समाचारं

रात्रौ अर्थव्यवस्था तापयति, बहुविधाः खाद्यमहोत्सवः आरब्धाः, बीजिंगनगरस्य अनेकेषां भोजनालयकम्पनीनां यात्रिकाणां प्रवाहः वर्षे वर्षे वर्धितः अस्ति

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भोजनं, विलम्बितरात्रौ जलपानं, बीयरं, विपणयः... ग्रीष्मकालस्य आरम्भात् एव बीजिंगनगरे ग्रीष्मकालीनमनोरञ्जनं, रात्रौ अर्थव्यवस्था च केन्द्रीकृताः बहवः खाद्यमहोत्सवः एकैकं पश्चात् प्रारब्धाः, येन बीजिंगस्य ग्रीष्मकालीन आतिशबाजी द्रुतगत्या तापयति। १९ जुलै दिनाङ्के बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता बीजिंग-पाक-सङ्घस्य, "२०२४ बीजिंग-अन्तर्राष्ट्रीय-खाद्य-महोत्सवः·द्वितीयः रेशम-मार्गस्य खाद्य-संस्कृतेः महोत्सवः", "२०२४ बीजिंग-अन्तर्राष्ट्रीय-खाद्य-महोत्सवः· गुइजी नाइटलेस महोत्सवः" "नवश्रमिकाणां क्रीडा च अवश्यं खादितव्या कार्निवलः" "द ३३ तमे बीजिंग-अन्तर्राष्ट्रीय-यानजिङ्ग-बीयर-संस्कृति-महोत्सवः" इत्यादीनि क्रियाकलापाः एकैकस्य अनन्तरं प्रारब्धाः सन्ति, तथा च बीजिंग-नगरस्य ग्रीष्मकालीन-भोजन-बाजारस्य क्रियाकलापः अधिकं वर्धितः भविष्यति तस्मिन् एव काले अनेकेषां भोजनालयानाम् यात्रिकाणां प्रवाहः वर्षे वर्षे वर्धितः, विलम्बितरात्रौ जलपानस्य अवधिः अपि महत्त्वपूर्णतया विस्तारितः अस्ति

अनेकाः अन्नमहोत्सवः प्रारभ्यन्ते, आतिशबाजी च तापयति

५ जुलै दिनाङ्के २०२४ तमस्य वर्षस्य बीजिंग-अन्तर्राष्ट्रीय-पेटी · गुइजी-रात्रिरहित-महोत्सवस्य आरम्भः अभवत्, यत्र चाओयाङ्ग-हेशेङ्गहुई, हैडियन-कैपिटा-जिंगपिन्-शॉपिङ्ग्-केन्द्रम्, टोङ्गझौ-पूर्व-चन्द्र-नदी-कला-नगरम्, शुन्यी-कोफ्को-क्षियाङ्ग्युन्-नगरं, चाङ्गपिङ्ग्-चाओजी-हेशेन्गुइ-रात्रौ भोजन-उपभोग-क्रियाकलापाः अपि कृताः सन्ति आर्थिकविकासक्षेत्रे Yihuayuan तथा आर्थिकविकासक्षेत्रे Yihuayuan इत्यादिषु 22 ​​खानपानसमागमक्षेत्रेषु बहिः बीजिंगस्य रात्रौ अर्थव्यवस्थायां उष्णप्रवृत्तिः दर्शिता अस्ति तथा च खानपानस्य नाइटलाइफ़स्य च "आतिशबाजी" अधिकं तीव्रताम् अवाप्तवती अस्ति। बीजिंग-हू दा-भोजनागारस्य परिचालननिदेशकः झाङ्ग-शेङ्गताओ-इत्यनेन बीजिंग-न्यूज-सञ्चारमाध्यमेन उक्तं यत्, नाइट्-लेस्-महोत्सवस्य उद्घाटनात् आरभ्य हू-दा-नगरस्य औसत-दैनिक-यात्रिकाणां प्रवाहः ६,६६०-अधिकः अभवत्, यत् वर्षे वर्षे ८.७% वृद्धिः अभवत् हू दा इत्यस्य मुख्यभण्डारस्य औसतदैनिकं मेजस्य कारोबारस्य दरः ७२०% अस्ति, यत्र प्रतिदिनं १६०० तः अधिकाः जनाः आदेशं ग्रहीतुं पङ्क्तिं कुर्वन्ति, तस्य हस्ताक्षरस्य क्रेफिशस्य औसत दैनिकविक्रयः ७,२०० किलोग्रामात् अधिकः अस्ति

