समाचारं

ज़ोङ्ग फुली इत्यनेन वाहाहा-मण्डलात् राजीनामा दत्तः इति चर्चा अस्ति, हाङ्गझौ-सत्यापनं प्रचलति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


ज़ोङ्ग फुली इत्यनेन वहाहा इत्यत्र स्वपदात् राजीनामा दत्ता इति चर्चा अस्ति

१८ जुलै २०२० (चीनवित्तसमाचारः): वाहाहा-नगरस्य उच्चस्तरीय-कर्मचारि-परिवर्तनस्य, उपाध्यक्षस्य ज़ोङ्ग-फुली-इत्यस्य त्यागपत्रस्य च स्क्रीनशॉट्-अन्तर्जाल-माध्यमेन बहुधा प्रसारितम् शाङ्गचेङ्ग-मण्डले, हाङ्गझौ-नगरस्य सम्बन्धितविभागानाम् प्रभारी व्यक्तिः पत्रकारैः सह अवदत् यत् - "सम्बद्धस्य स्थितिः अद्यापि अधिकं सत्यापितं भवति, ततः परं प्रतिक्रियां दातुं कार्मिकाः संवाददातृणा सह अधिकं सम्पर्कं करिष्यन्ति।

पूर्वं निवेदितम् : १.

ज़ोङ्ग फुलि इत्यनेन "प्रथमशूटः" प्रहारः कृतः: "सर्वविक्रयकर्मचारिभ्यः पत्रम्" अन्तर्जालमाध्यमेन प्रसारितम्

युवानः उपभोक्तारः ज़ोङ्ग फुली इत्यस्मै जैतुनस्य शाखां विस्तारितवन्तः तस्याः कृते अधुना अफलाइनचैनलस्य पुनर्निर्माणस्य सर्वोत्तमः समयः भवितुम् अर्हति ।

पाठ |."चीनी उद्यमी" संवाददाता हू नन्नन

अधुना एव वाहाहा इत्यनेन हस्ताक्षरितं "सर्वविक्रयकर्मचारिभ्यः पत्रम्" अन्तर्जालमाध्यमेन प्रसारितम् ।

पत्रे उल्लिखितम् अस्ति यत् इदानीं सः क्षणः अस्ति यदा वहाहा-संस्थायाः अपूर्वं ध्यानं प्राप्तम् अस्ति, यत्र "वाहहा-उत्पादाः सर्वेषां कृते दृश्यमानाः उपलब्धाः च करणीयाः" इति लक्ष्यं कृत्वा टर्मिनल्-वितरणस्य विषये आश्चर्यजनकं युद्धं प्रारब्धम्

पत्रे उल्लिखितायाः टर्मिनलवितरणस्थितेः विषये "चीन उद्यमी" इत्यनेन वहाहा इत्यनेन प्रगतेः विषये पृष्टम्, परन्तु प्रकाशनसमयपर्यन्तं तस्य उत्तरं न प्राप्तम्



वहाहा इत्यनेन हस्ताक्षरितं "सर्वविक्रयकर्मचारिभ्यः पत्रम्" अन्तर्जालद्वारा प्रसारितम् अस्ति स्रोतः : अन्तर्जालस्य स्क्रीनशॉट्

परन्तु पितुः निधनानन्तरं आधिकारिकतया कार्यभारं स्वीकृतवती ज़ोङ्ग फुली अफलाइन-चैनल-पुनर्निर्माणं त्वरयति इति विविधाः संकेताः सन्ति

