समाचारं

एकस्य स्नातकस्य छात्रस्य १० किलोमीटर् अधिकं यावत् टैक्सीयानं गृहीतवान् इति कारणेन ३३७ युआन् शुल्कं गृहीतम् : तस्य सामाजिकानुभवस्य अभावः आसीत्, तस्य विषये प्रश्नं न कृतवान्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीधारेखायां षड् सप्तकिलोमीटर्पर्यन्तं टैक्सीयानस्य मूल्यं २३७ युआन् भवति! न केवलं, चालकः तस्य बसयानात् अवतरन् १०० युआन् "पुनरागमनशुल्कम्" अपि याचितवान् । शान्क्सी-प्रान्तस्य दातोङ्ग-नगरस्य स्नातक-छात्रः जिओ ली-इत्यनेन आरम्भे चिन्तितम् यत् सः "स्कैल्पर्"-इत्यस्य "कृष्णवर्णीय-ट्रकस्य" च सम्मुखीभवति ।

युवकः अवदत् यत् १० किलोमीटर् अधिकं दूरं यावत् टैक्सीयानस्य कृते ३३७ युआन् शुल्कं गृहीतम्।

जिओ ली शान्क्सी-नगरस्य दातोङ्ग-नगरस्य अस्ति, सम्प्रति स्नातकविद्यालये अध्ययनं कुर्वन् अस्ति । जुलैमासस्य १७ दिनाङ्के प्रातःकाले सः चीनीयव्यापारदैनिकपत्रिकायाः ​​डाफेङ्ग् न्यूज् इति संवाददात्रे टैक्सीयानं गच्छन् वञ्चनस्य अनुभवस्य विषये अवदत्।

"जुलाई-मासस्य १३ दिनाङ्के प्रातःकाले अहं शाण्डोङ्ग-प्रान्तस्य पेङ्ग्लै-विमानस्थानकात् हेनान्-प्रान्तस्य सिन्झेङ्ग-विमानस्थानकं प्रति विमानयानं कृतवान् इति परिचयं दत्तवान् यत् सः मूलतः सिन्झेङ्ग-विमानस्थानकात् झेङ्गझौ-विमानस्थानक-उच्चगति-रेलस्थानकं प्रति मेट्रो-यानेन गन्तुं योजनां कृतवान्,, ।" ततः उच्चगतिरेलमार्गेण पुनः ताइयुआन्-नगरं प्रति गच्छन्तु ।

जिओ ली इत्यनेन उक्तं यत् मेट्रोस्थानकस्य स्थानं न जानाति इति कारणतः टर्मिनल्-स्थानात् निर्गत्य सः सुरक्षारक्षकं दिशां पृष्टवान् ।

"तस्मिन् समये एका महिला सुरक्षारक्षकेन सह गपशपं कुर्वती आसीत्। मां दृष्ट्वा सुरक्षारक्षकं पृष्टवती यत् मेट्रोस्थानकं कथं गन्तव्यम् इति। सा महिला अवदत् यत् मेट्रोस्थानके बहवः जनाः सन्ति, तत्र जनसङ्ख्या अस्ति। सा सा मां स्वकारं नेतुम् आह , अहं त्वरया आसीत् इति कारणतः अहं तया सह प्रस्थितवान्।”

जिओ ली इत्यनेन उक्तं यत् पञ्चषड्निमेषेभ्यः अनन्तरं सा महिला तां भूमिगतगराजं प्रति आकृष्य अन्यस्य पुरुषस्य वाहनम् गन्तव्यस्थानं प्रति नेतुम् आह। सः पुरुषः कारं प्रारब्धवान् ततः सः मीटर् बहिः निष्कास्य तस्मै दर्शितवान् यदा सः दृष्टवान् यत् आरम्भिकं मूल्यं १२ युआन् अस्ति तदा सः किमपि न अवदत्।

"प्रायः पञ्चदशषड्निमेषेभ्यः अनन्तरं कारः गन्तव्यस्थानं प्राप्तवान्। सः पुरुषः स्वस्य जेबतः मीटर् बहिः निष्कास्य मां दर्शितवान्। तस्मिन् २३७ युआन् दर्शितम्।"