जुलै-मासस्य १२ दिनाङ्के चाओयाङ्ग-मण्डलस्य “नव-श्रमिकाणां क्रीडा-अवश्य-खाद्य-कार्निवलः” आधिकारिकतया उद्घाटितः । ६,००० वर्गमीटर्-परिमितेन नाइटलाइफ़-दृश्येन "मस्ट ईट् लिस्ट्", "ब्लैक् पर्ल्" इत्यादीनां बहूनां उच्चगुणवत्तायुक्तानां खाद्यव्यापारिणां नूतनगोङ्गटी-इत्यत्र "स्थानान्तरितम्" अस्ति their own 's हस्ताक्षर भोजनम्। बेइपिङ्ग् थ्री ब्रदर्स् शाबु-शाबु शाबू शाबू इत्यस्य प्रभारी व्यक्तिस्य आँकडानुसारं प्रतिरात्रं औसतेन ४०० तः अधिकाः कटुकाः विक्रीयन्ते एकस्मिन् विरामस्थाने "अनिवार्यभोजनसूची" इति भोजनालयानाम् एकत्रीकरणस्य अतिरिक्तं "ब्लैक् पर्ल् टाइड् फूड् मार्केट्", एम टाइड् एक्सपीरियन्स स्टोर्, गुओआन् पॉप्-अप, आइस फेस्टिवल् इत्यादीनां सामग्रीनां प्रारम्भः अपि अभवत्, येन उपभोक्तारः स्वादिष्टानि भोजनानि आनन्दयितुं शक्नुवन्ति while बीजिंगनगरस्य प्रचलनशीलं रोचकं च नाइटलाइफ़् अनुभवन्तु।

३३तमः बीजिंग-अन्तर्राष्ट्रीय-यान्जिङ्ग्-बीयर-संस्कृति-महोत्सवः, यः २१ जुलै-पर्यन्तं भवति, सः देशे सर्वत्र २८२ यांजिङ्ग्-बीयर-उद्यानैः सह मिलित्वा बियरं कैम्पिंग्, प्रकाश-छाया, क्रीडा, संगीतं, भोजनं, मनोरञ्जनं च सह एकीकृत्य स्थापयति पूर्वस्मिन् ऑक्टोबरफेस्ट् इत्यत्र प्रस्तुतस्य ताजायाः बीयरस्य, ड्राफ्ट-बीयरस्य, डार्क-बीयरस्य च अन्येषां उत्पादानाम् अतिरिक्तं, अस्मिन् ऑक्टोबरफेस्ट्-समारोहे यान्जिङ्ग्-मूल-ब्रेव "लिटिल् ब्लैक गोल्ड" इत्यस्य अनावरणं कृतम्, तथैव आमस्य मधुरं एले, चत्वारि रस-आधारित-बीयराणि, यत्र ऑरेन्ज मिल्कशेक् अपि अस्ति IPA, Rose Grape Wheat, Lime Orange Wheat च, सर्वे उष्णविक्रयणं "विस्फोटकं" अभवन् । अस्मिन् वर्षे स्थले स्थिताः खाद्यस्य स्तम्भाः अपि पूर्ववर्षेभ्यः "नवीन-उच्चतां" प्राप्तवन्तः: बीजिंग-नगरस्य समय-सम्मानित-ब्राण्ड्-अतिरिक्तं यथा डोङ्गलाइशुन्, तियानफुहाओ च, विदेशीयस्वादाः यथा जर्मन-सॉसेज् तथा भारतीय-करी, हुबेई-क्रेफिश, हार्बिन्-बारबेक्यू तथा च अनेकाः विशेषाहारकम्पनयः गांसुतः इदं ऑक्टोबरफेस्ट् इत्यस्य "खाद्यशिबिरे" अपि सम्मिलितं भवति, येन उपभोक्तृभ्यः "बीजिंगदेशं त्यक्त्वा विना" स्वादनस्य यात्रां साक्षात्कर्तुं शक्यते गांसु प्रान्तीयसंस्कृतिपर्यटनविभागस्य आँकडानुसारं केवलं अक्टोबरफेस्ट् इत्यस्य उद्घाटनदिने गांसुतः अष्टौ भोजनकम्पनीभिः तियानशुई मलाटाङ्ग तथा स्वीट् अण्ड दुग्धचाय, "डुनहुआङ्ग शुभपशवः" इत्यादीनां स्वादिष्टानां विक्रये ९,००० युआन् अधिकं विक्रीतम् ", Qingyang Sachets, इत्यादि सांस्कृतिकस्य रचनात्मकस्य च उत्पादानाम् विक्रयः 10,000 युआन् अतिक्रान्तवान्।