अधुना एव अन्तर्जालद्वारा प्रकाशितेन एकः भिडियो दृश्यते यत् वहाहा अफलाइन-फ्रीजर्-विक्रये स्वस्य प्रयत्नाः वर्धयति। वानरोङ्गः, यान्चेङ्ग्, जियाङ्गसु-नगरे स्थितः वाहाहा-एजेण्टः अपि "चीन-उद्यमी" इत्यस्मै तस्य पुष्टिं कृतवान् यत्...सम्प्रति वहाहा खलु अफलाइन-टर्मिनल्-मध्ये फ्रीजर्-इत्येतत् स्थापयति, "एकस्मिन् काउण्टी-मध्ये प्रायः दर्जनशः यूनिट्-स्थानानि" ।सामाजिकमञ्चेषु केचन नेटिजनाः अपि स्थापितवन्तः यत् तेषां विद्यालयस्य भोजनालयेषु अधुना एव वहाहा-फ्रीजर्-इत्येतत् स्थापितं अस्ति ।

हाङ्गझौनगरस्य एकस्य भण्डारस्य स्वामी झेजिआङ्गः पत्रकारैः सह अवदत् यत् मार्चमासस्य ४ दिनाङ्के (जोङ्ग किङ्ग्होउ इत्यस्य मृत्योः अनन्तरं नवमे दिने) वाहाहा इत्यस्य क्षेत्रीयप्रबन्धकः स्वस्य भण्डारं प्रति आगतः यत् एतावता वर्षेभ्यः सः प्रथमवारं वहाहा इत्यस्य व्यवसायं दृष्टवान् भण्डार।सः अपि प्रकाशितवान् यत्, “तथा उच्यतेअधुना (वाहहा) बहुसंख्येन विक्रेतृणां नियुक्तिं करोति。”

पेय-उद्योगस्य कृते यतः अनेकेषां पेयानां क्रयण-मागधा यादृच्छिकरूपेण भवति, समये च भवति, अतः अफलाइन-चैनेल् अपि पेय-उद्योगे सफलतायाः कुञ्जी अभवन् फ्रॉस्ट् एण्ड् सुलिवन् इत्यस्य मते .२०१९ तमे वर्षे पेय-उद्योगस्य विक्रयस्य केवलं ६% भागः ई-वाणिज्य-चैनेल्-तः अभवत्, यदा तु ९४% सुपरमार्केट्, सुविधा-भण्डारः, भोजनालयः इत्यादिभ्यः अफलाइन-चैनेल्-भ्यः अभवत्

विगतबहुवर्षेषु ज़ोङ्ग किङ्ग्होउ इत्यनेन स्थापिते संयुक्तविक्रयप्रतिरूपे अवलम्ब्य वाहाहा इत्यनेन डुबन्तः विपण्यां दृढं पदस्थापनं कृतम् अस्ति । प्रथम-द्वितीय-स्तरीय-विपणयः ये युवानां समीपे सन्ति, तेषु मुख्यतया कोका-कोला, नोङ्गफू-स्प्रिंग, मास्टर-काङ्ग-इत्यादीनां कम्पनीनां कब्जा अस्ति ।

अस्य कारणात् वहाहा इत्यस्य मूलचैनलव्यवस्थायाः, वाहाहा इत्यनेन अन्तिमेषु वर्षेषु युवानां कृते विकसितानां नूतनानां उत्पादानाम् च मध्ये विसंगतिः अस्ति । युवानः अधिकतया अवगत्य तान् अधिकं गृहीतुं इच्छन् ज़ोङ्ग फुली वस्तुतः वहाहा-चैनलस्य सम्मुखे एतस्याः समस्यायाः विषये चिरकालात् अवगतः अस्ति ।

२०१९ तमे वर्षे एव "चीनी उद्यमिनः" इत्यनेन सह साक्षात्कारे तत्कालीनः वहाहा विक्रयकम्पनीयाः उपाध्यक्षः ज़ोङ्ग फुलि इत्यनेन उक्तं यत् अधुना सर्वेषां (वाहहा) प्रथम-द्वितीय-स्तरीय-नगरत्वस्य अवधारणा अस्ति, "यतोहि अहं मन्येब्राण्ड् पिरामिडः भवति यत् सः उच्चतमं अन्तं धारयति ततः शनैः शनैः अधः प्रसृतः भवति ।。”