क्षियाओ ली इत्यनेन उक्तं यत्, तस्य पुरुषस्य प्रयुक्तः मीटर् मोबाईलफोनतः परिवर्तितः इव दृश्यते, अनियमितः च अनुभूयते। यतः सः छात्रः आसीत्, तस्य सामाजिकः अनुभवः अल्पः आसीत्, तस्मात् सः तस्मिन् समये तस्य विषये प्रश्नं न कृतवान्, अतः सः अन्यपक्षाय WeChat इत्यस्य उपयोगेन २३७ युआन् इत्येव धनं दत्तवान् । धनं दत्त्वा अन्यः पक्षः अवदत् यत् विमानस्थानकस्थानकं तुल्यकालिकरूपेण दूरस्थम् अस्ति, तत्र कञ्चित् प्राप्तुं न शक्नोति, अतः सः पुनरागमनाय अन्यं १०० युआन्-रूप्यकाणि दातुं पृष्टवान् अन्यपक्षः लम्बः बलवान् च इति दृष्ट्वा सः किमपि वक्तुं न साहसं कृतवान्, अपि च WeChat इत्यस्य उपयोगेन अन्यपक्षाय १०० युआन् दत्तवान् ।


जिओ ली इत्यनेन दिवसस्य यत् भाडां दत्तम्

कानूनप्रवर्तनविभागः - यात्रिकाणां कृते धनवापसी जारीकृता अस्ति, तत्र सम्बद्धानां दण्डः अपि दत्तः अस्ति

जिओ ली इत्यनेन उक्तं यत् बिलं दत्त्वा सः स्वस्य मोबाईल-फोने पश्यन् ज्ञातवान् यत् सिन्झेङ्ग-विमानस्थानकात् झेङ्गझौ-विमानस्थानकस्थानकं यावत् सीधारेखायाः दूरी केवलं षड्-सप्त-किलोमीटर्-पर्यन्तं भवति, तथा च वाहन-मार्गः किञ्चित् विचलितः भविष्यति, केवलं अनुमानितम् १० किलोमीटर् अधिकं यावत् । वञ्चितः इति अनुभवन् सः स्थानीयपुलिसं प्रति एतस्य घटनायाः सूचनां दत्तवान् । पुलिसैः पृष्टं यत् सः कारं ग्रहीतुं त्वरया अस्ति, परपक्षस्य नम्बरप्लेटं न लिखितवान् इति पुलिसैः उक्तं यत् प्लेट् विना तस्य निवारणं कठिनं भविष्यति। तदनन्तरं सः स्थानीये १२३४५ सर्वकारीयकार्याणां हॉट्लाइन् इत्यत्र तस्य सूचनां दत्तवान् ।

"WeChat भुगतान अभिलेखानां माध्यमेन मया अन्यपक्षस्य पता, दूरभाषसङ्ख्या च प्राप्ता यत् 14 जुलाई दिनाङ्के सः स्वस्य अनुभवं ऑनलाइन स्थापितवान्। १७ दिनाङ्के प्रातःकाले स्थानीययातायातकानूनप्रवर्तनदलस्य कर्मचारीः तस्य सम्पर्कं कृत्वा स्थितिं ज्ञातुं तस्य अन्वेषणं कृत्वा तस्य निवारणं करिष्यामः इति अवदन्।

१७ दिनाङ्के प्रातःकाले जिओ ली इत्यनेन प्रदत्तस्य दूरभाषसङ्ख्यायाः अनुसारं संवाददाता तत्र सम्बद्धस्य चालकस्य सम्पर्कं कर्तुं प्रयतितवान्, परन्तु परिणामे सङ्ख्या रिक्तः इति ज्ञातम्

तस्मिन् दिने प्रातःकाले चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता यत्र एषा घटना अभवत् तत्र यातायातकानूनप्रवर्तनदलस्य कर्मचारिभिः सह सम्पर्कं कृतवान् ते अवदन् यत् जिओ ली इत्यनेन स्थापितं भिडियो दृष्ट्वा ते अतीव गम्भीरतापूर्वकं गृहीतवन्तः। प्रारम्भिकविश्लेषणेन ज्ञायते यत् क्षियाओ ली इत्यस्याः भूमिगतगराजं प्रति नीतवती महिला "शिल्पकारः" भवितुम् अर्हति जनसुरक्षाविभागाय विषयस्य सूचनां ददातु।

१७ दिनाङ्के मध्याह्न १२:५७ वादने जिओ ली इत्यनेन चीनीयव्यापारदैनिकपत्रिकायाः ​​डाफेङ्ग् न्यूज-सम्वादकं ज्ञापितं यत् यत्र एषा घटना अभवत् तस्मिन् स्थाने टैक्सी-आदेश-प्रबन्धन-स्थानकेन तस्मै ३३७ युआन्-शुल्कं प्रत्यागतम् इति सः कानूनप्रवर्तन-अधिकारिभ्यः कृतज्ञतां प्रकटितवान् तेषां साहाय्यार्थं।


