समाचारं

वार्षिक अवलोकनम् : कोषस्य लघुविडियोयुद्धे परिवर्तनं प्रगतिश्च

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु डौयिन् तथा विडियो खातानां यातायातस्य तीव्रगत्या वृद्धिः अभवत् कोषसंस्थाः एतस्य "अतिशयेन धनस्य" अनुसरणं कृत्वा लघुवीडियोनां लालसागरे पदानि स्थापयन्ति अस्य पृष्ठतः ब्राण्ड् प्रभावस्य निर्माणस्य ग्राहकसम्पर्कचैनलस्य च प्रबलमागधा अस्ति

"निधि लघु विडियो, कुत्र गमिष्यति?" "लेखे यिवेल्थ् रिसर्च इन्स्टिट्यूट् इत्यनेन २०२३ तमस्य वर्षस्य जुलैमासस्य अन्ते निधिसंस्थानां परिचालनप्रदर्शनस्य विवरणं गृहीतम्।" एकवर्षेण अनन्तरं यिवेल्थ् रिसर्च इन्स्टिट्यूट् इत्यनेन अस्मिन् वर्षे प्रवृत्तिपरिवर्तनं द्रष्टुं विडियो खातेषु डौयिन् खातेषु च निधिसंस्थानां परिचालनगतिशीलतायाः पुनः परीक्षणं कृतम् तथा च ये संस्थाः अग्रणीः सन्ति, तेषां कृते विजयस्य कुञ्जीम् आविष्कृतवती, ये अग्रणीः सन्ति, ते च द्रुतगत्या प्रगतिम् अकरोत्।


निधि-वीडियो-खातानां शीर्ष-प्रतिमानं परिवर्तितम् अस्ति

२०२४ तमस्य वर्षस्य अप्रैल-मासस्य अन्ते कुलम् १०९ निधि-प्रबन्धन-संस्थाः विडियो-खाते निवसन्ति, यत्र प्रायः ७०% कब्जा-दरः अस्ति तथा च १५२ पञ्जीकृत-खातानां संख्यायां गतवर्षस्य अपेक्षया बहु परिवर्तनं न जातम् सार्वजनिकक्षेत्रे ग्राहकानाम् अधिग्रहणाय समर्पिताः मूलतः विडियो खाते सम्मिलिताः सन्ति क्षेत्रं समाप्तम् अस्ति।

वीचैट् सामाजिकपारिस्थितिकीतन्त्रे विडियोखातानां विशिष्टता तथा च तस्य विकेन्द्रीकृतयातायातवितरणतन्त्रेण परिष्कृतसञ्चालनार्थं अधिकानि निधिसंस्थानि आकर्षितानि सन्ति२०२२.१२-२०२३.४ तथा २०२३.१२-२०२४.४ इत्येतयोः आँकडानां तुलनां कृत्वा अस्मिन् वर्षे कोषस्य विडियो खातेन प्रकाशितानां कार्याणां संख्या तुल्यकालिकरूपेण न्यूनीकृता अस्ति, तथा च गतवर्षस्य समानकालस्य (गतवर्षे १२० तः १२६ यावत्) तुलने औसत-पसन्देषु बहु परिवर्तनं न जातम् अस्मिन् वर्षे), परन्तु शीर्षकार्यस्य गुणवत्तायां महत्त्वपूर्णतया सुधारः अभवत्, सांख्यिकीयकालस्य कालखण्डे, उद्योगस्य औसतः हिट्-दरः (लाइक्स > १,०००) २.७४% आसीत्, यदा तु गतवर्षस्य समानकालस्य १.२९% आसीत्, तथा च हिट्-उत्पादनस्य दरः आसीत् संस्थागतलेखात् द्विगुणितम्।


विषयस्य दृष्ट्या संस्थाभिः उत्पादिता सामग्री "सक्रिय" तः "निष्क्रिय" पर्यन्तं भवति । २०२३ तमे वर्षे निधिसंस्थानां विडियोलेखानां मुख्यशब्दाः “प्रबन्धकः” “पेंशन” च सन्ति, तथा च निधिसंस्थानां कृते निधिप्रबन्धकानां निवेशमूल्यानां माध्यमेन उत्पादविचारानाम् निर्यातः मुख्यधारा भविष्यति अस्मिन् वर्षे आरम्भात् सक्रिय-इक्विटी-निधिनां कार्यप्रदर्शने न्यूनता अभवत्, तारा-निधि-प्रबन्धकानां प्रभावः न्यूनः अभवत्, निष्क्रिय-निधिः च उपयोक्तृभ्यः अधिकं ध्यानं आकर्षितवान् तस्मिन् एव काले कोषसंस्थाभिः निर्मितानाम् "सूचकाङ्क-उत्पादानाम्" सम्बद्धानां लघु-वीडियो-कार्यस्य संख्या वर्धिता अस्ति, गतवर्षस्य दिसम्बर-मासे "प्रबन्धकः" इति शब्दं अतिक्रान्तवान्, अस्मिन् वर्षे जनवरीमासे उच्च-आवृत्ति-शब्दानां सूचीयां शीर्षस्थाने अभवत्

