समाचारं

न, अहं केवलं जिज्ञासुः अस्मि, AI कम्पनयः "तारक" चिह्नस्य उपयोगं किमर्थं कुर्वन्ति?

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


इदं फ्रीमेसन इव अस्ति।


लेखक |
सम्पादन|

"बहुधनं", "बहुबृहन्नाम", "बहुवार्ता" इत्यादीनां अतिरिक्तं, अस्मिन् क्षणे सर्वाधिकं लोकप्रियानाम् एआइ-कम्पनीनां, अन्तर्जाल-विशालकायानां च एकं बृहत्तमं सामान्यं विशेषता अस्ति यत् भवान् अनुमानं न करोति

उत्तरम् अस्ति - "✨" प्रतीक!


बहुकालपूर्वं Samsung इत्यस्य नूतन-उत्पाद-प्रक्षेपण-सम्मेलने AI इत्यस्य प्रतिनिधित्वं कुर्वन् ✨ चिह्नं प्रादुर्भूतम् |

गूगलेन स्वस्य मिथुनचिह्नस्य कृते चतुर्बिन्दुयुक्तं तारकं चितम्, तथा च ChatGPT Plus इत्यनेन चतुर्बिन्दुयुक्तौ ताराद्वयं स्थापितं, येन सैमसंगः, यः विलम्बेन क्रीडायां प्रविष्टवान्, सः चतुःबिन्दुयुक्तं तारकं प्रत्यक्षतया गैलेक्सी एआइ इत्यस्य पृष्ठतः स्थापयितुं बाध्यः अभवत् अवश्यम्, तेषां अर्थः अपि भवितुम् अर्हति सैमसंग इत्यस्मात् एकं तारकं अधिकं . घरेलु डिजाइनः अपि पृष्ठतः नास्ति यथा, DingTalk इत्यस्य AI फंक्शन् “Magic Wand” इति उच्यते, यस्य अर्थः एकः ✨ प्लस् स्लैश इति ।

सम्भवति यत् अनेकाः ✨ः बृहत्कम्पनीभिः विभक्ताः सन्ति, अन्याः कम्पनयः च ✨ चिह्नेषु एकीकृत्य स्थापयिष्यन्ति, यथा एडोबस्य एआइ-पूरणं, व्याकरणस्य एआइ व्याकरणमरम्मतं, स्पोटिफाई-इत्यस्य स्मार्ट-शफल...

✨प्रौद्योगिकी उद्योगे अग्निः प्रैरी अग्निम् आरभते।

अहं ज्ञातुं पूर्वं आकाशे ताराणाम् अपेक्षया अधिकं ✨ पटले दृष्टवान् यदा अहं उपरि पश्यन् आसीत्।

✨ इति वस्तुतः किम्, सर्वेषां एआइ-कम्पनीनां प्रियं लोगो किमर्थं जातम्?

01

सर्वाधिकं लोकप्रिय इमोजी

चीनीयनिवेशविधौ "star" इति प्रविष्टं कुर्वन्तु तर्हि एतत् इमोजी आङ्ग्लभाषायां एतत् चिह्नं Sparkles इति कथ्यते, यस्य अर्थः अस्ति "shine" इति विश्वस्य सर्वाधिकं लोकप्रियं इमोटिकॉन् अस्ति तथा च अधिकाधिकं लोकप्रियं जातम् social media in recent years, अनेके जनाः सीधे स्वस्य ID मध्ये ✨ योजयिष्यन्ति।


✨सामाजिकमाध्यमेषु ❤️ इत्यस्मात् अधिकं लोकप्रियम्|चित्रस्य स्रोतः: डेविड् इमेलः

✨ इत्यस्य अनुप्रयोगपरिदृश्याः अतीव जीवनसदृशाः सन्ति, जीवने केचन "लघु आशीर्वादाः" व्यक्तुं प्रयुक्ताः, यथा "अद्य अहं कक्षस्य सामान्यसफाईं कृतवान्✨~", अथवा अन्यैः प्रतीकैः सह मिलित्वा ❤️✨ स्वस्य उपरि बलं दातुं दृश्यन्ते उत्साहः प्रीतिः च। अन्ततः ✨ शेषत्रितारकचिह्नानां तुलने ⭐️,, अधिकं "bling bling" चपलता, चमकः च अस्ति ।