१७ दिनाङ्के मध्याह्ने जिओ ली इत्यनेन कानूनप्रवर्तनविभागात् धनवापसी प्राप्ता ।

तस्मिन् दिने मध्याह्नसमये प्रायः १ वादने घटनास्थले यातायातकानूनप्रवर्तनदलस्य कर्मचारिणः चीनीयव्यापारदैनिकदफेङ्गन्यूजस्य संवाददात्रे पुष्टिं कृतवन्तः यत् निगरानीयद्वारा चालकं वाहनञ्च सम्मिलितं ज्ञातम्। तत्र सम्मिलितं वाहनं नियमितं टैक्सी नासीत् । "तृतीयपक्षस्य माध्यमेन वयं क्षियाओ ली इत्यस्मै ३३७ युआन् भाडां प्रत्यागच्छामः। १७ दिनाङ्के अपराह्णे तत्र सम्बद्धः व्यक्तिः अस्माकं कार्यालयं प्रसंस्करणार्थं आगमिष्यति।

१७ दिनाङ्के सायं ४:०० वादने घटनास्थले यातायातकानूनप्रवर्तनदलस्य एकः कर्मचारी चीनीव्यापारदैनिकदफेङ्गन्यूजस्य संवाददात्रे अवदत् यत् अन्वेषणानन्तरं ज्ञातं यत् तत्र सम्मिलितं वाहनं ऑनलाइनकारः अस्ति -hailing car with operating procedures।

अग्रे पठनीयम् : १.

चेङ्गडु-महिला बीजिंग-नगरं प्रति टैक्सी-यानेन गन्तुं ११,००० युआन्-रूप्यकाणि व्ययितवती: आपत्काले अस्ति इति दावान् कृत्वा ४० घण्टाः यावत् समयः अभवत्

अद्यकाले अनेके फोटो वायरल् अभवन्! तस्मिन् फोटो मध्ये बीजिंग-नगरस्य सीसीटीवी-भवनस्य सम्मुखे सिचुआन् ए-सङ्ख्यायुक्ता हरितवर्णीयः टैक्सी-वाहनः दृश्यते स्म । चित्रं स्थापितवान् नेटिजनः लिखितवान् यत् - "यावत् सेवा उत्तमः अस्ति तावत् वयं यात्रिकान् कियत् अपि दूरं न भवन्तु इति उद्धर्तुं शक्नुमः इति ज्ञातम् नेटिजन्स् टिप्पणीं कृतवन्तः यत् "अन्तिमः चोङ्गकिङ्ग्-नगरस्य फेरारी-वाहनात् शाङ्घाई-नगरं यावत् आसीत्, अधुना चेङ्गडु-नगरात् बीजिंग-नगरं यावत् अस्ति । सिचुआन्-चोङ्गकिङ्ग्-नगरं खलु साधारणभ्रातरः न सन्ति


सिचुआन् युक्ता हरितवर्णीयः टैक्सी वस्तुतः बीजिंगनगरस्य सीसीटीवीभवनस्य पुरतः ए नंबर प्लेट् इति दृश्यते स्म

किम् एतत् सत्यम् ? ११ जुलै दिनाङ्के मध्याह्ने रेड स्टार न्यूज इत्यस्य संवाददाता जिन्निउ-मण्डलस्य एकस्मिन् टैक्सी-कम्पनीयां तत्र सम्मिलितस्य टैक्सी-मास्टरस्य चेन् शिजुन्-इत्यस्य साक्षात्कारं कृतवान् । सः पत्रकारैः सह उक्तवान् यत् ३० जून दिनाङ्के सायं ७ वादने सः चेङ्गडु तियानफू अन्तर्राष्ट्रीयविमानस्थानके यात्रिकाणां पङ्क्तौ प्रतीक्षमाणः आसीत् यदा एकः महिला यात्रिकः उपरि आगता “प्रथमं सा अवदत् यत् सा दाझौनगरं गच्छति इति किलोमीटर् दूरे Dazhou , सा अवदत्, 'इदं कुशलम्, केवलं गच्छतु।'


महिलायात्री प्रत्यक्षतया १६०० युआन्-रूप्यकाणि मास्टर चेन् इत्यस्मै स्थानान्तरितवती

कारः दाझौ-नगरस्य दिशि गतः, परन्तु मास्टर चेन् इत्यनेन उक्तं यत्, दाझौ-नगरं प्राप्तुं पूर्वं यात्रिकः अवदत् यत् सा शाङ्घाई-नगरं गच्छति "वयं वुहान-नगरं गत्वा (शङ्घाई-नगरं प्रति गच्छामः) नगरात् बहिः गतवन्तः । सा अवदत् ।" शाङ्घाईनगरं गन्तुं न इच्छति स्म, बीजिंगनगरं गन्तुम् इच्छति स्म च।" "पक्षद्वयेन मूल्यस्य वार्तालापं कृत्वा बीजिंगनगरं प्रति गतवन्तः । मार्गे मास्टर चेन् कम्पनीं स्वपरिवारं च एतस्य घटनायाः विषये अवदत् कम्पनी अपि वाहनस्य गतिं प्रति दृष्टिपातं कृत्वा विश्रामं कर्तुं स्मारयति स्म ।

