समाचारं

NT$99,800 मूल्ये BYD Yuan UP Vibrant Edition मॉडलः प्रक्षेपितः अस्ति, यस्य शुद्धविद्युत्परिधिः 401km अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः,BYDअन्तर्गत घोषितयुआन उ.प्र नूतनं गतिशीलसंस्करणप्रतिरूपं योजितम् अस्ति । नूतनकारस्य मूल्यं ९९,८०० युआन् अस्ति, तत् ४०१KM मॉडलस्य प्रवेशस्तरीयं मॉडलं भविष्यति ।

रूपस्य दृष्ट्या नूतनकारस्य समग्ररूपं वर्तमानमाडलेन सह सङ्गतं वर्तते, सरलेन फैशनयुक्तेन च शैल्या सह । अग्रमुखं उन्नयनं कृत्वा डायनेस्टी-परिवारस्य डिजाइनं धारयन् अधिकानि यौवन-क्रीडा-तत्त्वानि योजितम् अस्ति । बन्दः अग्रे ग्रिलः कृष्णवर्णेन सह युग्मितः अस्ति तथा च उभयतः हेडलाइट्स् इत्यनेन सह एकीकृतः अस्ति, येन कारस्य समग्ररूपं दृग्गततया वर्धयति

शरीरस्य आकारस्य दृष्ट्या अस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४३१०/१८३०/१६७५मि.मी., चक्रस्य आधारः २६२०मि.मीयुआन PLUS, एकः लघुः एसयूवी।

विन्यासस्य दृष्ट्या अस्य कारस्य ८.८-इञ्च् पूर्ण-एलसीडी-यन्त्रं, ऑन-बोर्ड् ईटीसी, डब्ल्यू-एचयूडी, डिलिङ्क् इंटेलिजेण्ट् नेटवर्क् कनेक्शन् सिस्टम्, एल२ असिस्टेड् ड्राइविंग्, रिमोट् कण्ट्रोल् ड्राइविंग् फंक्शन्, इंटेलिजेण्ट् पावर ब्रेकिंग् सिस्टम् (IPB), 6 एयरबैग्स्, तथा 3D विहङ्गमदृश्यं पारदर्शी इमेजिंग सिस्टम्, मोबाईल फोन एनएफसी कार कील, मोबाईल फोन वायरलेस चार्जिंग, वीटीओएल मोबाईल पावर स्टेशन इत्यादीनि उपकरणानि सुरक्षितानि व्यावहारिकाणि च सन्ति।

शक्तिस्य दृष्ट्या नूतनकारस्य मोटरस्य अधिकतमशक्तिः ७० किलोवाट्, अधिकतमं टोर्क् १८० एन·एम च अस्ति अस्मिन् BYD ब्लेड् बैटरी अस्ति तथा च शुद्धविद्युत्क्रूजिंग् रेन्जः ४०१कि.मी.

सामान्यतया BYD Yuan UP Vitality Edition इति एकं मॉडलं यत् व्यय-प्रभावशीलतायां केन्द्रितं भवति । अस्य कारस्य लक्ष्यसमूहः युवानः उपयोक्तारः सन्ति, अतः इदं तुल्यकालिकरूपेण मूल्य-अनुकूलम् अस्ति । तथापि, लघुशुद्धविद्युत् SUVs प्रति वर्तमानविपण्यप्रतिक्रिया मध्यमा अस्ति BYD इत्यस्य अस्मिन् समये Yuan UP Vitality Edition इत्यस्य प्रक्षेपणं सम्भवतः केवलं अधिकविविधविकल्पान् प्रदातुं भवति।