समाचारं

ज़ोङ्ग फुली इत्यस्याः त्यागपत्रं अन्तर्जालद्वारा प्रसारितम् आसीत् यत् तस्याः राजीनामा सत्यम् इति।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : वाहाहा तथा भागधारकाः ज़ोङ्ग फुली इत्यस्य राजीनामा इत्यस्य अफवाः प्रति प्रतिक्रियां न दत्तवन्तः)


वहाहा समूहस्य उपाध्यक्षस्य ज़ोङ्ग फुली इत्यस्य सूचनाचित्रं राजीनामा दत्तस्य अफवाः

अधुना एव वाहाहा समूहस्य उपाध्यक्षस्य ज़ोङ्ग फुलि इत्यस्य त्यागपत्रं अन्तर्जालमाध्यमेन प्रसारितम् ।

१८ जुलै दिनाङ्के चाइना बिजनेस न्यूज् इत्यनेन वाहाहा इत्यस्य विषये पृष्टं, परन्तु अद्यापि तस्य प्रतिक्रिया नासीत् । तदनन्तरं संवाददाता वहाहा समूहस्य भागधारकेषु अन्यतमं हाङ्गझौ शाङ्गचेङ्गजिल्ला सांस्कृतिकं वाणिज्यिकपर्यटनं निवेशसमूहं लिमिटेड् इति फ़ोनं कृतवान् अन्यपक्षः घटनायाः प्रामाणिकतायाः प्रतिक्रियां न दत्तवान्, परन्तु अवदत् यत् "वाहहां पृच्छन्तु।

वहाहा-नगरस्य समीपस्थाः जनाः अवदन् यत् किञ्चित्कालपूर्वं वहाहा-नगरस्य अनेकाः वरिष्ठाः कार्यकारिणः एकस्य पश्चात् अन्यस्य गतवन्तः, परन्तु अधिकानि सूचनानि प्रकटयितुं न अस्वीकृतवन्तः । एकः पूर्वः वहाहा-कार्यकारी अवदत् यत् एतत् (त्यागपत्रम्) सत्यम् अस्ति।

ऑनलाइन प्रसारितेन इस्तीफापत्रेण ज्ञातं यत् एतत् १५ जुलै दिनाङ्के जारीकृतम् अस्ति इस्तीफापत्रे ज़ोङ्ग फुली इत्यनेन उक्तं यत् अद्यैव हाङ्गझौ शाङ्गचेङ्गजिल्लाजनसर्वकारस्य तथा हाङ्गझौ वाहाहासमूहकम्पनी लिमिटेड् ("वाहहासमूह") इत्यस्य केचन भागधारकाः कृतवन्तः ज़ोङ्ग किङ्ग्होउ इत्यनेन सह तस्याः व्यक्तिगतसम्बन्धस्य शिकायतया अध्यक्षस्य मृत्योः अनन्तरं सः वहाहा समूहस्य संचालनस्य प्रबन्धनस्य च तर्कसंगततायाः विषये प्रश्नं कृतवान्, येन वहाहा समूहस्य तस्य होल्डिंग् कम्पनीनां च कृते स्वस्य प्रबन्धनदायित्वं निरन्तरं कर्तुं असम्भवम् अभवत् अतः मया वहाहा समूहस्य उपाध्यक्षस्य महाप्रबन्धकस्य च पदात् तत्कालं प्रभावेण राजीनामा दातुं निर्णयः कृतः, तस्य संचालने प्रबन्धने च भागं न लप्स्यते। ज़ोङ्ग फुली इत्यनेन उक्तं यत् सा उपर्युक्तं प्रासंगिकं त्यागपत्रं हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्मै सर्वेभ्यः भागधारकेभ्यः च प्रेषितवती, अपि च प्रासंगिकपक्षेभ्यः आग्रहं कृतवती यत् ते उत्तरदायी मनोवृत्तिं स्वीकुर्वन्तु, प्रक्रियानुसारं महाप्रबन्धकं शीघ्रं पुनः नियोजयन्तु संघस्य नियमेषु निर्धारितं भवति, तथा च सः प्रबन्धनं कर्तुं ददातु उत्तरदायित्वं वाहाहा समूहस्य सामान्यसञ्चालनं सुनिश्चित्य वहाहासमूहस्य, ग्राहकानाम्, सर्वेषां कर्मचारिणां च सामान्यहितस्य कानूनानुसारं रक्षणं च अन्तर्भवति। अन्तिमेषु वर्षेषु ज़ोङ्ग फुली क्रमेण वाहाहा समूहस्य व्यापारे गभीरं कृतवान् । ज़ोङ्ग फुली अप्रैल २०१८ तः वाहाहा समूहस्य ब्राण्ड् जनसम्पर्कविभागस्य निदेशकरूपेण कार्यं कृतवान् अस्ति ।मार्च २०२० तः ज़ोङ्ग फुली वहाहा समूहविक्रयकम्पनीयाः उपमहाप्रबन्धकरूपेण अपि कार्यं कृतवान् २०२३ तमस्य वर्षस्य एप्रिलमासे हाङ्गझौ वाहाहा वेरी कोला बेवरेज् कम्पनी लिमिटेड् इत्यत्र औद्योगिकव्यापारिकपरिवर्तनं जातम्, ततः ज़ोङ्ग फुली इत्यस्य निदेशकरूपेण योजितः ।