परन्तु ✨ चिह्नं हालवर्षेषु अन्यत् चित्रं दत्तम् अस्ति इमोजीपीडिया (emoji encyclopedia) इत्यस्य प्रतीकपरिचयस्य अनुसारं ✨, ।२०२३ तमस्य वर्षस्य अन्ते यावत् ✨ इत्यस्य उपयोगः प्रायः कृत्रिमबुद्धेः कार्याणां प्रतिनिधित्वार्थं भवति, तथा च "प्रथमवर्षं" यदा कृत्रिमबुद्धेः व्यापकरूपेण जनविपण्ये प्रयोगः आरभ्यते तदा २०२३ वर्षम् अस्ति

एतेन बहवः उपयोक्तृषु असन्तुष्टिः उत्पन्ना ते ट्वीट् कृतवन्तः, लेखाः लिखितवन्तः, अपि च बृहत्कम्पनीनां आलोचनां कृत्वा अर्धघण्टायाः भिडियो अपि निर्मितवन्तः यत् ते स्वस्य शीत-एआइ-उत्पादानाम् उपरि एतादृशानि सजीव-चिह्नानि स्थापयन्ति स्म


अर्धघण्टायाः एकः विडियो भवन्तं अन्वेष्टुं नेति यत् AI कथं चोरयति ✨|Image source: Youtube

परन्तु ✨ केवलं सॉफ्टवेयर चिह्न डिजाइनस्य आरम्भः नास्ति एडोब PS इत्यनेन दशवर्षेभ्यः अधिकं पूर्वं कटआउट् फंक्शन् "Magic Wand" इति प्रारम्भः कृतः, तथा च चिह्नं छड़ीयां योजितम् अस्ति ✨ Twitter इत्यनेन 2019 Function, the function icon is a blue ✨;

अधुना एआइ उद्योगः एतादृशे मौनसम्झौते ✨ इत्यस्य उपयोगं करोति,अन्यत् कारणं नास्ति यत् डिजाइनरः उपयोक्तारः च ✨ इत्यस्य उपयोगः एतावत् सुलभः इति अनुभवन्ति।

Wix इत्यस्य प्रभारी व्यक्तिः Gali Erez, यः ✨ इत्यस्य उपयोगं कृत्वा चिह्नं निर्माति, सः अवदत् यत् ✨ इत्यस्य उपयोगेन उपयोक्तृभ्यः एतत् अनुभूयते यत् प्रौद्योगिक्याः भावेन सह अधिकसीधा चिह्नानां उपयोगः केवलं कृत्रिमबुद्धिसाधनं भ्रमितं प्रतिबन्धकं च दृश्यते . ननु, निम्नलिखितसाधनशैल्याः चिह्नानि "वर्गस्वादेन" रञ्जितानि इव दृश्यन्ते, यत् केवलं जनानां कृते व्यावहारिकतायाः भावः ददाति न तु तेषां उपयोगं कर्तुम् इच्छति


कार्टून किन्तु शीतयन्त्राणि|स्रोतः इमोजी कीबोर्ड

परन्तु एतावन्तः प्रतीकाः सन्ति ये सकारात्मकतां आनन्दं च अभिव्यक्तयन्ति किमर्थं न प्रत्येकं परिवारेण एकमेव प्रतीकं प्रयोक्तव्यम् : ✨?

