर्यवेक्षणस्य च दृष्ट्या उद्योगस्य उच्चगुणवत्तायुक्तः विकासः पूर्वमेव त्वरितः इति विशेषज्ञाः अवदन्। उद्योगमानकानां दृष्ट्या मार्चमासे कार्यान्वितैः द्रुतवितरणबाजारप्रबन्धनपरिपाटैः, द्रुतवितरणसेवामानकैः च आनयितस्य लिङ्केजप्रभावस्य अस्य वर्षस्य उत्तरार्धात् प्रथमार्धपर्यन्तं उद्योगे अधिकः प्रभावः भविष्यति इति अपेक्षा अस्ति आगामिवर्षस्य अर्धभागः।

Haier Smart Home इलेक्ट्रोलक्सस्य दक्षिण आफ्रिकादेशस्य जलतापकव्यापारस्य अधिग्रहणस्य योजनां करोति

Haier Smart Home (600690.SH) इत्यनेन १८ जुलै दिनाङ्के घोषितं यत् Haier Smart Home इत्यनेन तस्मिन् एव दिने स्वीडिश इलेक्ट्रोलक्स समूहेन सह प्रासंगिकव्यवहारदस्तावेजेषु हस्ताक्षरं कृतम्, तथा च इलेक्ट्रोलक्सस्य सहायककम्पनीनां २.४५ अरब दक्षिण आफ्रिका रैण्ड् (लगभग ९८० मिलियन युआन् इत्यस्य बराबरम्) कृते अधिग्रहणस्य योजना कृता .इलेक्ट्रोलक्स साउथ अफ्रीका प्रोप्राइटरी लिमिटेड (“ESA”) इत्यस्मिन् 100% इक्विटी-हितं, यत् दक्षिण-आफ्रिका-बाजारे जल-तापक-व्यापारे संलग्नम् अस्ति, तथा च स्वस्य गृह-उपकरण-व्यापार-कर्मचारिणः कार्यभारं स्वीकृतवान्

टिप्पणी: इलेक्ट्रोलक्सः यूरोपे मुख्यालयं विद्यमानः प्रसिद्धः गृहउपकरणनिर्माता अस्ति, तस्य कार्यक्षमतायाः च अन्तिमेषु वर्षेषु दबावः अस्ति सार्वजनिकसूचनाः दर्शयन्ति यत् २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके इलेक्ट्रोलक्सस्य परिचालनलाभहानिः प्रायः ३.२ अरब मुकुटः आसीत्, यदा तु २०२२ तमे वर्षे तस्मिन् एव काले परिचालनलाभहानिः २ अरबमुकुटः आसीत्, यत्र विक्रयः मूलतः अपरिवर्तितः आसीत् इलेक्ट्रोलक्सः यूरोप-उत्तर-अमेरिका इत्यादिषु विकसित-विपण्येषु चीनीय-कम्पनीभ्यः आव्हानानां सामनां कुर्वन् अस्ति यत्र मूलतः तस्य लाभाः आसन् । अस्मिन् वर्षे आरम्भे एव अफवाः आसन् यत् चीनदेशस्य अन्यः श्वेतवस्तूनाम् नेता मिडिया ग्रुप् इलेक्ट्रोलक्स इत्यनेन सह विलयस्य अधिग्रहणस्य च चर्चां कर्तुं रुचिं लभते, परन्तु एतावता तस्य अनुवर्तनं न कृतम्। इलेक्ट्रोलक्सस्य दक्षिण आफ्रिकादेशस्य जलतापकव्यापारस्य विक्रयणं "भग्नबाहुना सह जीवितत्वं" इति गणयितुं शक्यते, तथा च व्यापारस्य भागं स्थानान्तरयित्वा यथाशीघ्रं हानिः परिवर्तयितुं योजना अस्ति