पूर्वं निवेदितम् : १.

ज़ोङ्ग फुलि इत्यनेन कार्यभारग्रहणस्य मासद्वयानन्तरं : एकदा वाहाहा इत्यस्य विक्रयः उच्छ्रितः अभवत्, परन्तु अधुना यातायातस्य गतिः क्षीणः अभवत्

"वाहहा माइनस ज़ोङ्ग किङ्ग्होउ इति किम्?"

"शून्यस्य समम्" इति ।

१३ वर्षपूर्वं ज़ोङ्ग फुलि इत्यनेन साक्षात्कारे उपर्युक्तम् उत्तरं दत्तम् । तस्मिन् समये सा होङ्गशेङ्ग्-समूहे प्रशिक्षणं प्राप्नोति स्म, उत्तराधिकारस्य विषयः अपि दूरम् एव आसीत् ।

इदानीं यदा ज़ोङ्ग फुलि इत्यनेन मासद्वयं यावत् वाहाहा इत्यस्य कार्यभारः स्वीकृतः तदा नूतनम् उत्तरं दातुं समयः अस्ति।

विगतमासद्वये ज़ोङ्ग फुली इत्यस्य नेतृत्वे वाहाहा टर्मिनल् फ्रीजरस्य स्थापनां त्वरितरूपेण करोति, विक्रयकर्मचारिणां नियुक्तिं करोति, डीलरदक्षतायां सुधारं करोति, नूतनानां उत्पादानाम् आरम्भं करोति, विपणनं च करोति...

एप्रिल-मासस्य २५ दिनाङ्के वहाहा-विक्रेता डोङ्ग-महोदयः रेडस्टार-कैपिटल-ब्यूरो-इत्यस्मै अवदत् यत् - "'ज्येष्ठा महिला' (जोङ्ग-फुलि-इत्यस्य नाम) तस्याः उपरि आगमनानन्तरं विवरणेषु बहु ध्यानं दत्तवती । पूर्वं कम्पनी पृष्टवती विक्रेतारः व्यापारस्य विकासाय, केवलं तान् आग्रहं कुर्वन्तः, किञ्चित् ' रिक्तशब्दाः' इव, अधुना लक्ष्यं निर्धारयितुं तुल्यम् अस्ति, उद्घाटनस्य समयः भवति चेत् अवश्यमेव उद्घाटितव्यम्