यस्मिन् काले धनप्रबन्धन-उद्योगः “उपयोक्तृकेन्द्रित” दृष्टिकोणं प्रति परिवर्तनं कुर्वन् अस्ति, तस्मिन् कालेयिवेल्थ रिसर्च इन्स्टिट्यूट् इत्यनेन ज्ञातं यत् कोषसंस्थानां सामग्रीनिर्माणरणनीतिः अपि पूर्वस्य "उत्पादचिन्तनात्" "उपयोक्तृसहचरचिन्तनम्" इति परिवर्तिता अस्ति उपयोक्तृणां ध्यानस्य परिवर्तनेन सह संस्थागतसामग्रीनिर्माणमपि परिभ्रमितुं आरब्धम् अस्ति । उपर्युक्तस्य "सक्रिय" तः "निष्क्रिय" परिवर्तनस्य अतिरिक्तं, डिसेम्बर २०२३ तः एप्रिल २०२४ पर्यन्तंयथा यथा निवेशकानां जोखिमस्य भूखः न्यूनीभवति तथा तथा निवेशविषयेषु सम्बद्धाः उत्पादनपक्षे उच्चावृत्तिशब्दाः "प्रौद्योगिकी" इत्यस्मात् "सुवर्ण" "बन्धन" च परिवर्तिताः सन्ति


उपभोक्तृपक्षतः दीर्घकालीनमूल्यानां प्रचारं करोति तथा च ब्राण्डस्य उच्चमूल्यं प्रदर्शयति इति उत्पादप्रचारसामग्री उपयोक्तृभ्यः पसन्दं आकर्षयितुं अधिका सम्भावना वर्तते। कारणं यत् पसन्दस्य आधारेण Moments -इत्यत्र धक्कायमानानां विडियो-खातानां वितरण-तर्कस्य अन्तर्गतं एतादृशं कार्यं उपयोक्तृभ्यः "सकारात्मक-ऊर्जा"-व्यक्तित्वं स्थापयितुं साहाय्यं करोति, उपयोक्तारः च एतादृशं सामग्रीं रोचयितुं अधिकं प्रवृत्ताः भवन्ति


विडियो खातानां शीर्षलेखानां प्रतिमानं परिवर्तितम् अस्ति। "लघुविडियो निधिं कुरुत, कुत्र गमिष्यति?" 》मिन्शेङ्ग कनाडाई कोषः दक्षिणीयनिधिः सूक्ष्मविजनः, यः औसतविडियोखातेः इव प्रदर्शने प्रथमद्वितीयस्थानं प्राप्तवान्, अस्मिन् आँकडायां शीर्षदशसूचौ न दृश्यते स्म एकतः निधिविडियोखातानां संचालने उतार-चढावः दृश्यते .मैथुनस्य तु अधिकसंभावना अपि अर्थः ।

चक्रद्वयस्य आयामानां आँकडानां संयोजनेन चीन-यूरोप-कोषस्य, वेल्स-फार्गो-कोषस्य, यूनिवर्सल-कोषस्य च दीर्घकालीन-लेखा-सञ्चालनस्य गुणवत्ता स्थिरा अस्ति चीन यूरोप कोषः अस्मिन् वर्षे विडियो खाता मञ्चस्य संचालनं तीव्रं कृतवान् सांख्यिकीयपरिधिषु औसतं पसन्दस्य संख्या 1,200+ अस्ति, यत् गतवर्षस्य अपेक्षया दुगुणं जातम् अस्ति तथा च अन्येभ्यः संस्थाभ्यः दूरम् अग्रे अस्ति।



लोकप्रियसामग्रीनिर्माणस्य विषये निधिकम्पनीनां विचारद्वयं भवति ।एकः वेल्स फार्गो कोषः उदाहरणरूपेण गृह्णाति, यः डिसेम्बर् २०२३ तः अप्रैल २०२४ पर्यन्तं २१९ कृतीः प्रकाशितवान् तथा च १,००० तः अधिकानि लाइक् कृत्वा ३५ कृतीनां संख्यायां प्रथमस्थानं प्राप्तवान् चीन-यूरोप-कोषेण प्रतिनिधित्वं कृत्वा लेखाभिः प्रकाशितानां कृतीनां संख्या बृहत् नास्ति, परन्तु सामग्रीयाः गुणवत्ता उत्तमः अस्ति तथा च लोकप्रियतां प्राप्तुं क्षमता प्रबलम् अस्ति चीन-यूरोप-कोषस्य सांख्यिकी-कालस्य कालखण्डे कुलम् ६२ कृतयः प्रकाशिताः, तथा च ३४ कृतयः १,००० तः अधिकानि पसन्दं कृत्वा प्रकाशिताः The hit rate is as high as 54.84%.


