समाचारं

ज़ोङ्ग फुलि इत्यस्य “उत्तराधिकारः” परिवर्तते, वहाहा पुनः विवादे पतति

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वहाहा संस्थापकस्य ज़ोङ्ग किङ्ग्हो इत्यस्य मृत्योः प्रायः पञ्चमासानां अनन्तरं ज़ोङ्ग फुली इत्यस्य उत्तराधिकारिणः परिचयः अचानकं परिवर्तितः ।

"मया वहाहा समूहस्य उपाध्यक्षस्य महाप्रबन्धकस्य च पदात् तत्कालं प्रभावेण राजीनामा दातुं निर्णयः कृतः, तस्य संचालने प्रबन्धने च पुनः भागं न लप्स्यते इति जुलैमासे ज़ोङ्ग फुली इत्यनेन हस्ताक्षरितम् "वाहाहा समूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" १५, २०२४ was recently अन्तर्जालस्य माध्यमेन एषा वार्ता प्रसृता, वहाहा, ज़ोङ्ग फुलि च पुनः विवादस्य भंवरस्य मध्ये संलग्नौ अभवताम् ।


ज़ोंग फुलि। चित्र स्रोतः आईसी फोटो

ज़ोङ्ग फुली इत्यस्य वाहाहा इत्यस्य पतवारस्य शताधिकदिनानां कालखण्डे वाहाहा इत्यस्य लोकप्रियता न्यूना न अभवत्, तथा च तया टर्मिनल् फ्रीजरस्य स्थापना, नूतनानां उत्पादानाम् प्रक्षेपणं, विपणनं च त्वरितम् अभवत् परन्तु वहाहा इत्यस्य नूतनाः उत्पादाः अद्यापि लोकप्रियाः न अभवन्, तथा च पारम्परिकाः पुरातनाः उत्पादाः यथा शुद्धजलं, एडी कैल्शियमदुग्धं, अष्टनिधिदलिया च अद्यापि बैनरं वहन्ति

राजीनामा दत्त्वा निवेदितः भवतु

वहाहा इत्यस्य आधिकारिकजालस्थले "समूहसमाचारः" इति स्तम्भस्य अन्तर्गतं ज़ोङ्ग फुली इत्यस्य विषये नवीनतमा सूचना अद्यापि २०२४ तमस्य वर्षस्य मार्चमासस्य २७ दिनाङ्के अस्ति । अस्मिन् दिने ज़ोङ्ग फुली "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषये झेजियांग विशेषपत्रकारसम्मेलने भागं गृहीतवान् । यदा स्वस्य भावनानां विषये कथयति स्म तदा ज़ोङ्ग फुली अवदत् यत्, “भविष्यत्काले वयं औद्योगिकशृङ्खलायाः विन्यासस्य विस्तारं निरन्तरं करिष्यामः, नवीनता-सञ्चालित-विकास-रणनीतिं सुदृढं करिष्यामः, डिजिटल-वास्तविकस्य च एकीकरणं प्रवर्धयिष्यामः, सक्रियरूपेण परिवर्तनं उन्नयनं च करिष्यामः, अन्वेषणं करिष्यामः | औद्योगिकपारिस्थितिकीयां नूतनानां उत्पादकशक्तीनां भूमिकां सक्षमीकरणं, बुद्धिमान् च प्रवर्तयितुं विनिर्माणं हरितनिर्माणं च इत्यादीनां नूतनानां उत्पादनप्रतिमानानाम् विकासः।”.