३३ तमे बीजिंग-अन्तर्राष्ट्रीय-यान्जिङ्ग्-बीयर-संस्कृति-महोत्सवे बियर-इत्यस्य कैम्पिंग्, प्रकाश-छाया, क्रीडा, संगीतं, भोजनं, मनोरञ्जनं च सह संयोजनं भवति ।साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

भोजनकम्पनयः रात्रौ अर्थव्यवस्थायां सहायतार्थं व्यावसायिकसमयं विस्तारयन्ति

बीजिंग न्यूजस्य संवाददाता इदमपि ज्ञातवान् यत् बीजिंगनगरस्य बहवः भोजनालयाः अपि ग्रीष्मकालीन-अर्थव्यवस्थायाः पूर्णतया सज्जतां कृतवन्तः, ग्रीष्मकालस्य लक्षणानाम् आधारेण व्यावसायिकसमयेषु समायोजनं च कृतवन्तः। यथा, हु दा भोजनालयस्य मुख्यभण्डारस्य २४ घण्टानां संचालनस्य अतिरिक्तं अन्येषां शाखानां व्यावसायिकसमयानां विस्तारः समायोजनं च कृतम् अस्ति उपभोक्तृणां भण्डारे पङ्क्तिं स्थापयितुं प्रतीक्षायाः समयं न्यूनीकर्तुं भण्डारः समयसीमाम्, डायवर्सनं च स्वीकुर्वति तदतिरिक्तं यदि पङ्क्तिः एकघण्टायाः अधिका भवति तर्हि भण्डारः ग्राहकानाम् कृते लॉटरी इत्यादिभिः पद्धत्या लाभं दास्यति। शेफ फी इत्यस्य चिली फ्राइड् पोर्क इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् ग्रीष्मकालस्य अवकाशस्य अनन्तरं विभिन्नेषु भण्डारेषु प्रतीक्षायाः समयः महतीं वृद्धिं प्राप्तवान् यत् पङ्क्तौ प्रतीक्षमाणानां ग्राहकानाम् दबावं न्यूनीकर्तुं देशे सर्वत्र शेफ फी इत्यस्य १०० तः अधिकाः भण्डाराः have implemented all-day operations, with business hours starting from मध्याह्न ११ तः रात्रौ ९ वादनपर्यन्तं भवति।

१५ जुलै दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन दत्तांशः प्रकाशितः यत् जूनमासे राष्ट्रियभोजनागारस्य राजस्वं ४६०.९ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.४% वृद्धिः अभवत् अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं राष्ट्रियभोजनागारस्य राजस्वं २६२४.३ अरब युआन् आसीत्, यत् वर्षे वर्षे ७.९% वृद्धिः अभवत् । बीजिंग-नगरीय-सांख्यिकीय-ब्यूरो-द्वारा प्रकाशितस्य नवीनतम-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे नगरस्य कुल-उपभोक्तृवस्तूनाम् खुदरा-विक्रयस्य १०.०४% भागः भोजन-निर्माण-आयः अभवत्, तथा च विपण्य-उपभोगः निरन्तरं पुनः पुनः आगच्छति इति स्पष्टाः संकेताः सन्ति चीन-व्यञ्जन-सङ्घः अवदत् यत् भोजन-कम्पनयः विपण्यपरिवर्तनस्य प्रति सक्रियरूपेण प्रतिक्रियां दत्तवन्तः, व्यावसायिक-प्रतिमानं च नवीनं कृतवन्तः, येन विपण्य-उपभोगस्य स्थिर-पुनरुत्थानं प्रवर्धितम् इदानीं यदा ग्रीष्मकालः प्रविष्टः अस्ति तदा मातापितृ-बाल-यात्रा, ग्रीष्मकालीन-अवकाशः, अध्ययन-भ्रमणं च इत्यादीनां नगर-पार-यात्राणां संख्या महतीं पुनः उत्थापिता अस्ति, यत् विभिन्नेषु स्थानेषु भोजन-उपभोगस्य वृद्धिं महत्त्वपूर्णतया चालयिष्यति |. चीन-व्यञ्जन-सङ्घः अनुशंसति यत् भोजन-कम्पनीभिः न केवलं नीति-प्रवृत्तीनां सक्रियरूपेण अवगमनं करणीयम्, राष्ट्रिय-प्राथमिकता-नीतिः च पूर्णतया उपयोगः करणीयः, अपितु अधिकान् उपभोक्तृन् आकर्षयितुं समये एव ग्रीष्मकालीन-विशेष-व्यञ्जनानां नवीनतां प्रक्षेपणं च निरन्तरं कुर्वन्तु |.

बीजिंग न्यूजस्य संवाददाता वाङ्ग पिंग

सम्पादक वांग लिन

प्रूफरीडर यांग ली