समाचारं

वेई छूटदरं समायोजयति ली बिन् : सकललाभमार्जिनस्य अनुकूलनं अग्रिमचरणस्य महत्त्वपूर्णं कार्यम् अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, जुलाई १८ (सञ्चारकर्त्ता जू हाओ) २.बीबीए “मूल्ययुद्धात्” निवृत्तेः अनन्तरंNIOशीघ्रमेव छूटदरः अपि समायोजितः भविष्यति।

१८ जुलै दिनाङ्के Cailian News इत्यस्य एकः संवाददाता अनेकेभ्यः NIO विक्रयकर्मचारिभ्यः ज्ञातवान् यत् अस्य मासस्य २२ दिनाङ्कात् आरभ्य “NIO इत्यस्य ५५/६६ मॉडल् कृते ३,०००/५,००० युआन् छूटः रद्दः भविष्यति” इतिवेइलाई ५५/६६ इतिNIO ET5/ET5T तथाNIO ES6/EC6 चत्वारि मॉडल् विक्रयणार्थं।

"अधुना ET5T इत्यस्य विद्यमानकारानाम् प्रत्यक्षं छूटः ३४,००० युआन् अस्ति, तथा च (जुलाई) २१ दिनाङ्कात् परं आदेशेषु ३१,००० युआन् छूटः अस्ति, ३,००० युआन् न्यूनता; ES6 विद्यमानकारानाम् प्रत्यक्षं छूटः ३८,००० युआन् अस्ति, ततः परं आदेशाः सन्ति ) 21st have a discount of 33,000 yuan, a reduction of 5,000 Yuan." एकः विक्रेता अवदत्, "बीजिंगस्य 10,000 युआन नकदं तथा कारक्रयणार्थं विन्यास छूटः अपि अस्मिन् त्रैमासिके अन्तः न्यूनः भवितुम् अर्हति, नीतिः च शीघ्रमेव पच्यते क्रमेण न्यूनीभवति” इति ।

एनआईओ-अधिकारिणः टर्मिनल्-विपण्ये डिस्काउण्ट्-कॉलबैक्-इत्यस्य प्रतिक्रियां न दत्तवन्तः ।

पारम्परिकविलासिताब्राण्ड्-प्रथमशिबिरस्य सदस्यत्वेन,बीएमडब्ल्यू अधुना एव उक्तं यत् "मूल्ययुद्धात्" निवृत्तौ अग्रणीः भविष्यति । बीएमडब्ल्यू चीन इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धे बीएमडब्ल्यू चीनीयविपण्ये व्यापारस्य गुणवत्तायां ध्यानं दास्यति तथा च विक्रेतृभ्यः निरन्तरं कार्यं कर्तुं समर्थनं करिष्यति। पश्चात् संवाददाता टर्मिनल् तः ज्ञातवान् यत्...बेन्जऑडीविक्रेतृभ्यः अधिकं शिथिलं वातावरणं प्रदातुं "आयतनं न्यूनीकर्तुं मूल्यं स्थिरीकर्तुं च" इति विक्रयरणनीतिमपि क्रमशः स्वीकृतवती अस्ति ।

प्रचलति "मूल्ययुद्धस्य" विषये केचन मर्सिडीज-बेन्ज्-व्यापारिणः अवदन् यत्, "यदि वयं सर्वथा 'मूल्ययुद्धे' भागं गृह्णामः तर्हि 4S-भण्डाराः तत् स्वीकुर्वितुं न शक्नुवन्ति, आधिकारिकसहायतायाः च परिपालनं कठिनं भविष्यति" इति " यथा वेइलाई, यः प्रत्यक्षविक्रयप्रतिरूपं स्वीकुर्वति यथा वाहनानां विषये यद्यपि वर्धितानां छूटद्वारा विक्रयः वर्धितः, तथापि प्रदर्शनं नित्यं दबावेन अभवत्।

वित्तीयप्रतिवेदने दर्शितं यत् प्रथमत्रिमासे एनआईओ इत्यस्य वाहनराजस्वं ८.४ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके १५.४ अरब युआन् इत्यस्मात् ४५.५% न्यूनता, वितरणस्य मात्रा च ३०,०५३ वाहनानि आसीत् अस्य द्विचक्रिकायाः ​​आयः २७९,००० युआन् यावत् न्यूनीकृतः इति अर्थः । आधिकारिकमार्गदर्शकमूल्यानां आधारेण एनआईओ सम्प्रति ८ मॉडल् विक्रयति, केवलं द्वयोः मॉडलयोः मार्गदर्शकमूल्यं ३,००,००० युआन् इत्यस्मात् न्यूनं भवति ।

सकललाभमार्जिनप्रदर्शनस्य दृष्ट्या प्रथमत्रिमासे एनआईओ इत्यस्य वाहनस्य सकललाभमार्जिनं ९.२% आसीत्, तस्य व्यापकं सकललाभमार्जिनं च ४.९% आसीत्, ययोः द्वयोः अपि पूर्वत्रिमासे न्यूनता अभवत् एनआईओ इत्यनेन स्पष्टीकृतं यत् एतत् मुख्यतया उत्पादस्य स्विचिंग्-काले वर्धितायाः छूटस्य कारणेन औसतविक्रयमूल्ये न्यूनतायाः कारणेन अभवत् तथा च उत्पादमिश्रणस्य परिवर्तनस्य कारणेन अभवत्, यत् एककसामग्रीव्ययस्य न्यूनतायाः कारणेन आंशिकरूपेण प्रतिपूर्तिः अभवत् तस्मिन् एव काले एनआईओ इत्यस्य प्रथमत्रिमासे ५.१८५ अब्ज युआन् इत्यस्य शुद्धहानिः अद्यापि अभवत् ।

प्रथमत्रिमासे अर्जनसम्मेलने एनआईओ अध्यक्षः ली बिन् स्वस्य मनोवृत्तिं प्रकटितवान् यत् "मूल्ययुद्धाय" पर्याप्तं पर्याप्तम् इति । जूनमासात् आरभ्य वेइलै स्वस्य उत्पादसंरचनायाः समायोजनं, उच्चसकललाभमार्जिनयुक्तानां प्रथमपङ्क्तिउत्पादानाम् अनुपातं वर्धयितुं, अल्पकालीनप्रचारनीतयः संकुचितं कर्तुं च केन्द्रीक्रियते। "समग्रतया, विक्रयस्य निरन्तरं वृद्धिः सुनिश्चित्य, सकललाभमार्जिनस्य अनुकूलनं अग्रिमपदे अस्माकं कृते महत्त्वपूर्णं कार्यम् अस्ति, ली बिन् भविष्यवाणीं करोति यत् अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनीयाः वाहनस्य सकललाभमार्जिनं पुनः आगमिष्यति द्विगुणाङ्कं यावत्, द्वितीयत्रिमासे च तृतीयचतुर्थत्रिमासे निरन्तरं सुधारः।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता जू हाओ)