प्रथम-द्वितीय-स्तरीय-विपण्यस्य कृते तस्याः रणनीत्याः विषये पृष्टा ज़ोङ्ग-फुली अवदत् यत्, "मम स्पष्टा रणनीतिः नास्ति, परन्तु तस्याः एकः उद्देश्यः अस्ति, यत् उपभोक्तृणां अनुसरणं करोति।" अहं तत्र भवितुम् अर्हति” इति ।

अधुना तस्याः पित्रा सञ्चितस्य सुप्रतिष्ठायाः, युवानां ऑनलाइन-उपभोक्तृभिः ज़ोङ्ग-फुली-नगरं यावत् विस्तारितायाः जैतुन-शाखायाः च सह, ज़ोङ्ग-फुलि-इत्यस्य कृते,इदानीं वहाहा इत्यस्याः कृते अफलाइन-चैनल-पुनर्निर्माणस्य प्रथम-द्वितीय-स्तरीय-नगरेषु प्रवेशस्य च सर्वोत्तमः समयः भवितुम् अर्हति, एषा अपि प्रथमा बृहत्-परीक्षा अस्ति यस्याः सामना सा आधिकारिकतया कम्पनी-प्रभारं स्वीकृत्य अभवत् |.

अफलाइन, परिवर्तनं शान्ततया भवति।

"चीनी उद्यमिनः" इत्यस्य अवलोकनस्य अनुसारं बीजिंग-नगरस्य अफलाइन-भण्डारेषु वहाहा-शुद्धजलं अधिकतया उपलभ्यते । विक्रयं वर्धयितुं बहवः टर्मिनल् सुपरमार्केट् अपि वहाहा-उत्पादानाम् वितरणं वर्धयितुं आरब्धाः सन्ति । बीजिंग-नगरस्य डाक्सिङ्ग्-मण्डले एकस्मिन् वुमार्ट-भण्डारे एकः संवाददाता अवलोकितवान् यत् वाहाहा, नोङ्गफुस्प्रिंग्, सी’एस्टबोन् इति त्रयः ब्राण्ड्-जलं पार्श्वे पार्श्वे स्तम्भितम् अस्ति, येन विश्वस्य त्रयः भागाः विभक्ताः इति आभासः प्राप्तः समीपस्थस्य मलाटाङ्ग-दुकानस्य रेफ्रिजरेटरं सहितं वहाहा-नगरस्य शुद्धं जलं अपि प्रमुखस्थाने स्थापितं अस्ति ।

पूर्वं बीजिंग-नगरस्य अफलाइन-सुपरमार्केट्-चैनेल्-मध्ये वहाहा-शुद्धजलं दुर्लभतया दृश्यते स्म । अलमार्यां स्थापिताः वहाहा-उत्पादाः प्रायः वहाहा-संस्थायाः क्लासिक-बेस्ट-सेलिंग्-उत्पादाः सन्ति यथा एडी-कैल्शियम-दुग्धः, न्यूट्रीशन-एक्सप्रेस्, अष्ट-निधि-दलिया च

वानरोङ्गः पत्रकारैः उक्तवान् यत् वहाहा सम्प्रति वहाहा शुद्धजलस्य विक्रयणं प्रति केन्द्रितः अस्ति शुद्धजलस्य विक्रयः अपि अद्यतनकाले बहु वर्धितः अस्ति तथा च पूर्वमेव स्टॉकः समाप्तः अस्ति।अस्मिन् समये वहाहा-नगरस्य लोकप्रियतायाः अनन्तरं बहवः स्थानीयाः सुपरमार्केट्-संस्थाः वहाहा-उत्पादानाम् निःशुल्कं नमूनानि, ढेरं च प्रदास्यन्ति ।

