समाचारं

News More |.Zhong Nanshan इत्यनेन गाउटस्य विषये "पदस्य पादस्य च असुविधा" इति अफवाः प्रतिक्रियाः दत्ताः।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अन्तर्जालमाध्यमेषु शिक्षाविदः झोङ्ग नान्शान् गम्भीररूपेण रोगी इति अफवाः ध्यानं आकर्षितवन्तः। नानफाङ्ग दैनिकस्य अनुसारं झोङ्ग नान्शान् इत्यनेन उक्तं यत् सः सम्प्रति गाउट्-रोगेण पीडितः अस्ति, तस्य गुल्फयोः अन्येषु भागेषु च संक्रमणं न जातम्, अतः सः सामान्यतया चलितुं न शक्नोति। बवासीरः चयापचयरोगः अस्ति यस्य लक्षणं हाइपरयूरिसेमिया तथा यूरेट् स्फटिकानाम् अवक्षेपणं ऊतकनिक्षेपणं च भवति । किं भवन्तः वास्तवमेव बवासीरस्य विषये जानन्ति ?

दुर्बोधः १

बवासीरः बालिकानां अपेक्षया बालकानां पक्षे भवति किं स्त्रियः बवासीरं न प्राप्नुयुः?

बृहत्-स्तरीय-महामारी-विज्ञान-सर्वक्षणेन तत् ज्ञायतेबवासीरः पुरुषान् प्राधान्यं ददाति , पुरुष-स्त्री-रोगिणां अनुपातः प्रायः १५:१ भवति । ३५-७९ वर्षाणां प्रौढानां मध्ये हाइपरयूरिसेमिया-रोगस्य मानकीकृतं प्रसारं १३.५% आसीत्, यत्र महिलानां तुलने पुरुषेषु १७.३% अधिकं प्रसारः आसीत्

बवासीरस्य मुख्यं कारणं हाइपरयूरिसेमिया अस्ति , तथा च यूरिक अम्लं मानवशरीरे प्यूरिन् चयापचयस्य अन्त्यम् उत्पादम् अस्ति । मूत्राम्लस्य उत्सर्जनस्य मुख्यमार्गः मूत्रपिण्डः अस्ति, एस्ट्रोजेन् इत्यस्य प्रभावः मूत्राम्लस्य उत्सर्जनस्य प्रवर्धनं करोति । रजोनिवृत्तिपूर्वस्य महिलानां शरीरे एस्ट्रोजेन्-स्रावः अधिकः भवति, रक्ते एस्ट्रोजेन्-स्तरः अधिकः भवति, येन वृक्कैः यूरिक-अम्लस्य उत्सर्जनं प्रवर्तयितुं शक्यते, रक्ते यूरिक-अम्लस्य स्तरं न्यूनीकर्तुं च साहाय्यं कर्तुं शक्यते

तदनुरूपं पुरुषेषु लिंगहार्मोनस्य स्तरः एण्ड्रोजनस्य प्रधानता भवति यतः एण्ड्रोजनाः मूत्रपिण्डस्य नलिकां यूरिक-अम्लस्य उत्सर्जनं न्यूनीकरोति, अतः पुरुषेषु प्लाज्मा-यूरिक-अम्लस्य स्तरः समानवयसः रजोनिवृत्तिपूर्वस्य महिलानां अपेक्षया तुल्यकालिकरूपेण अधिकः भवति

बवासीरः बालिकानां अपेक्षया बालकानां कृते अनुकूलः भवति इति कारणेन एव स्त्रियः बवासीरस्य जोखिमं उपेक्षितुं शक्नुवन्ति इति न भवति , बवासीरस्य जोखिमः उपेक्षितुं न शक्यते, विशेषतः रजोनिवृत्तिपश्चात् महिलानां कृते, येषां रोगस्य सम्भावना प्रायः पुरुषाणां समाना एव भवति अतः यदा स्त्रियः बस्तिरोगस्य सामनां कुर्वन्ति तदा तेषां मुखं निरुद्धं कृत्वा पादौ उद्घाटयितुं, अधिकं जलं पिबितुं च आवश्यकं भवति, यथा पुरुषाः ।

दुर्बोधः २

उच्चमूरिकाम्लेन शीघ्रं वा पश्चात् वा बवासीरः भवति वा ?

