समाचारं

सचेत! मुखस्य उपरि सूर्यरक्षास्प्रे स्प्रे? केषाञ्चन जनानां "श्वेतफुफ्फुसाः" विकसिताः सन्ति, तेषां ICU-मध्ये प्रवेशः कृतः!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Nandu News उष्णग्रीष्मकाले सूर्यरक्षास्प्रे बहुजनानाम् कृते "सूर्यरक्षककला" जातः यतः तस्य उपयोगः सुलभः भवति तथा च शीतलीकरणस्य भावः भवति तथापि यदि अनुचितरूपेण प्रयोगः भवति तर्हि भवतः स्वास्थ्यं अपि प्रभावितं कर्तुं शक्नोति। अधुना अनेकेषु स्थानेषु एतादृशाः घटनाः अभवन् यत्र नागरिकाः आकस्मिकतया सूर्यरक्षास्प्रे-स्प्रे-इत्यस्य निःश्वासं कृतवन्तः, यस्य परिणामेण "श्वेत-फुफ्फुसाः", वक्षःस्थलस्य कठिनता, श्वास-अवक्षेपः, वमन-लक्षणाः च अभवन्

स्प्रे सूर्यरक्षा "श्वेत फुफ्फुसः" कथं जनयति ? नागरिकैः दैनन्दिनजीवने सूर्यरक्षास्प्रे कथं सुरक्षितरूपेण उपयोक्तव्या? नारदस्य "झुहाई प्रमुखघटनानि" इति स्तम्भेन अद्यैव झूहाईनगरस्य सन याट्-सेन् विश्वविद्यालयस्य पञ्चमसम्बद्धस्य अस्पतालस्य भ्रमणं कृत्वा प्रासंगिकविशेषज्ञानाम् परिचयं कर्तुं आमन्त्रणं कृतम्।

विशेषज्ञ व्याख्या

सूर्यरक्षास्प्रे इत्यस्मिन् विकृतं इथेनल्, ब्यूटेन इत्यादीनि सामग्रीनि

निःश्वासस्य अनन्तरं अतिसंवेदनशीलता न्यूमोनाइटिसः भवितुम् अर्हति

एतत् अवगम्यते यत् "श्वेत-फुफ्फुसः" सामान्यतया एक्स-रे अथवा सीटी-परीक्षायाः अन्तर्गतं तीव्र-न्यूमोनिया-प्रकटीकरणं निर्दिशति । एतादृशेषु रोगिषु श्वसनस्य कष्टं, श्वसनविफलता इत्यादीनि लक्षणानि भवन्ति, अन्यैः अङ्गविकारैः सह अपि संयोजिताः भवन्ति, येन प्राणघातकः भवितुम् अर्हति

CUHK इत्यस्य पञ्चमस्य अस्पतालस्य श्वसनस्य गम्भीरस्य च चिकित्साविभागस्य निदेशकः Liu Jing इत्यनेन परिचयः कृतः यत् संक्रमणं तथा च प्रसारित-अल्विओलर-रक्तस्राव-लक्षणं "श्वेत-फुफ्फुसस्य" सर्वाधिकं सामान्यं कारणं भवति न्यूनप्रतिरक्षा, तथा च येषां दीर्घकालीनरोगाणां वा बहुरोगाणां वा इतिहासः अस्ति तथापि केचन युवानः सूर्यरक्षास्प्रे अथवा शुष्ककेशस्प्रे इत्यस्य अशुद्धप्रयोगात् अतिसंवेदनशीलतान्यूमोनाइटिसेन पीडिताः भवन्ति, येन "श्वेतफुफ्फुसाः" भवन्ति

लियू जिंग् इत्यनेन उक्तं यत् सूर्यरक्षास्प्रेषु शुष्ककेशस्प्रेषु च विद्यमानाः केचन घटकाः यथा विकृत इथेनॉल, ब्यूटेन, आइसोब्यूटेन इत्यादयः यदि फुफ्फुसेषु निःश्वासिताः भवन्ति तर्हि फुफ्फुसेषु बृहत्प्रमाणेन श्वेतनमूनानि उत्पद्यन्ते अयं रोगः "श्वेतफुफ्फुसः" इति कथ्यते "" । " श्वसनरोगस्य इतिहासं विना युवानां रोगिणां कृते, सूर्यरक्षास्प्रे इत्यस्य निःश्वासस्य अनन्तरं फुफ्फुसेषु असुविधां अनुभवन्ति, एतत् सूर्यरक्षास्प्रे इत्यस्य निःश्वासेन उत्पद्यमानस्य एलर्जीप्रतिक्रियायाः, फुफ्फुसस्य शोफस्य कारणेन क्षतस्य कारणेन भवितुम् अर्हति, ततः Acute hypersensitivity pneumonitis इत्यस्य कारणं भवितुम् अर्हति ” इति ।