नेटिजन्स् इत्यस्य ज़ोङ्ग किङ्ग्हो इत्यस्य स्मरणं प्रत्यक्षतया वहाहा-उत्पादानाम् क्रयणस्य त्वरिततायां परिणतम् अस्ति । अनेकसुपरमार्केट-अल्मारिषु वहाहा एडी कैल्शियम-दुग्धः, न्यूट्रीशन-एक्सप्रेस् इत्यादयः विक्रीताः सन्ति ।



नेटिजन्स् इत्यस्य ज़ोङ्ग किङ्ग्होउ इत्यस्य स्मरणं वाहाहा-उत्पादानाम् क्रयणस्य त्वरिततायां परिणतम् अस्ति Photography: Hu Nannan

तस्मिन् एव काले बहवः उपभोक्तारः सामाजिकमाध्यमेषु दर्शितवन्तः यत् ते वाहाहा-उत्पादाः क्रीतवन्तः ये पूर्वं कदापि न दृष्टाः, यथा वहाहा-नगरस्य शर्करा-रहितं चायं, कॉफी, न्यूट्रीशन-एक्सप्रेस्-इत्यस्य विविधाः स्वादाः च

वहाहा इत्यस्य अभूतपूर्वसमर्थनं प्राप्य ज़ोङ्ग फुली इत्यस्य कृते अधुना वहाहा इत्यस्य प्रथमद्वितीयस्तरीयविपणौ प्रवेशस्य उत्तमः समयः अस्ति । युवानां कृते रोचमानानि उत्पादनानि निर्माय प्रथम-द्वितीय-स्तरीयनगरेषु गमनम् अपि तस्याः "चिन्तनम्" बहुवर्षेभ्यः अस्ति ।

२०१६ तमे वर्षे एव ज़ोङ्ग फुली इत्यनेन प्रथम-द्वितीय-स्तरीयनगरानां नूतनपीढीं लक्ष्यं कृत्वा "केलीवन" इति पेयस्य ब्राण्ड् प्रारब्धम् ०-कैलोरी उच्चस्तरीयाः चायपेयानि च स्पार्कलिंग् जलं अन्ये च उत्पादाः। विक्रयचैनेल्-विषये केली अफलाइन-सुविधा-भण्डारेषु, सुपरमार्केट्-मध्ये, ट्रेण्डी-खुदरा-भण्डारेषु इत्यादिषु निवसति ।

अवगम्यते यत् वहाहा ब्राण्ड् सम्प्रति दशाधिकवर्गेषु २०० तः अधिकान् उत्पादान् आच्छादयति, यत्र पैकेज्ड् पेयजलं, प्रोटीनपेयम्, कार्बोनेटेड् पेयम्, चायपेयम्, फलशाकरसपेयम्, कॉफीपेयम् च सन्ति, येषु बहवः युवानः लक्षिताः सन्ति जनाः। परन्तु यतः विकसिताः नूतनाः उत्पादाः वहाहा इत्यस्य मूलचैनलजालस्य सङ्गतिं न कुर्वन्ति स्म, अधुना यावत् वहाहा इत्यस्य एडी कैल्शियम मिल्क् इत्यादि अन्यत् लोकप्रियं उत्पादं कदापि न प्राप्तम् । एतेन बहिः जगति अपि भ्रान्त्या विश्वासः भवति यत् वहाहा-उत्पादाः वृद्धाः सन्ति, ब्राण्ड् अपि वृद्धः अस्ति ।

यद्यपि ज़ोङ्ग फुली इत्यनेन अन्तिमेषु वर्षेषु ब्राण्डस्य कायाकल्पस्य अनेकाः प्रयासाः कृताः, यथा प्रवक्ता वाङ्ग लीहोम् इत्यस्य परिवर्तनं कृत्वा अधिकं सीमापार-ब्राण्ड्-सह-ब्राण्डिंग्-प्रवर्तनं, तथापि एतानि कार्याणि ब्राण्ड्-स्तरस्य विषये अधिकं केन्द्रीकृतानि सन्ति, तथा च कम्पनीयाः मूल-विषयं कदापि न स्पृष्टवन्तः - —वहाहा-उत्पादाः अधिक-युवानां कृते कथं दृश्यन्ते, एतदर्थं च प्रथम-द्वितीय-स्तरीय-नगरेषु यत्र युवानः समागच्छन्ति तत्र अफलाइन-चैनेल्-सहकार्यस्य आवश्यकता वर्तते |.