वाहाहा इत्यस्य आधिकारिकजालस्थले २०२४ तमस्य वर्षस्य मार्चमासस्य २७ दिनाङ्के ज़ोङ्ग फुली इत्यस्य भाषणस्य विषयवस्तु दृश्यते । कम्पनी आधिकारिक वेबसाइट के स्क्रीनशॉट

शताधिकदिनानन्तरं ज़ोङ्ग फुलि इत्यनेन राजीनामा दत्तः इति सूचना प्राप्ता । "वाहहासमूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" इति १८ जुलै दिनाङ्के अन्तर्जालमाध्यमेन प्रसारितम् आसीत् ।सामग्रीषु ज्ञातं यत् वहाहासमूहस्य उपाध्यक्षः महाप्रबन्धकः च ज़ोङ्ग फुली प्रबन्धनं कर्तुं असमर्थः अभवत् यतः केचन भागधारकाः तस्य संचालनस्य तर्कसंगततायाः विषये प्रश्नं कृतवन्तः तथा प्रबन्धनस्य उत्तरदायित्वं स्वीकृत्य उपर्युक्तपदात् त्यागपत्रं दत्त्वा प्रबन्धनकार्य्येषु, संचालनकार्य्येषु च भागं न गृहीतवान् । हस्ताक्षरस्य तिथिः १५ जुलै इति दर्शिता अस्ति ।

"जोङ्ग फुली इत्यस्य राजीनामा" इत्यनेन सह सम्बद्धा सूचना एकस्य पश्चात् अन्यस्य उष्णसन्धानस्य विषये अभवत् । दस्तावेजस्य प्रामाणिकतायाः विषये बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता वहाहा-प्रभारी सम्बद्धेन व्यक्तिना सह सम्पर्कं कृतवान्, प्रेससमयपर्यन्तं कोऽपि उत्तरः न प्राप्तः, वहाहा-संस्थायाः च अस्याः घटनायाः प्रासंगिकप्रतिक्रिया न जारीकृता। एकः वहाहा-विक्रेता सूचितवान् यत् एषः विषयः बहुकालात् ज्ञातः अस्ति तथा च वहाहा-समूहस्य भागधारकाः वरिष्ठप्रबन्धनं च इक्विटी-विषयेषु गेमिंग्-कार्यं कुर्वन्ति, वार्तालापं च कुर्वन्ति।

तस्मिन् एव काले पूर्ववहाहा-कर्मचारिणः इति दावान् कृत्वा पत्रे उक्तं यत् होङ्गशेङ्ग-समूहस्य अध्यक्षः ज़ोङ्ग-फुलि इत्यनेन वहाहा-समूहस्य विशाल-सरकारी-सम्पत्त्याः दुरुपयोगः कृतः रिपोर्ट् पत्रे उक्तं यत् हाङ्गशेङ्ग् समूहः चीन-विदेशीयः संयुक्तः उद्यमः अस्ति यस्य 100% नियन्त्रणं ज़ोङ्ग फुलि इत्यनेन भवति तथा च सदैव वाहाहा समूहस्य OEM अस्ति।

वर्तमान समये ज़ोङ्ग फुली इत्यस्य त्यागपत्रस्य प्रतिवेदनपत्रस्य च विषये हाङ्गझौ शाङ्गचेङ्गमण्डलस्य राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन मीडियाभ्यः उक्तं यत् सः सम्प्रति प्रासंगिकस्थितिं अवगत्य सत्यापनं करोति। १९ जुलै दिनाङ्के प्रातःकाले बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता पुनः एकवारं हाङ्गझौ-नगरस्य शाङ्गचेङ्ग-मण्डलस्य राज्यस्वामित्वस्य सम्पत्ति-परिवेक्षण-प्रशासन-आयोगस्य प्रभारी सम्बद्धं व्यक्तिं आहूतवान् यत् प्रकाशनसमये अन्यपक्षः प्रतिक्रियां न दत्तवान् आसीत् .

वहाहा’s “Zong Fuli Time” इति .