उल्लेखनीयं यत् वेल्स फार्गो फण्ड्, चाइना यूरोप् फण्ड् इति उत्तमसंस्थाद्वयं आईपी-इत्यस्य ऊष्मायनं प्रति अधिकं ध्यानं ददाति । भवेत् वेल्स फार्गो फंड कोयर् (कर्मचारिणां आईपी), टुगेदर इन्वेस्टमेण्ट् (नियतनिवेशोत्पादस्य आईपी), अथवा चाइना यूरोप फण्ड् नियू ऊउ (शुभंकर आईपी), टाइम प्लाण्टर (सामग्री IP), तेषां सर्वेषां कृते अद्यतनीकरणाय १-२ वर्षाणि यावत् समयः अभवत् दीर्घकालीनम् उच्चगुणवत्तायुक्ता सामग्री तथा प्रभावशालिनः IP निर्मातुं उपयोक्तृणां सामग्री उपभोगस्य आदतयः संवर्धिताः।


चित्रस्य स्रोतः : Wells Fargo Fund, China Europe Fund video account


कोषस्य दौयिन् खाते विमोचितानाम् कार्याणां संख्यायां महती वृद्धिः अभवत्

२०२४ तमस्य वर्षस्य अप्रैल-मासस्य अन्ते कुलम् ९९ निधि-प्रबन्धन-संस्थाः डौयिन्-खातेषु निपटनं कृतवन्तः, यत्र ६२.७% कब्जा-दरः अस्ति; खाता अद्यतनदरः ६८.१% अस्ति ।

निधिसंस्थानां खातानां संख्यायां बहु परिवर्तनं न जातम्, परन्तु गतवर्षस्य समानकालस्य तुलने निधिकम्पनीभिः डौयिन् खातेषु प्रकाशितानां कार्याणां संख्यायां महती वृद्धिः अभवत्, यत् सूचयति यत् निधिसंस्थाः अधिकवारं डौयिन् खाते सामग्रीं अद्यतनं कुर्वन्ति।


डौयिन् इत्यस्य पारिस्थितिकप्रतियोगिता विडियो खातानां अपेक्षया अधिका तीव्रा भवति भवेत् कार्याणां समानदत्तांशतः अथवा खातेः प्रशंसकानां संख्यायाः आधारेण "28तमः प्रभावः" महत्त्वपूर्णः अस्ति पसन्दस्य आँकडानां दृष्ट्या २०२३ तमस्य वर्षस्य डिसेम्बरमासतः २०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं कोषस्य डौयिन्-कृतीनां कृते पसन्दस्य औसतसंख्या २,५१० आसीत् । तदतिरिक्तं प्रशंसकानां वितरणं अपि एतादृशी घटनां दर्शयति यिवेल्थ रिसर्च इन्स्टिट्यूट्-आँकडानां ज्ञायते यत् शीर्ष-२० खातानां प्रशंसकानां सञ्चितसंख्या सर्वेषां निधि-डौयिन्-खातानां सञ्चित-संख्यायाः ९०% अधिका अस्ति , अधिकांशं कोषस्य Douyin खातेषु User traffic flows to the head.

हिट् वर्क्स् निर्मातुं क्षमतायाः दृष्ट्या भिन्न-भिन्न-खातानां मध्ये महत् अन्तरं वर्तते China Europe Fund Niu Oou तथा E Fund इत्येतयोः हिट्-करणस्य प्रबल-क्षमता अस्ति, तथा च Wanzan works इत्यस्य उत्पादन-दरः ५०% अधिकः अस्ति कुलमात्रायां दृष्ट्वा २०२३ तमस्य वर्षस्य डिसेम्बर्-मासतः २०२४ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं कोषस्य डौयिन्-खाते २०१ पसन्दः प्राप्तः, यत् कुलकार्यस्य ६.४३% भागः अभवत् । तुलने चीन-यूरोपीय-निधि-निओउ-इत्यस्य प्रायः ७१% हिट्-दरः उद्योगस्य औसतात् महत्त्वपूर्णतया अधिकः इति वक्तुं शक्यते " तथा "Ask If You Don't Understand." विशेषः विषयः, उच्चप्रशंसकनिष्ठां प्राप्तवान् अस्ति। तेषु "Ask If You Don't Understand" इति श्रृङ्खला चीन यूरोप कोषस्य Niu Oou खातेः अन्तर्गतः नूतनः सामग्रीविषयः अस्ति विषयचयनशैली "एकनिमेषवित्तीयप्रबन्धनस्य" सदृशी अस्ति, परन्तु "वक्ता" इत्यस्य... content is from "Niu Oou" अस्य स्थाने "इमोजी अवतारयुक्ताः वास्तविकाः जनाः" इति एनीमेशन-IP इत्यनेन सह तुलने वास्तविक-व्यक्ति-IP उपयोक्तृभ्यः अधिकं यथार्थं भावः दातुं शक्नोति तथा च उपयोक्तृणां विश्वासं वर्धयितुं साहाय्यं कर्तुं शक्नोति