प्रथमं भवता एकं वस्तु अवगन्तुं आवश्यकम्,अतिरुरिसेमिया, बवासीर च एकस्यैव रोगस्य भिन्नचरणस्य द्वौ नामौ स्तः

"चीनदेशे उच्च-यूरिक-अम्लस्य, गाउट-प्रवृत्तेः च विषये २०२१ श्वेतपत्रस्य" आँकडा: दर्शयन्ति यत्,मम देशे प्रायः १७७ मिलियनं हाइपरयूरिसेमियारोगिणः सन्ति , येषु प्रायः ६०% १८-३५ वर्षाणि यावत् आयुषः युवानः सन्ति । उच्च-यूरिक-अम्लं उच्च-मधुर-अम्लम्, उच्च-रक्तचापं, अति-स्निग्ध-अम्लं च पश्चात् "चतुर्थतमं" अभवत् ।

अतिरुरिसेमिया मुख्यतया अर्थः अस्ति यत् सामान्याहारस्थितौ यूरिक अम्लं एकस्मिन् दिने द्विवारं ४२० माइक्रोमोल/लीटरतः अधिकं न भवति । पूर्वं महिलासु हाइपरयूरिसेमिया-रोगस्य निदानमापदण्डः आसीत् यत् यूरिक-अम्लः ३६० माइक्रोमोल्/लीटर-अधिकं भवति । सम्प्रति हाइपरयूरिसेमिया-रोगस्य निदानमानकं स्त्रीपुरुषयोः कृते ४२० माइक्रोमोल्/लीटरम् अस्ति ।

यतो हि यूरिक-अम्लस्य स्तरः सामान्यतः अधिकः भवति इति कारणतः मानवशरीरस्य सन्धिषु यूरेट्-स्फटिकाः निक्षिप्ताः भवन्ति, येन सन्धिषु असेप्टिक-गठिया-रोगः भवति, यत् बवासी-रोगः इति कथ्यते

चीनी रुमेटोलॉजी एसोसिएशनस्य WeChat आधिकारिक खातेतः चित्रम्

किं यूरिक-अम्लस्य उच्चस्तरः निश्चितरूपेण बवासीरस्य कारणं भवति ? उत्तरं न अवश्यम् । केषाञ्चन जनानां मूत्र-अम्लस्य स्तरः दीर्घकालं यावत् अधिकः भवति परन्तु तेषां बवासी-आक्रमणं न भवति । केषुचित् जनासु बवासीरस्य आक्रमणे मूत्राम्लस्य स्तरः सामान्यपरिधिमध्ये एव तिष्ठति ।

उच्च-यूरिक-अम्लस्य आविष्कारस्य अनन्तरं उच्च-यूरिक-अम्लस्य कारणं ज्ञातुं शीघ्रं वातरोगचिकित्सकेन सह परामर्शं कृत्वा स्थितिः मूल्याङ्कनं कर्तव्यम् । सामान्यतः आहारव्यवहारस्य परिवर्तनं व्यायामस्य वर्धनं च अधिकांशं रक्ते यूरिक-अम्लस्य उच्चस्तरं नियन्त्रयितुं पर्याप्तं भवति, अल्पसंख्याकानां जनानां कृते एव यूरिक-अम्ल-निम्नीकरण-उपचारस्य आवश्यकता भवति

दुर्बोधः ३

उच्चं मूत्राम्लं भोजनस्य कारणेन भवति ?