ज़ोङ्ग फुली २००४ तमे वर्षे खाद्य-पेय-उद्योगे प्रवेशं कृतवान्, २००७ तमे वर्षात् हाङ्गशेङ्ग-पेय-समूहस्य अध्यक्षत्वेन कार्यं कृतवान्, येन होङ्गशेङ्गः चीनदेशस्य शीर्ष-५०० निजी-उद्यमेषु अन्यतमः अभवत् २०१८ तमस्य वर्षस्य एप्रिल-मासात् आरभ्य ज़ोङ्ग-फुली वहाहा-समूहस्य ब्राण्ड्-जनसम्पर्क-विभागस्य निदेशिकारूपेण कार्यं कृतवती, २०२० तमस्य वर्षस्य मार्च-मासात् आरभ्य सा वहाहा-समूहस्य विक्रय-कम्पनीयाः उप-महाप्रबन्धिकारूपेण अपि कार्यं कृतवती अस्ति

ज़ोङ्ग किङ्ग्हो इत्यस्य पुत्री इति नाम्ना ज़ोङ्ग फुली अतीव अल्पवयसि एव विदेशेषु अध्ययनं कृतवती, तस्याः विशिष्टं चरित्रम् अस्ति । २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य ९ दिनाङ्के हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यनेन घोषितं यत् ज़ोङ्ग फुली कम्पनीयाः उपाध्यक्षः महाप्रबन्धकः च इति कार्यं करिष्यति, यः दैनन्दिनकार्यस्य उत्तरदायी भविष्यति । २०१८ तमे वर्षे कम्पनीयाः ब्राण्ड् जनसम्पर्कविभागस्य निदेशकरूपेण कार्यं कृत्वा ज़ोङ्ग फुली इत्यस्य पदस्य अन्यत् समायोजनम् अस्ति ।

अस्मिन् वर्षे मार्चमासस्य ६ दिनाङ्के ज़ोङ्ग फुली शङ्घाईनगरे चीनपेयउद्योगसङ्घस्य वार्षिकसभायां भागं गृहीत्वा भाषणं दत्तवान्, ज़ोङ्ग् किङ्ग्हौ इत्यस्य मृत्योः अनन्तरं ज़ोङ्ग फुली इत्यस्य प्रथमं सार्वजनिकरूपेण उपस्थितिः आसीत्, अपि च तया एतदपि घोषितं यत् वहाहा आधिकारिकतया "जोङ्ग फुली टाइम्" इत्यत्र प्रवेशं कृतवान् ." ज़ोङ्ग फुली स्वभाषणे अवदत् यत् सा न केवलं "दिग्गजः" अस्ति या २० वर्षाणि यावत् उद्योगे अस्ति, अपितु "नवीनसेनापतिः" अपि अस्ति या व्यापारप्रबन्धनस्य "लाठी" स्वीकृतवती अस्ति।

वहाहा-नगरे अपि अस्मिन् वर्षे यातायातस्य उदयः अभवत्, किञ्चित्कालं यावत् च उष्णविक्रयण-उत्पादः अभवत्, अनेकेषु क्षेत्रेषु भण्डारः समाप्तः अभवत् । मार्चमासस्य आरम्भे हाङ्गझौ वाहाहा ग्रुप् कम्पनी लि. प्रचार-क्रियाकलापाः, विक्रय-प्रदर्शने नवीन-सफलतां प्राप्तुं आशां कुर्वन्तः सर्वान् कर्मचारिणः टर्मिनल्-वितरण-आक्रमण-परियोजना-दलस्य निर्माणार्थं संयोजयित्वा।

ज़ोङ्ग फुली इत्यनेन २०२४ तमे वर्षे विक्रयकार्यसभायां प्रस्तावः कृतः यत् वाहाहा २०२४ तमे वर्षे स्वास्थ्ये केन्द्रीभूता भविष्यति, बृहत् स्वास्थ्यविकासरणनीत्याः पालनं करिष्यति, तथा च एकं विशेषतायुक्तं उत्पादशृङ्खलां विक्रयजालं च स्थापयिष्यति।

सा वहाहा उत्पादेषु नवीनतायाः प्रचारं अपि कुर्वती अस्ति । अस्मिन् वर्षे उष्णशर्करारहितं चायं वहाहा अपि तस्मिन् कूर्दितवान् अस्ति । मार्च ५ दिनाङ्के वाहाहा इत्यस्य आधिकारिकं प्रमुखभण्डारं Douyin खातेन एकं भिडियो प्रकाशितम्, यत्र वहाहा शर्करारहितस्य शुद्धचायस्य चत्वारि नवीनस्वादाः प्रारब्धाः ।