वहाहा नूतनरूपं गृह्णाति, तथापि पुरातनसमस्यानां सम्मुखीभवति।

विशालयातायातस्य सङ्गमेन वहाहा-नगरस्य सर्वाधिकविक्रयित-उत्पादाः अद्यापि शुद्धजलं, एडी-कैल्शियम-दुग्धं, अष्ट-निधि-दलिया च सन्ति । "वृद्धावस्था" शापं कथं भङ्गयित्वा नूतनानि पार-पीढी-उत्पादाः कथं निर्मातव्याः इति पुरातनसमस्या अस्ति । तस्मिन् एव काले यातायातस्य शीघ्रं क्षयः भवति, ग्राहकं धारयितुं अवसरं कथं गृह्णीयात् इति अन्यः समस्या अस्ति या सुलभा नास्ति ।

चित्रे ज़ोङ्ग फुली तस्याः पिता ज़ोङ्ग किङ्ग्होउ च दृश्यते

01

कार्यभारग्रहणस्य मासद्वयानन्तरं

ज़ोङ्ग किङ्ग्हो इत्यस्य मृत्योः अनन्तरं अष्टमे दिने मार्चमासस्य ३ दिनाङ्के ज़ोङ्ग फुली इत्यस्य वेइबो खातेः एकं ब्लॉग् पोस्ट् पसन्दं कृतवान् । ब्लॉग्-पोस्ट्-मध्ये एकः सर्वेक्षण-प्रश्नः अस्ति यत् "किं भवान् प्रायः वहाहा-उत्पादानाम् क्रीणाति?" खातेः तस्मिन् दिने।

६ मार्च दिनाङ्के ज़ोङ्ग फुली स्वपितुः मृत्योः अनन्तरं प्रथमवारं सार्वजनिकरूपेण उपस्थिता सा चीनपेय उद्योगसङ्घस्य वार्षिकसभायां भागं गृहीतवती, पेयउद्योगे शर्करानियन्त्रणस्य प्रवृत्तेः विषये, नेटिजनानाम् भावनानां विषये च चर्चां कृतवती वहाहा । "अहं न केवलं 'दिग्गजः' अस्मि यः २० वर्षाणि यावत् उद्योगे अस्मि, अपितु 'नवः सेनापतिः' अपि अस्मि यः व्यापारस्य लाठीं स्वीकृतवान् अस्ति।"

मार्चमासस्य ७ दिनाङ्के मार्चमासस्य ३ दिनाङ्के वाहाहा इत्यनेन निर्गतं "सर्वविक्रयकर्मचारिभ्यः पत्रम्" अन्तर्जालमाध्यमेन प्रसारितम् । उल्लिखितं पत्रम् : अधुना सः क्षणः अस्ति यदा "वाहहा" इत्यस्य अभूतपूर्वं ध्यानं प्राप्तम्, देशस्य सर्वेभ्यः उपभोक्तारः च अस्माकं उत्पादानाम् क्रयणार्थं त्वरितम् अस्ति... अस्य विक्रययुद्धस्य समर्थनार्थं कम्पनी सर्वाधिकं शक्तिशालीं निक्षेपपुरस्कारं प्रवर्तयति नीतिं कृत्वा " वहाहा भवन्तं जलं पिबितुं आमन्त्रयति" इति प्रचार-अभियानं कृतवान्, तथा च टर्मिनल-वितरण-आक्रमण-परियोजना-दलस्य निर्माणार्थं सम्पूर्णं कम्पनीं संयोजितवान् ।

वाहाहा इत्यनेन रेड स्टार कैपिटल ब्यूरो इत्यस्मै पत्रं सत्यं वा इति प्रतिक्रिया न दत्ता, परन्तु वाहाहा इत्यस्य विक्रयकर्मचारिणः रेड स्टार कैपिटल ब्यूरो इत्यस्मै पत्रस्य विषयवस्तुं पुष्टवन्तः, तस्य टर्मिनल् विक्रयप्रदर्शनं च खलु पत्रे यथा उक्तं तथा आसीत् एतत् पत्रं कार्यभारं स्वीकृत्य ज़ोङ्ग फुलि इत्यस्य “प्रथमशॉट्” इति विपणेन मन्यते स्म ।

