समाचारं

वैश्विकविलासितावस्तूनाम् उद्योगस्य विपण्यमूल्यं प्रायः १७ अरब अमेरिकीडॉलर् न्यूनीकृतम्, एलवी-संस्थापकः च धनीतमस्य स्थानात् पतितः

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना सार्वजनिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे आरभ्य विलासिनीवस्तूनाम् उद्योगे धनिनां धनं ४% संकुचितं, प्रायः १७ अरब अमेरिकीडॉलर् यावत्, अन्येषु उद्योगेषु धनिनां धनं १३% वर्धितं, प्रायः अमेरिकी डॉलरं यावत् $१ खरबं, मे २०२२ तः बृहत्तमं अन्तरं निर्मितम् ।

विश्वस्य बृहत्तमस्य विलासितावस्तूनाम् दिग्गजस्य एलवीएमएच् इत्यस्य अध्यक्षस्य बर्नार्ड अर्नाल्ट् इत्यस्य व्यक्तिगतधनं विगतवर्षे ७.४ अरब अमेरिकी डॉलरं यावत् न्यूनीकृत्य २००.१ अब्ज अमेरिकी डॉलरं यावत् न्यूनीकृतम् अस्ति। एलवीएमएच् इत्यस्य प्रथमत्रिमासिकस्य राजस्वं २% न्यूनीकृत्य २०.७ अरब यूरो यावत् अभवत् । १८ जुलै दिनाङ्के १७:०० वादनपर्यन्तं एलवीएमएच् इत्यस्य शेयरमूल्यं ६९७.४० यूरो आसीत् ।

चीनीयविपण्यस्य दुर्बलतायाः कारणेन अपि प्रभावितः लोरियलस्य उत्तराधिकारी बेटेन्कोर्ट् मेयर्स् तथा केरिङ्ग् समूहस्य मुख्यकार्यकारी फ्रांकोइस्-हेन्री पिनाल्ट् इत्येतयोः धनं अपि विगतत्रिषु वर्षेषु उत्तरस्य व्यक्तिगतधनं आर्धं न्यूनीकृत्य २८ अरब अमेरिकीडॉलर् यावत् अभवत् १८ जुलै दिनाङ्के १७:०० वादनपर्यन्तं केरिंग् समूहस्य शेयरमूल्यं ३१७.०० यूरो आसीत् ।

ज्ञातव्यं यत् चैनल्-स्वामिनः वर्थेमर-परिवारस्य रिचेमॉण्ट्-समूहस्य च धनं वर्धितम् अस्ति जोहान-रूपर्ट्-इत्यनेन विगतत्रिषु वर्षेषु चैनल्-संस्थायाः अर्जनात् १२.४ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां लाभांशः प्राप्तः

अनेके विश्लेषकाः अवदन् यत् चीनस्य विलासितावस्तूनाम् विपण्यस्य मन्दता अस्मिन् वर्षे न विपर्यस्तं भविष्यति, अस्मिन् वर्षे प्रथमत्रिमासे चीनस्य विलासितावस्तूनाम् विपण्यस्य वृद्धिः अपेक्षितापेक्षया बहु न्यूना अभवत्। बेन्-आँकडानां अनुसारं गतवर्षे वैश्विकविलासितावस्तूनाम् उपभोगस्य १६% भागः चीनदेशः आसीत्, परन्तु अस्मिन् वर्षे अचलसम्पत्विपण्ये मन्दतायाः, अस्थिररोजगारस्य च कारणेन अस्य विपण्यस्य न्यूनता अभवत्