उपलब्धसूचनया न्याय्यं चेत् ज़ोङ्ग फुली स्वपित्रा निर्मितस्य वाहाहा इत्यस्य परिपालनाय यथाशक्ति प्रयतते ।

परन्तु वहाहा इत्यस्य समीपस्थः एकः प्रासंगिकः व्यक्तिः बीजिंग न्यूज इत्यस्य संवाददात्रे अवदत् यत् संस्थापकस्य ज़ोङ्ग किङ्ग्हो इत्यस्य मृत्योः अनन्तरं केचन सक्षमाः जनाः समूहस्य मुख्यकार्यकारी च वहाहा इत्यस्मात् निर्गताः।

ब्लू व्हेल वित्तस्य अनुसारं ज़ोङ्ग फुली इत्यस्य त्यागपत्रस्य विषये ज़ोङ्ग किङ्ग्होउ इत्यस्य भ्राता ज़ोङ्ग ज़ेहोउ इत्यनेन मित्रमण्डले सार्वजनिकरूपेण उक्तं यत् “इदं साधु वस्तु अस्ति तस्य मतं यत् ज़ोङ्ग फुली इत्यनेन प्रथमं सद्कर्माणि दानानि च कथं कर्तव्यानि इति विचारणीयम्, स्वाभाविकतया च ददतु इति him अधिकांशजना: उत्तराधिकारं अनुमोदयन्ति। परन्तु सा तस्य विपरीतम् एव कृतवती, सर्वैः अग्निशक्त्या, तीक्ष्णधारैः च ।

तियानन्चा इत्यस्य सूचनानुसारं हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्य इक्विटी इत्यस्मिन् कोऽपि परिवर्तनः न अभवत्, ज़ोङ्ग फुली इत्यस्य किमपि भागं नास्ति । त्रयः भागधारकाः अद्यापि हाङ्गझौ शाङ्गचेङ्गजिल्ला सांस्कृतिकं वाणिज्यिकपर्यटननिवेशधारकसमूहकम्पनी लिमिटेडः ४६% भागं धारयति, वहाहा संस्थापकः ज़ोङ्ग किङ्ग्होउ २९.४% भागं धारयति, तथा च हाङ्गझौ वाहाहा समूहकम् लिमिटेड् तृणमूलव्यापारसङ्घः अस्ति संयुक्तसमित्याः (कर्मचारिणां स्टॉकस्वामित्वसमितेः) २४.६% भागाः सन्ति ।

तस्य नाम शताधिककम्पनीभिः सह सम्बद्धम् अस्ति

तस्याः व्यवसायप्रबन्धनस्य तर्कसंगततायाः विषये प्रश्नं कुर्वन्तः भागधारकाः ज़ोङ्ग फुली दृढतया "इस्तीफां दत्तवती" । उपर्युक्ताः जनाः बीजिंग-न्यूज-सम्वादकस्य विश्लेषणं कृतवन्तः, तेषां मतं च यत् ज़ोङ्ग-फुली अधिकाधिक-शेयरधारक-अधिकारस्य, तत्सम्बद्धानां अधिकारानां, हितानाञ्च प्रयत्नार्थं पश्चात्तापं कुर्वन् अस्ति इति।

तियान्याञ्चा इत्यस्मात् सूचना दर्शयति यत् ज़ोङ्ग फुली इत्यस्य १७० तः अधिकानां सम्बद्धानां कम्पनीनां मध्ये १६० तः अधिकाः अद्यापि अस्तित्वं प्राप्नुवन्ति । Hangzhou Wahaha Group Co., Ltd निवेश कं, लिमिटेड, तथा झेजियांग हेंगफेंग निवेश कं, लिमिटेड कम्पनी तथा अन्य सहायक कम्पनी। यद्यपि एताः कम्पनयः आंशिकरूपेण हाङ्गझौ वाहाहा समूहकम्पनी लिमिटेडस्य तृणमूलव्यापारसङ्घस्य संयुक्तसमित्या धारिताः सन्ति तथापि तेषां हाङ्गझौ वाहाहा समूहकम्पनी लिमिटेड् इत्यनेन सह प्रत्यक्षः इक्विटीसम्बन्धः नास्ति तथा च तस्य प्रमुखभागधारकः हाङ्गझौ शाङ्गचेङ्गजिल्ला सांस्कृतिकः, वाणिज्यिकः एवं पर्यटन निवेश होल्डिंग ग्रुप कं, लि.