निष्कासनस्य उपायाः

यदि भवन्तः दैनन्दिनजीवने अकस्मात् सूर्यरक्षास्प्रे निःश्वासयन्ति

यथाशीघ्रं चिकित्सां कुर्वन्तु अन्येभ्यः चिडचिडानां रसायनेभ्यः दूरं भवन्तु

सीयूएचके-नगरस्य पञ्चम-अस्पतालस्य त्वचाविज्ञानविभागस्य निदेशकः मा हानः अवदत् यत् सूर्यरक्षा-स्प्रे-प्रयोगः वायुप्रवाहयुक्ते स्थाने करणीयः, मुख्यतया शरीरे स्प्रे करणीयम्, तथा च त्वचातः १०-२० सेन्टिमीटर्-दूरे स्थापनीयम् मुखस्य उपरि, नेत्रेषु, मुखं, नासिकासु च परिहरन्तु तत्सह, आकांक्षां परिहरितुं श्वसनं धारयितव्यम्

यदि नागरिकाः अकस्मात् सूर्यरक्षास्प्रे निःश्वासं कृत्वा असहजतां अनुभवन्ति तर्हि ते तत्क्षणमेव स्प्रे इत्यस्य उपयोगं त्यक्त्वा स्वशरीरात् दूरं स्थापयित्वा आपत्कालीनहॉटलाइनं आह्वयन्तु अथवा तत्क्षणमेव समीपस्थं चिकित्सासंस्थां गच्छन्तु।

आपत्कालीनप्रतिक्रियायाः उपायरूपेण नागरिकाः कासं कृत्वा वा पृष्ठे थपथपायित्वा वा श्वसनमार्गात् विदेशीयशरीरान् स्वच्छं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, परन्तु वमनं प्रेरयित्वा शरीरात् रसायनानि निष्कासयितुं न प्रयतन्ते, येन श्वसनमार्गस्य अन्ननलिकायाश्च अधिकं क्षतिः भवितुम् अर्हति तदतिरिक्तं जनसदस्याः अन्येषां चिडचिडानां रसायनानां सम्पर्कं परिहरितुं प्रयतन्ते येन लक्षणं व्यापकं न भवति अन्यजटिलता वा न भवति।

समाचार लिङ्क्

सूर्यरक्षास्प्रे इत्यस्य उपयोगे काः सावधानताः सन्ति ?

1. उपयोगात् पूर्वं एलर्जीपरीक्षां कुर्वन्तु

प्रथमवारं तस्य उपयोगात् पूर्वं भवन्तः कर्णस्य पृष्ठभागे, कोणसन्धिस्य अन्तः अन्येषु भागेषु च अल्पमात्रायां सूर्यरक्षास्प्रे-स्प्रे-इत्येतत् त्वक्-परीक्षणार्थं प्रयोक्तुं शक्नुवन्ति येन उपयोगात् पूर्वं कोऽपि असुविधा नास्ति इति सुनिश्चितं भवति अन्ये शारीरिकाः असुविधाः भवन्ति, तत्क्षणमेव तस्य उपयोगं त्यक्त्वा चिकित्सायै चिकित्सालयं गच्छन्तु।

2. बालकानां उपयोगाय न अनुशंसितम्

चीनस्य खाद्य-औषध-नियन्त्रण-संस्थायाः ३१ अगस्त-दिनाङ्के जारीकृतस्य "बाल-प्रसाधन-सामग्रीणां कृते तकनीकी-मार्गदर्शन-सिद्धान्तानां" अनुसारं "बालानां स्प्रे-प्रकारस्य सूर्यरक्षा-प्रसाधन-प्रसाधन-उपयोगः न अनुशंसितः । यदि तेषां उपयोगः अवश्यं करणीयः तर्हि तस्य जोखिमः निःश्वासस्य पूर्णतया विचारः करणीयः, उपयोगनिर्देशाः च 'मुखे प्रत्यक्षतया न सिञ्चन्तु, 'श्वासं परिहरन्तु' इत्यादीनि चेतावनीनि चिह्नितव्यानि।

बालकाः सर्वेषु पक्षेषु पूर्णतया विकसिताः न भवन्ति, श्वसननियन्त्रणक्षमता दुर्बलाः भवन्ति, अद्यापि मानसिकरूपेण स्वस्थाः न भवन्ति must be used, parents can हस्ततलस्य उपरि उत्पादस्य सिञ्चनस्य अनन्तरं बालस्य त्वचायाः उपरि लेपयन्तु।

3. अग्निस्रोतेभ्यः दूरं स्थापयन्तु

सूर्यरक्षास्प्रे इत्यत्र इथेनॉल, ब्यूटेन, आइसोब्यूटेन इत्यादीनि ज्वलनशीलाः वाष्पशीलाः च द्रवाः सन्ति यदि प्रयोगे अनुचितरूपेण संचालिताः भवन्ति वा मुक्तज्वालायाः संपर्कं कुर्वन्ति तर्हि अग्निप्रकोपस्य समये प्रत्यक्षं सूर्यप्रकाशं परिहरन्तु तापः, स्थिरविद्युत्, आघातः इत्यादयः उत्पादं वा प्रयुक्तं रिक्तं डिब्बं वा अग्नौ न विदारयन्तु वा न क्षिपन्तु।

"झुहाई प्रमुख घटनाः" इति स्तम्भेन निर्मितम् ।

समन्वयक : नन्दू संवाददाता वांग जिंघाओ

शोधदलस्य सदस्याः : झाङ्ग जिंगसोङ्ग, ज़ेङ्ग कुइडा, वी रुइजिया