१८ मार्च दिनाङ्के वहाहा समूहेन २०२४ तमस्य वर्षस्य प्रयोगशालाजलसमर्थनयोजनायाः आरम्भस्य घोषणा कृता, यत्र राष्ट्रियशोधसंस्थानां, चिकित्सासंस्थानां, विश्वविद्यालयानाम् अन्यप्रयोगशालानां च कृते ५९६ टन शुद्धजलं निःशुल्कं प्रदास्यति, तथैव तेषां संस्थानां यूनिट्-समूहानां च उच्च- मानक शुद्धजलं, उष्णविषयाणां तालमेलं "वाहहा प्रयोगशाला रॉयल जलम्" इति। वस्तुतः वहाहा इत्यनेन २०२१ तमस्य वर्षस्य सितम्बरमासस्य आरम्भे एव प्रयोगशालाजलसमर्थनयोजना आरब्धा ।

एप्रिलमासस्य आरम्भे वहाहा-व्यापारिणः कम्पनीतः सूचनां प्राप्तवन्तः यत् तेषां स्व-क्षेत्रानुसारं सेवा-परिष्कार-कार्यं कर्तुं आवश्यकता वर्तते, यत्र विक्रेतारः न केवलं वहाहा-उत्पादानाम् प्रदर्शनस्य सुव्यवस्थिततायाः, वारण्टी-कालस्य च जाँचं कर्तुं प्रवृत्ताः यदा भण्डारस्य गस्तं कुर्वन्ति टर्मिनल्, परन्तु भण्डारे अन्येषां उत्पादानाम् अपि जाँचं कुर्वन्तु उत्पादानाम् अपि एकरूपतया सुव्यवस्थिततया च निरीक्षणं भवति, येन अन्त्यविक्रेता स्वामिनः चिन्ताम्, परिश्रमं च रक्षितुं शक्नुवन्ति ।

02

यातायातस्य क्षयः भवति

संस्थापकस्य ज़ोङ्ग किङ्ग्हौ इत्यस्य मृत्योः अनन्तरं वाहाहा-नगरं तस्य भावनानां कारणेन प्रसिद्धम् अभवत् ।

फेइगुआ-दत्तांशैः ज्ञायते यत् मार्च-मासस्य २ दिनाङ्कात् ९ मार्चपर्यन्तं वाहाहा-नगरस्य डौयिन्-आधिकारिक-खातेः प्रशंसकानां संख्या आकाशगतिम् अकरोत्, १० लक्षतः ५० लक्षं यावत् ।

विक्रयः तीव्रगत्या वर्धितः । Douyin ई-वाणिज्ये Wahaha ब्राण्ड् उत्पादानाम् विक्रयः २५ फरवरी दिनाङ्के उच्छ्रितः आरब्धः, मार्च ४ दिनाङ्के च चरमपर्यन्तं प्राप्तवान्, यत्र विक्रयः ५० लक्षतः ७५ लक्षं युआन् यावत् अभवत्, यत् २५ फरवरीतः पूर्वं तुलने १० गुणाधिकं वृद्धिः अभवत्


Douyin ई-वाणिज्यस्य विषये Wahaha इत्यस्य विक्रयः मार्चमासस्य ४ दिनाङ्के चरमपर्यन्तं प्राप्तवान् Zifeigua data इत्यस्य स्क्रीनशॉट्

मासद्वयं गतम्, यातायातस्य गतिः न्यूनीभवति, वहाहा-नगरस्य डौयिन्-आधिकारिक-खाते विगत-३०-दिनेषु कुलम् १४०,००० अनुयायिनः नष्टाः अभवन् ।

डौयिन्-मञ्चे वाहाहा-ब्राण्ड्-उत्पादानाम् विक्रयः अपि महतीं न्यूनीकृतः अस्ति । फेइगुआ-आँकडानां अनुसारं एप्रिल-मासस्य २७ दिनाङ्के वहाहा-उत्पादस्य विक्रयः ७५०,००० तः १० लक्षपर्यन्तं आसीत्, यत् मार्च-मासस्य ४ दिनाङ्कस्य तुलने ८०% अधिकं न्यूनम् ।


Douyin मञ्चे Wahaha ब्राण्ड् उत्पादानाम् विक्रये अपि Zifeigua data इत्यस्य Screenshot इति महती न्यूनता अभवत्