आहारस्य मूत्राम्ले कियत् प्रभावः भवति ? २०१८ तमे वर्षे ब्रिटिश मेडिकल जर्नल् पत्रिकायां प्रकाशिता समीक्षायां ज्ञातं यत् -उत्तरं सम्भवतः ५% तः न्यूनम् अस्ति ।

अस्मिन् अध्ययने १६,७६० यूरोपीयाः प्रौढाः सम्मिलिताः येषां वृक्करोगः बवासी वा नासीत्, ते मध्यमकैलोरीयुक्तं आहारं खादितवन्तः । तदपेक्षया जीनाः पुरुषेषु रक्तस्य मूत्राम्लस्य परिवर्तनस्य २३.९%, महिलासु च ४०.३% परिवर्तनं प्रभावितयन्ति ।

यद्यपि उच्चमूरिकाम्लं, बवासीरः, आहारः च निकटसम्बन्धः अस्ति तथापि भोजनस्य कारणेन उभयम् अपि न भवति । यूरिक अम्लं प्यूरिन् चयापचयात् परिवर्तितं भवति, प्यूरिनस्य द्वौ स्रोतौ स्तः : स्वसंश्लेषणं, ८०% पाचनं, आहारात् अवशोषणं च, २०% भागं भवति

आहारस्य सेवनं वा स्वसंश्लेषणं वा न कृत्वा शरीरे प्यूरिनस्य चयापचयः यकृत्-द्वारा मूत्र-अम्लरूपेण करणीयम्, ततः वृक्क-मूत्र-आन्तर-विल-द्वारा शरीरात् उत्सर्जनीयम्

उच्च-यूरिक-अम्लं सर्वं "भक्षणम्" इति आरोपयितुं न शक्यते ।, अन्तःजातीयचयापचयविकाराः अधिकमहत्त्वपूर्णकारणानि सन्ति, यथा आनुवंशिकी, उच्चरक्तचापः अथवा वृक्करोगः येन यूरिक-अम्लस्य अपर्याप्तं उत्सर्जनं भवति ।

केषु आहारपदार्थेषु प्यूरिन् अधिकं भवति ? कृपया निम्नलिखित सूची देखें↓↓↓

स्वस्थ गुआंगडोंग WeChat सार्वजनिक खाते से चित्र

दुर्बोधः ४

गौट् कैन्टोनीजजनानाम् प्राधान्यं ददाति, केवलं "पितामहः" एव तत् प्राप्तुं शक्नोति?

ग्वाङ्गडोङ्ग-प्रान्तः “गाउट्-प्रान्तः” इति प्रसिद्धः अस्ति गुआङ्गडोङ्ग-नगरे महामारी-विज्ञान-सर्वक्षणेन ज्ञातं यत् बवासीरस्य प्रकोपस्य दरः ३% भवति, १०% तः अधिकेषु जनानां मूत्र-अम्लस्य अत्यधिकं भवति ।

गाउटः कैन्टोनीजजनानाम् "प्राधान्यम्" करोति, यत् कैन्टोनीजजनानाम् आहार-अभ्यासैः सह निकटतया सम्बद्धम् अस्ति यथा लाओहुओ-सूपं पिबति, प्रायः पशु-अन्तरिक्षं समुद्रीभोजनं च खादति एतेषां आहार-अभ्यासानां कारणेन प्यूरिन्-स्तरः अधिकः भविष्यति, नियमितरूपेण सेवनेन च यूरिक-अम्ल-सान्द्रता वर्धते ।

तदतिरिक्तं बवासीरः मध्यमवयस्कानाम् कृते एव न भवति, २००० तमे वर्षात् परं जन्म प्राप्यमाणाः बवासीररोगेण पीडिताः भवितुम् आरब्धाः । "गुआंगडोङ्गप्रान्तस्य शारीरिकपरीक्षाजनसंख्यानमूनास्वास्थ्यप्रतिवेदनस्य २०२४ संस्करणं" दर्शयति यत् गुआङ्गडोङ्गप्रान्ते पुरुषशारीरिकपरीक्षाजनसंख्यानां पत्ताङ्गीकरणस्य दरः सर्वेषु आयुवर्गेषु महिलानां अपेक्षया अधिकः अस्ति ज्ञातव्यं यत् २० तः ३९ वयसः १० गुआङ्गडोङ्ग-पुरुषेषु ४ अधिकेषु यूरिक-अम्लस्य उन्नतिः भवति । ग्वाङ्गडोङ्ग-नगरस्य ००-उत्तर-पुरुषाणां एषा पीढी पूर्वमेव एतादृशैः रोगैः पीडितः अस्ति, ये परम्परागतरूपेण केवलं “पितामहैः” एव पीडिताः इति मन्यन्ते ।