एवं प्रकारेण सः ३० जून-दिनाङ्के अपराह्णे यात्रिकान् वहितुं आरब्धवान्, चेङ्गडु, सुइनिङ्ग्, गुआङ्ग'आन्, यिचाङ्ग्, जिङ्ग्मेन्, वुहान्, झुमाडियान्, लुओहे, झेङ्गझौ, हाण्डान्, शिजियाझुआङ्ग्, बाओडिङ्ग् इत्यादिनगरेभ्यः गत्वा अन्ते तत्र आगतः बीजिंग-नगरे जुलै-मासस्य २ दिनाङ्के अपराह्णे कुलम् एकदिशि २३०० किलोमीटर्-अधिकं मार्गं, प्रायः ४० घण्टाः यावत्, गत्वा, गोलयात्रा-शुल्के २,००० युआन्-अधिकं व्ययितम् ट्राम इति कारणतः सः मार्गे दशवाराधिकं चार्जं कृतवान्, चार्जिंगव्ययः च प्रायः सहस्रं युआन् आसीत् । संवाददाता दृष्टवान् यत् सम्पूर्णयात्रायाः कालखण्डे यात्रिकाः WeChat, Alipay इत्येतयोः माध्यमेन धनं स्थानान्तरयन्ति स्म, कुलम् प्रायः ११,००० युआन् भाडां दत्तवन्तः ।


मास्टर चेन् इत्यस्य भुगतानसङ्ग्रहस्य स्क्रीनशॉट्

किमर्थं बीजिंगनगरं गन्तुं टैक्सीयानं गन्तव्यम् ? ११ दिनाङ्के अपराह्णे यात्रििका जियाङ्गमहोदया पत्रकारैः अवदत् यत् सा एतत् टैक्सी गृहीतवती यतः सा किमपि तात्कालिकं कार्यं कर्तुं बीजिंगनगरं प्रति त्वरितम् गन्तव्यम् इति। अन्ययानसाधनं किमर्थं न गृहीतवती इति सा अवदत् यत् "तदा अहं बहु चिन्तिता आसीत्" इति ।

मास्टर चेन् अवदत् यत् एषा यात्रा वस्तुतः सुलभा नासीत् अनेके स्थानानि पर्वतीयमार्गेषु आसन्, अधः वाहनचालनं च अत्यन्तं क्लान्तम् आसीत् । यतः तस्य प्रथमवारं बीजिंग-नगरं गन्तव्यम् आसीत्, गन्तव्यस्थानं प्राप्त्वा प्रथमं सः सुनिद्रां प्राप्तुं होटेलम् अवाप्तवान्, ततः बीजिंग-नगरस्य पक्षिनीडं, सीसीटीवी-भवनं इत्यादीनि दृश्यस्थानानि परितः टैक्सी-यानं चालितवान्, छायाचित्रं गृहीत्वा चेक-इनं कृतवान् च।तथा च जुलै-मासस्य ३ दिनाङ्के अपराह्णे चेङ्गडु-नगरं प्रत्यागतवान् ।


मास्टर चेन् चेङ्गडुनगरं प्रत्यागच्छति

मास्टर चेन् इत्यनेन उक्तं यत् यद्यपि सः श्रान्तः अस्ति तथापि सः अतीव प्रसन्नः अस्ति यतोहि "एतत् यात्रां कृत्वा प्रायः अर्धमासस्य धनं अर्जयितुं अधिकं व्यय-प्रभावी भवति" इति

यत्र मास्टर चेन् कार्यं करोति तस्य टैक्सीकम्पन्योः प्रबन्धकस्य लियू लेइ इत्यस्य मते कम्पनीयाः स्थापनायाः अनन्तरं दशवर्षेभ्यः अधिकेभ्यः कालेभ्यः अयं बृहत्तमः आदेशः अपि अस्ति बाओजी (शानक्सी) इत्यस्मै।"

लियू लेइ इत्यनेन उक्तं यत् टैक्सी-यानानि प्रदेशान् पारयितुं शक्नुवन्ति, परन्तु "ते यात्रिकान् आग्रहयितुं शक्नुवन्ति परन्तु यात्रिकान् पुनः याचयितुम् न शक्नुवन्ति" इति । अतः अस्मिन् समये मास्टर चेन् बीजिंगतः चेङ्गडुनगरं प्रत्यागतवान्, पुनरागमनयात्रा च यात्रिकाणां विना "शून्यः" आसीत् ।