रेड स्टार कैपिटल ब्यूरो इत्यनेन वहाहा इत्यस्य ऑनलाइन विक्रयः न्यूनः अभवत् वा, न्यूनतायाः कारणानि च पृष्टवती, परन्तु अन्यपक्षः प्रभावी उत्तरं न दत्तवान् ।

वहाहा इत्यस्य कृते मासद्वयं यथार्थतया लोकप्रियतां प्राप्तुं अति अल्पं दृश्यते।

03

"वृद्धावस्था।""चिन्ता न अन्तर्धानं जातम्।"

वहाहा दशवर्षेभ्यः राजस्ववृद्धौ मन्दतायाः अथवा न्यूनतायाः अपि सामनां कुर्वन् अस्ति, तस्य ब्राण्डस्य वृद्धत्वस्य चिन्ता च विपण्यां ज्ञाता अस्ति

२०१३ तमे वर्षे वहाहा-संस्थायाः राजस्वं ७८.२८ अर्ब-युआन्-रूप्यकाणि यावत् अभवत्, ततः अधोगतिप्रवृत्तिः दर्शिता ।

दशवर्षेभ्यः अनन्तरं २०२३ तमे वर्षे चीनस्य शीर्ष ५०० निजीउद्यमानां सूचीनुसारं २०२२ तमे वर्षे वहाहा इत्यस्य राजस्वं ५१.२०२ अरब युआन् भविष्यति, यत् २०१३ तमस्य वर्षस्य तुलने अद्यापि प्रायः २७ अरब युआन् इत्यस्य अन्तरं वर्तते

विगतपञ्चवर्षेषु वहाहा "उत्पादवृद्धिः" "ब्राण्ड् एजिंग्" इति विषये निरन्तरं विपण्यां प्रश्नं कुर्वन् अस्ति ।

वहाहा एडी कैल्शियमदुग्धं अलम्बरे

ताओबाओ ई-वाणिज्य-मञ्चे वाहाहा-नगरस्य आधिकारिक-प्रमुख-भण्डारे सर्वाधिकं विक्रय-मात्रायां शीर्ष-पञ्च-उत्पादाः सन्ति- एडी-कैल्शियम-दुग्धः, अष्ट-निधि-दलिया, शुद्धजलं, लैक्टोबैसिलस्-पेयम्, शुआङ्गवाईवाइ च दशवर्षपूर्वं प्रारब्धम्।

अद्यतनविक्रयात् अपि द्रष्टुं शक्यते यत् वहाहा अद्यापि पुरातनं उत्पादनं विक्रेतुं शक्नोति। फेइगुआ-आँकडानां अनुसारं विगतमासद्वये वाहाहा-संस्थायाः सर्वाधिकविक्रयित-उत्पादाः एडी-कैल्शियम-दुग्धं, अष्ट-निधि-दलिया च सन्ति ।


वाहाहा किं कर्तुं शक्नोति मूलतः Feigua इत्यस्मात् पुरातन-उत्पादानाम्, आँकडानां च स्क्रीनशॉट् अस्ति ।

वस्तुतः अन्तिमेषु वर्षेषु वाहाहा-संस्थायाः प्रतिवर्षं प्रायः दश नूतनानि उत्पादनानि प्रक्षेपितानि, यत्र ३०० तः अधिकाः नूतनाः उत्पादाः प्रक्षेपिताः, परन्तु स्प्लैशः अतीव विशालः नास्ति, अपि च बहवः उत्पादाः प्रक्षेपणानन्तरं प्रकाशस्य वेगेन उत्पादनपङ्क्तौ अपि लुठन्ति

ज़ोङ्ग किङ्ग्होउ २०२३ तमे वर्षे सीसीटीवी वित्तस्य साक्षात्कारे अवदत् यत् "अस्माकं त्रुटिः आसीत्। अस्माभिः एकस्मिन् समये एतावता उत्पादानाम् आरम्भस्य स्थाने द्वयोः उत्पादयोः विषये ध्यानं दातव्यम्।