१९९४ तमे वर्षे ज़ोङ्ग किङ्ग्होउ इत्यनेन संयुक्तविक्रयप्रतिरूपं निर्मितम् । व्यापारिभिः सह हितस्य गहनबन्धनस्य उपरि अवलम्ब्य वहाहा डुबन्तविपण्ये पदस्थानं प्राप्तुं समर्थः अस्ति । दीर्घकालं यावत् वहाहा-संस्थायाः विक्रयः संयुक्तविक्रय-प्रतिरूपे बहुधा अवलम्बते स्म "तेषां (व्यापारिणः) निम्नलिखित-चैनेल्-मध्ये अतीव शक्तिशालिनः सन्ति" इति ।

वान रोङ्ग इत्यनेन अपि उक्तं यत् २० तः ३० वर्षाणि यावत् वाहाहा इत्यस्य एजेण्टरूपेण कार्यं कृत्वा प्रतिवर्षं विपण्यविक्रयः तुल्यकालिकरूपेण स्थिरः अस्ति। तस्य मते .जियाङ्गसु-नगरस्य यान्चेङ्ग-विपण्ये वाहाहा-नगरस्य वार्षिकविक्रयः प्रायः ४० तः ५ कोटि-युआन्-पर्यन्तं भवति ।

परन्तु संयुक्तविक्रयप्रतिरूपस्य दोषाः अपि स्पष्टाः सन्ति ।

अवगम्यते यत् वहाहा इत्यस्य संयुक्तविक्रयप्रतिरूपे बहुविधाः लिङ्काः सन्ति, यथा : वहाहा मुख्यालयः - प्रान्तीयशाखाः - प्रथमस्तरस्य/विशेषप्रथमस्तरस्य थोकविक्रेतारः - द्वितीयस्तरस्य/विशेषद्वितीयस्तरस्य थोकविक्रेतारः - तृतीयस्तरस्य थोकविक्रेतारः - खुदराटर्मिनल्। अस्य अपि अर्थः अस्ति यत् वहाहा-उत्पादाः कारखानात् उपभोक्तृणां हस्तेषु पञ्च लिङ्क्-द्वारा गन्तव्याः सन्ति, यस्य परिणामः अपि भवति यत् वहाहा-संस्थायाः टर्मिनल्-उपरि दुर्बलं नियन्त्रणं भवति तस्मिन् एव काले अत्यधिकवितरणस्तराः वहाहा इत्यस्य कृते नूतनानां उत्पादानाम् आरम्भं अधिकं कठिनं कुर्वन्ति । यतः नूतनानां उत्पादानाम् परिचालनव्ययः अधिकः भवति, अतः पर्याप्तलाभं विना नूतनानां उत्पादानाम् आरम्भस्य प्रेरणा विक्रेतानां कृते कठिना भवति ।

अस्मिन् सति अफलाइन-चैनेल्-सुधारः अत्यावश्यकः भवति । वस्तुतः अन्तिमेषु वर्षेषु वहाहा अधिकानि नूतनानि उपभोगमार्गाणि विकसितुं प्रयतते ।

