समाचारं

एकस्मिन् मासे चीनदेशस्य द्वौ कारकम्पनी थाईलैण्ड्देशे स्वकारखानानां निर्माणं सम्पन्नवन्तौ, GAC Aion इति दक्षिणपूर्व एशियायाः विपण्यां आधिकारिकतया प्रवेशं कृतवान् ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(पाठ/झाङ्ग जियाडोङ्ग) २.

जुलै १७, २०१८.जीएसी समूहसहायक कम्पनीजीएसी ऐन थाईलैण्ड्देशस्य लुयोङ्ग फुक्-नगरस्य कारखानम् सम्पन्नम् अस्ति । अयं कारखानः बैंकॉक्-नगरात् पूर्वदिशि प्रायः १८० किलोमीटर् दूरे रयोङ्ग् औद्योगिकक्षेत्रे स्थितः अस्ति ।

इति च निरन्तरताBYDपश्चात् अस्मिन् मासे द्वितीयः चीनदेशस्य कारकम्पनी थाईलैण्ड्देशे स्वस्य कारखानम् उद्घाटितवान् ।

थाईलैण्ड्देशस्य उद्योगमन्त्री पिम्पात्ट्रा विचाइकुलः उद्घाटनसमारोहे अवदत् यत् जीएसी एआइओएन इत्यस्य २.३ अरब बाथ् (लगभग ४६ कोटि युआन्) मूल्यस्य कारखानम् प्रतिवर्षं ५०,००० वाहनानां उत्पादनं कर्तुं समर्थः भविष्यति।

अयं कारखानः "लघुपरिमाणे, द्रुतनिर्गमः, रोलिंगविकासः" इति अवधारणायाः पालनम् करोति, द्वितीयपीढीयाः समर्थनं च करोति इति कथ्यतेऐओन विऐओन य प्लस् इत्यादीनि GAC Aian मॉडल् इत्येतत् एकस्मिन् एव रेखायां निर्मीयते ।

GAC AION दक्षिणपूर्व एशियायाः महाप्रबन्धकः मा हैयाङ्गः अवदत् यत् "वयं यत् रणनीतिं स्वीकुर्मः तत् अस्ति यत् शीघ्रं अल्पमात्रायां उत्पादनार्थं कृत्रिमबुद्धेः उपयोगः करणीयः... अपव्ययस्य न्यूनीकरणाय, व्ययस्य न्यूनीकरणाय च।

रायटर्स् इत्यनेन सम्बद्धे लेखे टिप्पणी कृता यत् थाईलैण्ड् दशकैः क्षेत्रीयं वाहननिर्माणकेन्द्रं वर्तते, यत् मुख्यतया तया निर्मितम् अस्तितोयोताइसुजु मोटर्स् इत्यादयः ऑटो, जापानी-निर्मातृणां वर्चस्वम् अस्ति ।

परन्तु अन्तिमेषु वर्षेषु थाई-सर्वकारस्य अनुदानेन, कर-प्रोत्साहनेन च थाई-उपभोक्तारः अपि विद्युत्वाहनानि द्रुतगत्या स्वीकुर्वन्ति । थाई-सर्वकारस्य योजनानुसारं २०३० तमे वर्षे प्रतिवर्षं यत् २५ लक्षं वाहनम् उत्पादयति तेषु ३०% विद्युत्वाहनानि भवेयुः इति तस्य लक्ष्यम् अस्ति ।

सम्प्रति चीनीयविद्युत्वाहननिर्मातारः आक्रामकरूपेण थाईविपण्ये प्रवेशं कुर्वन्ति, यत्र निवेशः १.४४ अरब अमेरिकीडॉलर् (प्रायः १०.४५ अरब युआन्) अधिकः अस्ति

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य अनुसारं २०२१ तमे वर्षे दक्षिणपूर्व एशियायां चीनदेशस्य विद्युत्वाहनानां विपण्यभागस्य ४७% भागः आसीत्, परन्तु अधुना एषः अनुपातः ७४% यावत् वर्धितः अस्ति, यत् अभिलेखात्मकं उच्चतमम् अस्ति

तथामहाप्राचीर अन्येषां निर्मातृणां विपरीतम् ऐयन् केवलं २०२३ तमे वर्षे थाई-विपण्ये प्रवेशं कृत्वा स्थानीयव्यापारिभिः सह सहकार्यं कृतवान्, परन्तु तस्य स्थानीयप्रभावः विक्रयवृद्धिः च अग्रणी अस्ति सम्प्रति थाईलैण्ड्देशे ४० तः अधिकाः भण्डाराः सन्ति ।

थाई-देशस्य वाहन-माध्यमानां ऑटोलाइफ् थाईलैण्ड्-संस्थायाः आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरी-मासतः मे-मासपर्यन्तं थाईलैण्ड्-देशे एआन्-संस्था प्रायः २२०० वाहनानि विक्रीतवान्, यत् थाईलैण्ड्-देशस्य शुद्ध-विद्युत्-विपण्यस्य ७% भागं भवति

परन्तु जापानी-ब्राण्ड्-सम्बद्धानां तुलने, ये थाईलैण्ड-देशे समग्र-कार-विपण्यस्य ८०% अधिकं भागं गृह्णन्ति, चीनीय-ब्राण्ड्-संस्थाः अद्यापि थाईलैण्ड-देशे प्रक्षेपणस्य अन्वेषण-पदे सन्ति भविष्ये थाई-दक्षिण-एशिया-विपण्येषु अनिवार्यः पाठ्यक्रमः।

जीएसी समूहस्य अध्यक्षः जेङ्ग किङ्ग्होङ्गः कारखानस्य उद्घाटनसमारोहे अवदत् यत् - "वयं थाईलैण्ड्देशे विद्युत्वाहनानां उत्पादनस्य समर्थनं करिष्यामः तथा च थाईलैण्ड्देशं दक्षिणपूर्व एशियायां विद्युत्वाहन-उद्योगस्य केन्द्रं भवितुं प्रवर्धयितुं योजनां कुर्मः।

तदतिरिक्तं स्थानीयउत्पादनस्य अनुकूलतायै BYD तथा Aian इत्येतयोः द्वयोः अपि दावितं यत् ते थाईलैण्ड्देशे स्वस्य मूल औद्योगिकशृङ्खलानां उत्पादनं करिष्यन्ति इति पूर्वं BYD इत्यनेन Observer इत्यस्मै उक्तं यत् तस्य बैटरी कारखानम् थाई कारखानस्य पार्श्वे एव निर्मितम् अस्ति।

अस्मिन् कार्यक्रमे जीएसी ऐन इत्यस्य महाप्रबन्धकः गु हुइनान् इत्यनेन उक्तं यत् "थाईलैण्ड्देशे ये भागाः उत्पादयितुं शक्यन्ते तेषां उत्पादनं प्रथमं थाईलैण्ड्देशे भविष्यति" इति कथ्यते यत् जीएसी ऐयन् इत्यनेन थाईलैण्ड्देशे बैटरी, मोटर् च निर्मिताः सन्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।