04

ज़ोङ्ग फुलि इत्यस्य उत्तरम्

यातायातस्य क्षीणतायाः अनन्तरं वहाहा कथं स्वस्य वैभवं पुनः प्राप्तुं शक्नोति ? विगतमासद्वये ज़ोङ्ग फुलि इत्यनेन यत् किमपि कृतं तत् सर्वं अस्य प्रश्नस्य उत्तरं ददाति इव दृश्यते।

चैनलसुधारः एव वाहाहा विगतवर्षद्वये करोति, यतः ज़ोङ्ग फुली इत्यस्य नूतनं मिशनम् अस्ति यत् वाहाहा-उत्पादानाम् उच्चस्तरीयनगरेषु प्रसारणं, ग्राहकानाम् नूतनपीढीं आकर्षयितुं च। नवीनतामार्गः एव केशिका अस्ति या नूतनं मिशनं सम्पन्नं करोति।

ज़ोङ्ग फुली एकतः विक्रयपक्षतः पर्याप्तसूचनाप्रतिक्रियाद्वारा टर्मिनलस्य उपरि स्वस्य नियन्त्रणं सुदृढं कर्तुं, अपरतः न्यूनस्तरयुक्तानां नूतनानां चैनलानां विस्तारं कर्तुं च चयनं कृतवती

यथा - आन्तरिकपत्रस्य "बन्दूकः" विक्रयस्थानकं प्रति निर्देशितः भवति ।

एकः वहाहा-विक्रेता रेडस्टार-कैपिटल-ब्यूरो-सञ्चारमाध्यमेन अवदत् यत् अधिकांशस्थानानि सम्प्रति विक्रेतृणां नियुक्तिं कुर्वन्ति - "गतशीतकालस्य निर्गतस्य कार्यस्य कृते प्रायः १५०,०००-२००,००० जनसंख्यायुक्तस्य क्षेत्रस्य कृते एकस्य विक्रेतुः आवश्यकता आसीत्

विक्रेता मन्यते स्म यत् ज़ोङ्ग फुलि इत्यनेन कार्यभारं स्वीकृत्य कार्यवातावरणं भिन्नम् अस्ति । "सा बहुषु विवरणेषु विशेषतः इलेक्ट्रॉनिक्स-विषये अधिकं ध्यानं ददाति। मोबाईल-फोने बहु सूचनाः संसाधिताः भवन्ति, सा च खलु बहु सुधारं कृतवती अस्ति, पूर्वं कम्पनी केवलं विक्रयणं शीघ्रं टर्मिनल्-मध्ये प्रविश्य जब्धं कर्तुं आग्रहं कृतवती रिक्तस्थानानि विकसितुं अवसरः, परन्तु अधुना कम्पनी प्रत्यक्षतया सूचकं सेट् कृत्वा टर्मिनल् रेट् करोति।

वहाहा-व्यापारिणी झाङ्ग-महोदयः रेड-स्टार-कैपिटल-ब्यूरो-इत्यस्मै अवदत् यत् एप्रिल-मासस्य आरम्भे एव कम्पनीतः सूचनां प्राप्तवती यत् स्वस्य क्षेत्रानुसारं सेवा-परिष्कार-कार्यं कर्तुं आवश्यकम् आसीत् यदा विक्रेता टर्मिनल्-स्थले भण्डारस्य निरीक्षणं करोति न केवलं वहाहा-उत्पादानाम् प्रदर्शनस्य सुव्यवस्थिततायाः जाँचं कुर्वन्तु, अपितु वारण्टी-कालस्य अपि जाँचं कुर्वन्तु, भण्डारे अन्येषां उत्पादानाम् एकीकृतं स्वच्छं च निरीक्षणं कुर्वन्तु, अपि च अन्यब्राण्ड्-व्यापारिणां विक्रेतृणां "त्रयः उपेक्षिताः समस्याः" सन्ति इति सुनिश्चितं कुर्वन्तु "" ।