रिपोर्ट् पत्रे उल्लिखितः होङ्गशेङ्ग् बेवरेज ग्रुप् कम्पनी लिमिटेड् अक्टोबर् २००३ तमे वर्षे स्थापिता अभवत् अस्य कानूनी प्रतिनिधिः झू लिडान् अस्ति तथा च अस्य कार्यकारीनिदेशकः ज़ोङ्ग फुली अस्ति अस्य पञ्जीकृतराजधानी १०.२५ मिलियन अमेरिकी डॉलर अस्ति विक्रय, तथा प्लास्टिक उत्पादों विक्रय, खाद्य उत्पादन, पेय उत्पादन, आदि संयुक्त रूप से हेंगफेंग व्यापार कं, लिमिटेड तथा झेजियांग हेंगफेंग निवेश कं, लिमिटेड द्वारा आयोजित हैं। विदेशीयनिवेशसूचनाः दर्शयति यत् कम्पनी ५० तः अधिकेषु कम्पनीषु भागं धारयति, येषु ४० तः अधिकाः सन्ति ।

ज्ञातव्यं यत् अस्मिन् वर्षे एप्रिलमासस्य अन्ते यावत् कम्पनी १५ कम्पनीनां स्थापनायां निवेशं कृतवती, येषु ९ कम्पनीनां स्थापना विगतमासस्य अन्तः एव अभवत्, यत्र तियानजिन् होङ्गशेङ्ग हेङ्गफेङ्ग् बेवरेज् कम्पनी लिमिटेड्, ज़ियान्याङ्ग होङ्गशेङ्ग हेङ्गफेङ्ग् फूड् कम्पनी च सन्ति ., लिमिटेड, Zhengzhou Hengfeng Beverage Co., Ltd., इत्यादयः, Zong Fuli च सर्वे उपर्युक्तकम्पनीषु निदेशकरूपेण वा कार्यकारीनिदेशकरूपेण वा कार्यं कुर्वन्ति।

तथापि, अद्यापि Hongsheng Beverage इत्यस्मात् Zong Fuli इत्यस्य चराः भवितुम् अर्हन्ति । तियान्यान्चा दर्शयति यत् जुलैमासस्य ५ दिनाङ्के होङ्गशेङ्ग् बेवरेज ग्रुप् कम्पनी लिमिटेड् इत्यस्य प्रबन्धनं परिवर्तनं जातम्, शि लिजुआन्, शी यूझेन् इति द्वौ निदेशकौ निवृत्तौ, ज़ोङ्ग फुली इत्यस्य पदं अध्यक्षात् कार्यकारीनिदेशकं यावत् परिवर्तितम् । तस्मिन् एव काले व्यापारस्य व्याप्तिः परिवर्तिता अस्ति तथा च "विश्राम-दर्शन-क्रियाकलापाः" अपि योजिताः । सार्वजनिकसूचनाः दर्शयन्ति यत् शि यूझेन् वाहाहा संस्थापकस्य ज़ोङ्ग किङ्ग्होउ इत्यस्य पत्नी ज़ोङ्ग फुली इत्यस्य माता च अस्ति ।

कार्यप्रदर्शनवृद्धेः परीक्षा

वहाहा इत्यस्य कार्यभारं स्वीकृतवान् ज़ोङ्ग फुलि प्रथमं प्रदर्शनवृद्धिं चालयितुं समस्यायाः समाधानं कृतवान् । सम्प्रति कार्यप्रदर्शनस्य क्षयः, अपर्याप्तं नवीनता इत्यादयः समस्याः अद्यापि तस्य विकासं व्यापादयन्ति ।