दुर्बोधः ५

सोडा-इत्यस्य दीर्घकालं यावत् सेवनेन उच्च-यूरिक-अम्लस्य, बवासी-रोगस्य च निवारणं चिकित्सा च कर्तुं शक्यते वा?

सोडियम बाइकार्बोनेट् मूत्रं किञ्चित्पर्यन्तं क्षारीयं करोति तथा च यूरिक अम्लस्य उत्सर्जनं प्रवर्धयति तथापि व्यावसायिकरूपेण उपलब्धं सोडाजलं सोडियम बाइकार्बोनेट् अत्यल्पं भवति तथा च "यूरिक अम्ल-निम्नीकरण" प्रभावं प्राप्तुं कठिनम् अस्ति तदतिरिक्तं सोडियम-बाइकार्बोनेट्-गोल्यः दीर्घकालं यावत् उपयोगेन यूरिक-अम्ल-निवृत्ति-औषधानां प्रभावः प्राप्तुं कठिनं भवति, अपि च सोडियम-अतिशयस्य सेवनं भवति, उच्चरक्तचापस्य जोखिमः अपि वर्धयितुं शक्नोति अतएव,बवासीरस्य निवारणाय सोडियम बाइकार्बोनेट् इत्यस्य दीर्घकालं यावत् उपयोगः न अनुशंसितः

तदतिरिक्तं शर्करायुक्तानि पेयानि बवासी-आक्रमणं प्रेरयितुं शक्नुवन्ति, यत्र फ्रुक्टोजः अपराधी भवति । शरीरे फ्रुक्टोजस्य चयापचयेन प्यूरिन्-इत्यस्य बृहत् परिमाणं भवति, येन मूत्र-अम्लस्य वृद्धिः भवति ।

राष्ट्रीयस्वास्थ्यआयोगेन जारीकृते "हाइपरयूरिसेमिया-गाउट-युक्तानां वयस्कानाम् आहार-पोषण-मार्गदर्शिकाः (२०२४ संस्करणम्)" इति सूचयति यत् हाइपरयूरिसेमिया-गाउट-रोगेण पीडितानां जनानां हृदयस्य गुर्दास्य च कार्यं सामान्यं भवितुमर्हतिभवन्तः पर्याप्तं जलं पिबन्तु, प्रतिदिनं २०००-३०००मी ल. प्रतिदिनं मूत्रस्य उत्पादनं 2000mL इत्यस्मात् अधिकं स्थापयितुं प्रयतध्वम्। श्वेतजलं प्राधान्यं भवति, परन्तु भवन्तः निम्बूपात्रं, लघुचायं, शर्करारहितं काफीं, सोडाजलं च पिबितुं शक्नुवन्ति तथापि भवन्तः प्रबलचायस्य, प्रबलकफी इत्यादीनां अतिशयेन सेवनं परिहरन्तु, शीतपेयानां सेवनं च परिहरन्तु

आँकडास्रोतेषु राष्ट्रियस्वास्थ्यआयोगः, चीनीयसोसाइटी आफ् रुमेटोलॉजी, हेल्दी गुआंगडोङ्ग वीचैट् आधिकारिकं खातं, लोकप्रियविज्ञानं चीनं, हेल्थ टाइम्स् इत्यादयः सन्ति ।

सम्पादक मा हाओगे

ली लिजुन् द्वारा प्रूफरीड