कार्नेगी मेलन विश्वविद्यालये मानव-कम्प्यूटर-अन्तर्क्रियायाः प्राध्यापकः दान सफरस्य मतं यत् ✨ सर्वत्र अस्ति यतोहि एतत् कथञ्चित् उद्योगस्य दृश्य-निर्माण-विनिर्देशः अभवत्सर्वेषां भयम् अस्ति यत् उपयोक्तारः न ज्ञास्यन्ति यत् एतत् AI फंक्शन् अस्ति, अतः ते सर्वे function icon इत्यत्र ✨ स्थापयन्ति एषा मूलतः कार्ये FOMO (fear of missing out) मानसिकता अस्ति।

यदि भवान् चिह्नं परिवर्तयति तर्हि एतत् अवगन्तुं सुलभं भवति यत् अनेकेषां सॉफ्टवेयरस्य “प्रेषणम्” इति चिह्नं कागदविमानस्य चिह्नस्य उपयोगं करिष्यति उपयोक्तारः एकदृष्ट्या एव ज्ञास्यन्ति यत् एतत् बटनं “सन्देशं प्रेषयितुं” अस्ति न तु चित्रं अपलोड् कर्तुं।

द्वितीयं, यतोहि ✨ एतावत् बहुमुखी अस्ति, इमोजी डिजाइनरः नील कोह्न् इत्यनेन उक्तं यत् ✨ एकं “दृश्यप्रत्यय” प्रतीकं भवति यत् अनेकेषु चिह्नेषु संलग्नं कृत्वा छापं वर्धयितुं शक्यते। यथा एतत् प्रतीकं यदि भवन्तः ✨ अपसारयन्ति तर्हि तत् यष्टिः भवति, परन्तु यदि भवन्तः ✨ योजयन्ति तर्हि तत् जादूदण्डः भवति। यदा जापानीहास्यकथासु नायिका दृश्यते तदा पृष्ठभूमिं निष्कास्य ताराप्रभावः योजितः भवति, "ब्लिंग् ब्लिंग्" इति ध्वनिप्रभावेन सह मिलित्वा यः कोऽपि तत् पश्यति तस्य तारायुक्तानि नेत्राणि भविष्यन्ति


✨पृष्ठभूमिः या प्रायः जापानी-एनिमे-मध्ये दृश्यते|चित्रस्य स्रोतः : अन्तर्जालः

ज़ूमस्य कृत्रिमबुद्धिसहायकः अपि ✨ अस्ति " .

"जादू" इति शब्दः प्रायः ✨ इत्यनेन सह दृश्यते इमोजीपीडियायां ✨ इत्यस्य प्रतीकविषयः "Fantasy & Magic" इति अपि वदति । सम्भवतः एआइ उत्पादाः लोकप्रियाः सन्ति यतोहि ते उपयोक्तृभ्यः एतत् संप्रेषितुं इच्छन्ति यत् उत्पादः रोमाञ्चकारी अस्ति तथा च तस्य जादुई कार्याणि सन्ति एतेन अधिकान् जनान् एआइ इत्यस्य उपयोगं कर्तुं प्रोत्साहयितुं शक्यते अन्ततः एआइ प्रायः जादुई कृष्णपेटी इव भवति , उपयोक्तारः किं न जानन्ति अस्ति, परन्तु ते प्रत्यक्ष उत्तराणि प्राप्तुं शक्नुवन्ति।

परन्तु प्रश्नः अस्ति यत् किं प्रौद्योगिक्याः तत्वमीमांसायाः सम्बन्धः आवश्यकः ?

देवत्वात् सावधानाः भवितुम् सर्वे जानन्ति, परन्तु यदा कृत्रिमबुद्धेः विषयः आगच्छति तदा वयं किमर्थं एआइ-इत्यस्य "जादू" कर्तुं इच्छन्तः स्मः?

02

"आध्यात्मिकशास्त्रस्य" अन्त्यबिन्दुः विज्ञानम् अस्ति

प्रौद्योगिकी आलोचकः राचेल् मेट्ज् इत्यनेन अद्यैव CNET इत्यत्र एकः लेखः प्रकाशितः यस्य शीर्षकं "मम प्रौद्योगिकीकम्पनीनां आवश्यकता अस्ति यत् ते कृत्रिमबुद्धिः ✨ इत्यस्य उपयोगं कर्तुं त्यक्तुं शक्नुवन्ति।" up real serious issues.