चीन शुद्धवित्तस्य अनुसारं २०२३ तमे वर्षे संयुक्तविक्रयजालस्य अतिरिक्तं वहाहा सुविधाभण्डारव्यवस्थायाः सहकार्यं अपि वर्धयिष्यति वहाहा इत्यस्य प्रभारी सम्बन्धितः व्यक्तिः अवदत् यत् वहाहा विशेषनवीनउपभोगमार्गाणां विकासे समूहउपभोगव्यापारस्य च विषये ध्यानं दास्यति विभिन्नेषु परिदृश्येषु, सह भोजनालयाः, व्यायामशालाः, सिनेमागृहाणि, वेस्ट् लेक-दृश्यस्थानानि च सर्वे व्यावसायिकसहकार्यं प्राप्तवन्तः सम्प्रति वहाहा विविधनवीन-उपभोग-परिदृश्यानां विस्तारं निरन्तरं कुर्वन् अस्ति

अस्मिन् चैनल् सुधारणे ज़ोङ्ग फुली अपि गभीररूपेण संलग्नः अस्ति । २०२० तमस्य वर्षस्य मार्चमासात् आरभ्य ज़ोङ्ग फुली समवर्तीरूपेण समूहस्य विक्रयकम्पनीयाः उपमहाप्रबन्धकरूपेण कार्यं कृतवान् अस्ति तथा च समूहस्य विक्रयव्यापारे गहनतया संलग्नः अस्ति २०२१ तमस्य वर्षस्य डिसेम्बर्-मासे ज़ोङ्ग-फुली आधिकारिकतया वाहाहा-समूहस्य उपाध्यक्षः महाप्रबन्धकः च अभवत् ।

तस्याः मते मुख्यग्राहकसमूहेषु, मार्गेषु च परिवर्तनेन सहएकदा वहाहा यस्मिन् संयुक्तविपणनव्यवस्थायाः गर्वः आसीत् सा स्पष्टतया वहाहा इत्यस्य कृते पर्याप्तं नास्ति यः कनिष्ठः भवितुम् इच्छति।

वहाहा समूहस्य २०२४ तमे वर्षे विक्रयकार्यसम्मेलने ज़ोङ्ग फुली पुनः एकवारं बोधितवान् यत् २०२४ तमे वर्षे वहाहा विशेषचैनलेषु केन्द्रीभूय सशक्तं विपण्यं गृह्णन् नूतनानि विपण्यं उद्घाटयिष्यति।

चैनल् पुनर्निर्माणं कार्यभारं स्वीकृत्य ज़ोङ्ग फुली इत्यस्य प्राथमिकं आव्हानं जातम् अस्ति । परन्तु ज़ोङ्ग फुली इत्यस्य आव्हानानि ततः परं गच्छन्ति-उदाहरणार्थं, ब्राण्ड्-वृद्धावस्थायाः समस्या या बहुवर्षेभ्यः वहाहा-नगरं व्यापादयति ।

२० वर्षाणाम् अधिकं कालात् पेय-उद्योगे स्थितः एकः वितरकः मन्यते यत् वहाहा-संस्थायाः उत्पादाः विपणन-विचाराः च अतीव पुरातनाः सन्ति । पूर्वं ज़ोङ्ग किङ्ग्होउ इत्यनेन सीसीटीवी इत्यस्य "संवादस्य" साक्षात्कारे अपि स्वीकृतम् यत् "नवीनबृहत् वस्तूनाम् अभावः अत्यन्तं महत्त्वपूर्णः अस्ति" इति ।

अधुना यावत्, २.वहाहा इत्यस्य शास्त्रीयाः सर्वाधिकविक्रयितवस्तूनि अद्यापि दशवर्षाधिकपूर्वं यथा आसन् तथा एव सन्ति ।

वानरोङ्ग् इत्यनेन उक्तं यत् यान्चेङ्ग-विपण्ये एडी-कैल्शियम-दुग्धं, न्यूट्रीशन-एक्सप्रेस्, अष्ट-निधि-दलिया, आइसड्-ब्लैक्-टी, सक्रियीकरणम् इत्यादयः सर्वाधिकविक्रयित-उत्पादाः सन्ति झेजियाङ्ग-नगरस्य एकस्य सुपरमार्केटस्य प्रबन्धकः अपि पत्रकारैः सह अवदत् यत्,वहाहा-भण्डारेषु विक्रयः खलु अद्यतनकाले वर्धितः, परन्तु केवलं न्यूट्रीशन एक्स्प्रेस्, शुआङ्गवैवाइ, शुद्धजलस्य, एडी कैल्शियमदुग्धस्य च कृते।

