समाचारं

चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कं प्रथमं स्वजनानाम् आहतं करिष्यति वा?वोल्वो : पूर्णवर्षस्य कार्यप्रदर्शनस्य पूर्वानुमानं न्यूनीकरोति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, जुलाई १८ (सम्पादक लियू रुई) २.यूरोपीयसङ्घेन चीनीयविद्युत्वाहनेषु अस्थायीप्रतिकारशुल्कस्य आरोपणस्य घोषणायाः अनन्तरं यूरोपीयवाहनकम्पनीभिः तस्य परिणामः अभवत्

गुरुवासरे स्थानीयसमये स्वीडिशदेशस्य प्रसिद्धा कारकम्पनीवोल्वो द्वितीयत्रिमासिकपरिणामप्रतिवेदनं प्रकाशितम्। यद्यपि वोल्वो इत्यस्य द्वितीयत्रिमासे लाभः अपेक्षितापेक्षया उत्तमः आसीत् तथापि कम्पनी पूर्णवर्षस्य विक्रयस्य पूर्वानुमानं न्यूनीकृतवती । अस्य पृष्ठतः कारणं चीनदेशे निर्मितानाम् विद्युत्वाहनानां उपरि यूरोपीयसङ्घेन स्थापितानां शुल्कानां प्रभावः अस्ति ।

वोल्वो पूर्णवर्षस्य विक्रयस्य पूर्वानुमानं न्यूनीकरोति

वोल्वो इत्यस्य प्रतिवेदने ज्ञातं यत् कम्पनीयाः द्वितीयत्रिमासिकस्य मूलसञ्चालनलाभः वर्षे वर्षे २८% वर्धितः ८.२ अरब स्वीडिशक्रोनर् (लगभग ५.६३९ अरब आरएमबी) यावत् अभवत्, यत् विश्लेषकाणां ६.७ अरब क्रोनोर् इति अपेक्षां अतिक्रान्तवान्

परन्तु वोल्वो इत्यनेन अस्मिन् वर्षे पूर्णवर्षस्य विक्रयवृद्धेः पूर्वानुमानं पूर्वस्य १५% तः १२%-१५% यावत् न्यूनीकृतम् ।

"वयं विपण्यं वक्तुं इच्छामः, तान् ज्ञापयितुं च इच्छामः यत् वयम् अद्यापि वर्धयिष्यामः, परन्तु केचन मुखवायुः सन्ति" इति वोल्वो मुख्यकार्यकारी जिम रोवनः अवदत् "तत् वस्तुतः शुल्कस्य कारणेन अस्ति।

वोल्वो इत्यस्य कृते कम्पनीयां यूरोपीयसङ्घस्य शुल्कस्य बृहत्तमः प्रभावः मुख्यतया एकस्मिन् मॉडले केन्द्रितः अस्ति :EX30 इलेक्ट्रिक SUV . चीनदेशे निर्मितं एतत् प्रतिरूपं यूरोपीयविपण्ये लोकप्रियं च अस्ति, परन्तु यूरोपीयसङ्घस्य वर्धमानव्यापारबाधाः विक्रये बाधां जनयिष्यन्ति इति अपेक्षा अस्ति ।

तदतिरिक्तं मे-मासस्य १४ दिनाङ्के अमेरिकी-सर्वकारेण चीन-देशस्य अनेक-उत्पादानाम् उपरि अतिरिक्तशुल्कं आरोपयिष्यामि इति घोषितम्, यत्र विद्युत्वाहनानां शुल्कस्य २५% तः १००% यावत् शुल्कस्य वृद्धिः अपि अस्ति एतस्याः वार्तायाः घोषणायाः अनन्तरं वोल्वो कार्स् इत्यनेन उक्तं यत् सः अमेरिकादेशे EX30 मॉडलस्य प्रक्षेपणं स्थगयिष्यति इति।

यूरोपीयसङ्घस्य शुल्काः स्वयमेव क्षतिं कुर्वन्ति?

जुलाई ४ दिनाङ्के यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि अस्थायीप्रतिकारशुल्कस्य आरोपणं कृतवान्, तस्मिन् एव काले चीनदेशे विद्युत्वाहनानां प्रतिकारात्मकजागृतेः विषये चीनदेशेन सह वार्तालापं निरन्तरं कृतवान्

चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः जुलैमासस्य ५ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् चीनदेशेन चीनीयविद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य विषये चीनदेशः बहुवारं स्वस्थानं उक्तवान्, अस्य च वयं प्रबलविरोधं प्रकटयामः। वयं सर्वदा मन्यामहे यत् विशिष्टानां आर्थिकव्यापारिकविषयाणां सम्यक् समाधानं संवादपरामर्शद्वारा करणीयम्। चीनदेशः अपि स्वस्य वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं आवश्यकानि उपायानि करिष्यति।

वोल्वो-सङ्घस्य मुख्यकार्यकारी जिम रोवनः अवदत् यत् "एतेषां व्यापारशुल्कानां विषये अनिश्चिततायाः, माङ्गल्यां तेषां प्रभावस्य च कारणेन" कम्पनी स्वस्य पूर्णवर्षस्य पूर्वानुमानं समायोजितवती अस्ति, परन्तु "वयम् अस्य श्रेणीयाः उच्चतमं लक्ष्यं कृत्वा एव तिष्ठामः" इति

द्वितीयत्रिमासे वोल्वो कार्स् इत्यनेन २११,९०० वाहनानां उत्पादनं कृतम्, यत् यूरोपे विद्युत्वाहनानां माङ्गल्यं न्यूनीकृत्य विक्रयं अतिक्रान्तम् । अस्मिन् मासे यूरोपीयसङ्घः चीनदेशे निर्मितानाम् आयातितविद्युत्वाहनानां उपरि तीव्रशुल्कं स्थापयिष्यामि इति घोषणां कृत्वा तस्य माङ्गं अधिकं दुर्बलं भविष्यति इति अपेक्षा अस्ति।

अधुना एव यूरोपीयसङ्घः चीनदेशे निर्मितविद्युत्वाहनेषु अतिरिक्तशुल्कस्य आरोपणस्य विषये "परामर्शात्मकमतदानस्य" एकं दौरं कृतवान् । सर्वकारीयस्रोताः अवदन् यत् फ्रान्स, इटली, स्पेन च सहितं १२ यूरोपीयसङ्घस्य सदस्यराज्यानि समर्थनं प्रकटितवन्तः, यूरोपीयसङ्घस्य ४ सदस्यराज्यानि विरोधं कृतवन्तः, जर्मनी, फिन्लैण्ड्, स्वीडेन् च सहितं ११ देशाः मतदानात् परहेजं कृतवन्तः।

(लिउ रुई, वित्तीय एसोसिएटेड प्रेस)