✨कृत्रिमबुद्धेः नकारात्मकपरिणामात् ध्यानं विचलयन्, यत्र गोपनीयतायाः विषयाः, पर्यावरणीयप्रभावाः, सम्भाव्यकार्यहानिजोखिमाः च सन्ति . अथवा एआइ-कम्पनयः इच्छन्ति यत् ते दूरस्थतारकाः इव दृश्यन्ते, उज्ज्वलाः, रहस्यपूर्णाः च। मेट्ज् इत्यस्य मतं यत् एताः प्रौद्योगिकीकम्पनयः तस्य सद्भावस्य लाभं गृहीतवन्तः यत् ✨ चिह्नेन जनसामान्यं दीर्घकालं यावत् दत्तम् अस्ति तथा च प्रत्यक्षतया "जादू" कृत्रिमबुद्धिः दत्ता येन जनसमूहः गहनतरप्रश्नान् न पृच्छति।

परन्तु किं केवलं इमोजी एव अस्ति ?


तारकाः AI इत्यस्य भविष्यं प्रकाशयन्ति चित्रस्य स्रोतः : मध्यमः

किं च, प्रौद्योगिकी-उत्पादानाम् विपणने "जादू" इति नूतनः शब्दः नास्ति भवेत् सः उपरि उल्लिखितः एडोबस्य जादू-दण्डः वा एप्पल्-संस्थायाः मैजिक-कीबोर्ड/माउसः वा, ते सर्वे उत्पादस्य उपयोगस्य सुगमतायाः उपरि बलं दातुं जादू-प्रयोगं कर्तुम् इच्छन्ति तथा उपयोगाय सुलभम्।

परन्तु कृत्रिमबुद्धिः किञ्चित् भिन्ना इव दृश्यते, तस्याः नैतिकसीमानां विषये अद्यापि चर्चा क्रियते, भविष्ये तस्याः सम्भाव्यः व्यावहारिकः प्रभावः अपि कठिनः

इदं जादू, कृष्णपेटी, पाण्डोरापेटी इव दृश्यते एव। अपि, एआइ-कम्पनीनां कृते अपि तथैव भवति । कोटि-कोटि-दत्तांशैः प्रशिक्षिताः बृहत्-प्रतिमानाः वास्तवतः कथं कार्यं कुर्वन्ति, समस्याः यदा उत्पद्यन्ते तदा तेषां सम्पादनं कथं करणीयम् इति च एतेषां एआइ-वैज्ञानिकानां, अभ्यासकानां च कृते आध्यात्मिकप्रश्नाः सन्ति

तथापि आध्यात्मिकशास्त्रस्य विज्ञानरूपेण विकासः अद्यापि आवश्यकः अस्ति

✨इदं सुन्दरं रोमान्टिकं च दृश्यते, परन्तु अन्ते एआइ इत्येतत् प्रौद्योगिक्याः रूपेण अद्यापि "कार्यन्वयनं" करणीयम्, जनानां जीवने कार्ये च व्यावहारिकसमस्यानां यथार्थतया समाधानं करणीयम्, ततः एव पृथिव्यां विकसितं भवति एआइ प्रौद्योगिक्याः लोकप्रियतां यथार्थतया साक्षात्कर्तुं शक्यते, एजीआई भविष्यस्य प्रति अपि।

*मुख्यप्रतिबिम्बस्य श्रेयः: डेविड् इमेलः

एषः लेखः Geek Park इत्यस्य मौलिकः लेखः अस्ति पुनर्मुद्रणार्थं कृपया WeChat geekparkGO इत्यत्र Geek Jun इत्यनेन सम्पर्कं कुर्वन्तु

गीकः पृष्टवान्

प्रौद्योगिकीकम्पनयः एआइ-उत्पादानाम् “जादू” कुर्वन्ति

काः सम्भाव्यसमस्याः उत्पद्यन्ते ?


ली फेइफेई : स्टैन्फोर्ड-नगरे तान् छात्रान् प्रवेशितव्यं ये ChatGPT इत्यस्य उपयोगं कर्तुं सर्वोत्तमाः सन्ति।

Like and followGeek Park वीडियो खाता