२०२३ तमे वर्षे वार्षिकप्रशंसासम्मेलने वहाहा इत्यनेन प्रकटितानि आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे वहाहा इत्यस्य प्रदर्शनं प्रायः ५० अरब युआन् अस्ति । अखिल-चीन-उद्योग-वाणिज्य-सङ्घेन प्रकाशितस्य "२०२३ तमे वर्षे शीर्ष-५०० चीनीय-निजी-उद्यमानां" सूचीयां २०२२ तमे वर्षे वहाहा-संस्थायाः विक्रय-प्रदर्शनं ५१.२०२ अरब-युआन् आसीत्, यत् २०२१ तमस्य वर्षस्य तुलने ७० कोटि-युआन्-रूप्यकाणां न्यूनता अभवत् ।२०१३ तमे वर्षे एव वहाहा ७८.२८ अरब युआन् राजस्वं प्राप्तवान् ।

माओयिंग अवलोकनस्य आँकडानुसारं दुग्धपेयवर्गः, पेयस्य बृहत्तमः अनुपातः इति वर्गः इति नाम्ना, २०२१ तः २०२३ पर्यन्तं सर्वदा अधोगतिप्रवृत्तौ अस्ति ।एतत् अपि बृहत्तमः वर्गः अस्ति यः वहाहा-विक्रयस्य आर्धाधिकं भागं धारयति शिरः। यद्यपि तत्क्षणिकदलियावर्गः दुग्धपेयवर्गवत् अधोगतिप्रवृत्तौ नास्ति तथापि २०२२, २०२३ च वर्षेषु अपि आघातस्य अवस्थायां वर्तते, यत्र वृद्धिः न दृष्टा उपर्युक्तवर्गद्वयात् विक्रयस्य ८०% भागं गृह्णाति वाहाहा इत्यस्य कृते द्वयोः वर्गयोः स्थितिः समृद्धं भविष्यं न सूचयति ।

तदतिरिक्तं वहाहा अपि “प्रचण्डं यातायातम्” ग्रहीतुं असफलः अभवत् । फेइगुआ-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे मार्च-मासस्य २ दिनाङ्कात् ९ मार्चपर्यन्तं वाहाहा-नगरस्य डौयिन्-आधिकारिक-खातेः प्रशंसकानां संख्या आकाशगतिम् अवाप्तवती, १० लक्षतः ५० लक्षं यावत् । Douyin ई-वाणिज्ये Wahaha ब्राण्ड् उत्पादानाम् विक्रयः २५ फरवरीतः ४ मार्च दिनाङ्के चरमपर्यन्तं वर्धमानः आसीत्, यत् २५ फरवरीतः पूर्वं तुलने १० गुणाधिकं वृद्धिः अभवत् परन्तु मासद्वयानन्तरं फेइगुआ-आँकडानां अनुसारं एप्रिल-मासस्य २७ दिनाङ्के वाहाहा-उत्पादस्य विक्रयः ७५०,००० तः १० लक्षपर्यन्तं आसीत्, यत् मार्च-मासस्य ४ दिनाङ्कस्य तुलने ८०% अधिकं न्यूनम्

हाङ्गझौ-नगरस्य १६० क्रमाङ्कस्य किङ्ग्टाई-वीथिकायां ४२ वर्षीयः ज़ोङ्ग-किङ्ग्हो-इत्यस्य जीवननिर्णयस्य सामनां कृतवान् चीनदेशे उद्यमः।

अधुना ज़ोङ्ग फुली, या संयोगेन ४२ वर्षीयः अस्ति, सा एकं प्रमुखं विकल्पं कुर्वती अस्ति यत् तस्याः जीवनं प्रभावितं कर्तुं शक्नोति।

बीजिंग न्यूजस्य संवाददाता वाङ्ग जियाङ्ग

सम्पादक झू फेंगलान्

प्रूफरीडर चेन दियाँ