लोकप्रियतायाः एषा तरङ्गः व्यतीतः ततः परं वानरोङ्ग् इत्यनेन अपि स्वीकृतं यत् वहाहा इत्यनेन अग्रे यत् कर्तव्यं तत् स्वस्य ब्राण्ड्-प्रतिबिम्बं, उत्पादानाम् कृते ब्राण्डस्य चालकशक्तिं च सुधारयितुम् अस्ति



चित्रे एकस्मिन् सुपरमार्केट् मध्ये नोङ्गफू स्प्रिंग् इत्यस्य बोतलजलस्य पार्श्वे स्थापितं वाहाहा एडी कैल्शियमस्य दुग्धं दृश्यते Photography: Hu Nannan

वस्तुतः ज़ोङ्ग फुलि अपि एतासां समस्यानां विषये अवगतः अस्ति । बहुकालपूर्वं ज़ोङ्ग फुलि इत्यनेन आन्तरिकपत्रं जारीकृतम् यत् "अस्माभिः निगमव्यवस्थासंरचनायां, उत्पादसंशोधनविकासव्यवस्थायां, चैनलजालपुटे च व्यवस्थितं नवीनतां निरन्तरं कर्तव्यम्" इति

समस्या अस्माकं पुरतः एव अस्ति, स्थितिं परिवर्तयितुं वर्तमानानाम् अवसरानां ग्रहणं च महत्त्वपूर्णम् अस्ति । यथा ज़ोङ्ग फुली इत्यनेन अस्मिन् वर्षे जनवरीमासे वाहाहा २०२३ वार्षिकसारांशप्रशंसासम्मेलने उक्तं, २०२४ अतीव चुनौतीपूर्णं आशाजनकं च वर्षम् अस्ति, अपि च वहाहा इत्यस्य कृते स्वं अतिक्रम्य पुनः विकासं कर्तुं प्रमुखं वर्षम् अपि अस्ति।

उपर्युक्तप्रकरणानाम् अतिरिक्तं . इदानीं ज़ोङ्ग फुलि इत्यस्य कृते यदा नूतनः अधिकारी कार्यभारं स्वीकुर्वति तदा तस्य प्रत्येकं चालनं, वचनं, कर्म च बहु ध्यानं आकर्षयति।पितुः समर्थनं त्यक्त्वा अद्यापि तस्याः महत्त्वपूर्णं कार्यं वर्तते यत् वहाहा-वाहनस्य पतङ्गं स्वीकृत्य परीक्षणकालस्य सफलतापूर्वकं जीवितुं——तत् भागधारकाणां उपभोक्तृणां च तृप्तिम्, तथैव कम्पनीयां स्वस्य स्थितिं सुदृढं कर्तुं च ।

तियान्यान्चा इत्यस्य अनुसारं, हांगझौ शांगचेङ्ग जिला सांस्कृतिकं वाणिज्यिकं च पर्यटननिवेशं होल्डिंग् ग्रुप् कम्पनी लिमिटेड् वाहाहा समूहस्य इक्विटी संरचनायाः ४६% भागं धारयति, तस्य पृष्ठतः हाङ्गझौ शांगचेङ्ग जिला राज्यस्वामित्वयुक्तः सम्पत्तिनिरीक्षणप्रशासनआयोगः अस्ति ज़ोङ्ग किङ्ग्होउ इत्यस्य २९.४% भागः अस्ति, येन सः द्वितीयः बृहत्तमः भागधारकः अस्ति, शेषः २४.६% भागः वाहाहा कर्मचारी स्टॉक स्वामित्वसङ्घस्य अस्ति ज़ोङ्ग फुली ज़ोङ्ग किङ्ग्हो इत्यस्य स्वामित्वे स्थापितानां सर्वेषां २९.४% भागानां उत्तराधिकारं प्राप्तुं शक्नोति ।