चित्रस्य स्रोतः : चीन यूरोप कोष Niouou Douyin खाता

विडियो खाताभ्यः भिन्ना, पैन-वित्तीयसामग्री Douyin मञ्चे सर्वाधिकं दृष्टा सामग्री अस्ति ।पैन-वित्तं, निवेशशिक्षाज्ञानं, मार्केट्-हॉट्-स्पॉट्-व्याख्या च निधि-डौयिन्-खातैः उत्पादितानां मुख्यानां त्रयः प्रकाराः सन्ति उपयोक्तारः ।


तथापि, यदा केचन निधिकम्पनयः Douyin इत्यत्र उत्तमं प्रदर्शनं कुर्वन्ति, उदाहरणार्थं, Wells Fargo Fund इत्यनेन 5 मासेषु 930,000 प्रशंसकाः प्राप्ताः, तथा च प्रशंसकानां कुलसंख्या चीन यूरोप कोष Niouou इत्येतेषां कृते अतिक्रान्तवती अस्ति विभिन्नकारणानां कारणात् समयस्य अवधिः सामग्रीपरिवर्तनस्य न्यूनतायाः यातायातस्य च वेदनायाः सामनां कुर्वन्, उदाहरणार्थं, प्रशंसकानां संख्यायाः दृष्ट्या शीर्षनिधिखातानां मध्ये स्थानं प्राप्तवान् सेलेस्टिका निधिः कार्यविमोचनस्य आवृत्तौ गुणवत्तायां च न्यूनतां दृष्टवान् अस्य वर्षस्य आरम्भे, प्रशंसकानां संख्यायां च नकारात्मकवृद्धिः अभवत् ।


सामान्यतया, यद्यपि विडियो खाताः तथा Douyin खाताः द्वौ अपि लघुविडियो मञ्चौ स्तः, तथापि भिन्न-भिन्न-उपयोक्तृ-प्रोफाइलस्य, यातायात-वितरण-तन्त्रस्य च कारणात्, लोकप्रिय-सामग्रीणां विशेषताः अपि द्वयोः पदयोः अन्तर्गतं भिन्नाः सन्ति विभिन्नमञ्चानां कृते विभेदितसामग्रीप्रणाल्याः।


(वामभागे: चीन यूरोपनिधिः विडियो खाता, दक्षिणतः: चीन यूरोपनिधिः Niouou Douyin खाता)

वस्तुतः, निधिसंस्थानां कृते, भवेत् ते विडियो खाताः वा Douyin खाताः वा, एतत् उपयोक्तृभ्यः परिचितानाम् सामग्रीवाहकानां मञ्चानां च माध्यमेन उपयोक्तृभ्यः प्राप्तुं, वर्षाणां उच्चगुणवत्तायुक्तसामग्रीणां माध्यमेन उपयोक्तृणां मनः प्रभावितं कर्तुं च एकः उपायः अस्ति ऊर्ध्वगामिव्यापारविकासं प्राप्तुं सशक्तं ब्राण्डप्रभावं निर्मातुं शक्नोति। परन्तु सार्वजनिकक्षेत्रे सामग्रीनिर्माणस्य प्रभावः सहजतया न दृश्यते, यातायातात् प्रशंसकान् यावत् अन्तिमरूपान्तरणपर्यन्तं, अतः फनलप्रतिरूपस्य कार्यक्षमता अस्पष्टा अस्ति अतः अल्पसंख्याकाः निधिसंस्थाः After the operation of कालः, लेखा मौनम् अभवत्।

परन्तु अधिकानि निधिसंस्थानि "रोल अप" कृतवन्तः उदाहरणार्थं यिवेल्थ् रिसर्च इन्स्टिट्यूट् इत्यनेन अवलोकितं यत् उच्चगुणवत्तायुक्तानां सामग्रीनां अधिकः अनुपातः विडियो खातेषु तथा डौयिन् खातेषु जायते, अधिकानि संस्थानि उच्चगुणवत्तायां निर्भरतां कृत्वा प्रशंसकवृद्धिं प्राप्तवन्तः content operations.

(यिधनम्) २.