विक्रयकर्मचारिणां विक्रेतृणां च प्रबन्धनं कठिनीकरणस्य अतिरिक्तं वहाहा अफलाइन-फ्रीजर्-प्रक्षेपणार्थं सर्वं गच्छति इति अपि ऑनलाइन-रूपेण अफवाः सन्ति

रेड स्टार कैपिटल ब्यूरो इत्यनेन ज्ञातं यत् वहाहा इत्यनेन मार्चमासे नूतनानां फ्रीजर्-विषये चर्चा आरब्धा, डोङ्ग-महोदयस्य क्षेत्रे ३० फ्रीजर्-इत्यस्य आदेशः दत्तः, ये मे-मासस्य अन्ते यावत् भण्डारे आगमिष्यन्ति इति अपेक्षा अस्ति ब्राण्ड्-उत्पादानाम् परिमाणस्य प्रदर्शनाय गतिशील-निरीक्षणाय च फ्रीजरः सहायकः इति अवगम्यते ।

चैनल्-अतिरिक्तं ज़ोङ्ग-फुली नूतनानां उत्पादानाम् आरम्भे विशालं एक-उत्पाद-रणनीतिम् अपि स्वीकुर्वति ।

वहाहा नूतनं शर्करा-रहितं चाय-उत्पादं निर्मातुं बहु परिश्रमं कुर्वन् अस्ति । वाहाहा इत्यस्य २०२४ तमे वर्षे राष्ट्रियविक्रयकार्यसम्मेलने अस्मिन् वर्षे दशाधिकानि नवीनपदार्थानि प्रक्षेपणं प्रस्तावितं, यत्र शर्करारहितं चायं केन्द्रबिन्दुः आसीत् । Douyin ई-वाणिज्ये, यस्मिन् यातायातस्य प्रवाहः दृष्टः, Wahaha इत्यस्य आधिकारिकः प्रमुखः भण्डारः केवलं एकं वा द्वौ वा नूतनौ वर्गौ प्रारब्धवान्, यत्र शर्करारहितं चायः अपि अस्ति

वहाहा शुद्धं जलं अलम्बरे

अधुना वहाहा इत्यनेन प्रचारार्थं शर्करारहितं चायं शुद्धजलेन सह संयोजनं कृतम् अस्ति । विगतमासद्वये एषा शर्करारहितं चायं डौयिन् ई-वाणिज्यमञ्चे वहाहा-उत्पादानाम् शीर्षत्रयेषु विक्रयेषु दृश्यते वर्तमानविक्रयमात्रा ६०,००० खण्डान् यावत् अभवत्, ६,००० तः अधिकाः जनाः पुनः क्रीतवन्तः

परन्तु अस्य अर्थः न भवति यत् वहाहा नूतन-उत्पाद-विकासे सुवर्ण-कुञ्जीम् अवाप्तवान् । इदं उत्पादं अद्यापि शर्करा-रहित-चाय-पट्टिकायां बहवः खिलाडयः सन्ति, यत्र पूर्वं ओरिएंटल-लीफ्, सनटॉरी च सन्ति, तदनन्तरं मास्टर काङ्ग्, नेस्ले-चाय-अर्कः, युआन्की-वन-चायः, चाय-किङ्ग् अपि च पेङ्ग्यो-चायस्य Dongpeng Beverage. , पाई इत्यस्य एकं खण्डं प्राप्तुं कठिनं न भवेत्, परन्तु अन्त्यपर्यन्तं स्थातुं सुलभं न भवति।

४२ वर्षीयः ज़ोङ्ग किङ्ग्होउ इत्यनेन तस्मिन् वर्षे आधिकारिकतया वाहाहा इत्यस्य स्थापना कृता, यः अस्मिन् वर्षे अपि ४२ वर्षीयः अस्ति, तस्याः दलस्य च अद्यापि १३ वर्षपूर्वस्य प्रश्नस्य उत्तरं दातुं अग्रिमः "एडी कैल्शियम दुग्धः" अन्वेष्टव्यः अस्ति यत् वहाहा न्यूनीकरोति यत् तस्य अर्थः किम् इति Zong Qinghou -नगरं गच्छतु?