२३ दिनाङ्के ज़ोङ्ग किङ्ग्हो इत्यस्य मृत्युतः द्वौ दिवसौ पूर्वं राष्ट्रिय उद्यमऋणसूचनाप्रचारप्रणाल्याः अनुसारं ज़ोङ्ग किङ्ग्होउ इत्यनेन हाङ्गझौ वाहाहा ई-कॉमर्स कम्पनी लिमिटेड् इत्यस्य कानूनीप्रतिनिधित्वेन, कार्यकारीनिदेशकत्वेन, प्रबन्धकत्वेन अन्यपदेभ्यः च पदात् इस्तीफा दत्तः एते पदं सर्वाणि Zong Fuli Take over इत्यनेन गृहीताः आसन्। सम्प्रति ज़ोङ्ग फुली इत्यस्य नाम शतशः कम्पनीभिः सह सम्बद्धम् अस्ति, येषु ९१ अद्यापि अस्तित्वं वर्तते, तेषु अधिकांशः वाहाहा-सम्बद्धाः कम्पनीः सन्ति ।

अपि,उपभोक्तृ-उत्साहस्य एतां तरङ्गं गृहीतुं शक्नोति वा इति अपि वहाहा-महोदयस्य समस्या अस्ति । पूर्वं वहाहा इत्यादीनि बहवः कम्पनयः आसन् ये उपभोक्तृणां देशभक्तिभावनायाः कारणेन लोकप्रियाः अभवन्, यथा होङ्गक्सिङ्ग् एर्के, बैक्सियाङ्ग् च । २०२१ तमस्य वर्षस्य जुलैमासे ५ कोटि युआन्-रूप्यकाणां दानं कृत्वा हाङ्गक्सिङ्ग् एर्के-नगरं लोकप्रियं जातम्, तस्य विक्रयः ५२ गुणाधिकं वर्धितः । परन्तु एकमासपश्चात् विक्रयः तेषां उच्चतमस्य दशमांशं यावत् न्यूनः अभवत् । तापस्य शान्ततायाः अनन्तरं कम्पनीयाः उत्पादस्य, चैनलस्य च क्षमतायाः अधिकं परीक्षणं करिष्यति ।

लीवरेज कन्सल्टिङ्ग् इत्यस्य सह-अध्यक्षस्य चेन् जी इत्यस्य मते एतादृशं उपभोक्तृणां “भावनात्मकं मूल्यं” एकं बलम् अस्ति यस्य विस्फोटः सहजतया कर्तुं शक्यते । परन्तु सः मन्यते यत् भावनात्मकमूल्यं निगमवृद्धेः आधाररूपेण उपयोक्तुं न शक्यते। उद्यमस्य मूलं उत्तमं उत्पादं निर्मातुं, उत्पादानाम् पुनरावर्तनीयं स्वरूपं निर्वाहयितुं, ग्राहकानाम् उत्तमं सेवां कर्तुं च भवति । एषा एव उद्यमस्य सदा स्थातुं आधारः ।

यत् रोचकं तत् अस्ति, . ज़ोङ्ग किङ्ग्होउ इत्यनेन ४२ वर्षे आधिकारिकतया वाहाहा इत्यस्य स्थापना कृता, ज़ोङ्ग फुलि इत्यनेन ४२ वर्षे वाहाहा इत्यस्य कार्यभारः स्वीकृतः ।एतत् दैवस्य संयोगः इति गणनीयम् । पिता पुत्री च एकः व्यापारं आरभते अपरः तस्य परिपालनं करोति।अद्य उद्यमशीलतायाः कथा परिवर्तिता, परन्तु व्यापारे स्थातुं कथा आरब्धा एव ।