समाचारं

उन्नतकर्क्कटस्य लघुअणुसंयोजनचिकित्सायाः Bayer (BAYRY.US) चरण 3 परीक्षणं प्राथमिकं अन्त्यबिन्दुं प्राप्नोति तथा च FDA द्वारा नियमितं भविष्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् Bayer (BAYRY.US) इत्यनेन घोषितं यत् तस्य नैदानिकचरणस्य 3 ARANOTE परीक्षणं प्राथमिकं अन्त्यबिन्दुं प्राप्तवान् अस्ति। अस्य मौखिक एण्ड्रोजन रिसेप्टर इन्हिबिटर (ARi) नुबेका (डारोलुटामाइड) एण्ड्रोजन वंचितता चिकित्सा (ADT) इत्यनेन सह मिलित्वा मेटास्टेटिक हार्मोन-संवेदनशील प्रोस्टेट कैंसर (mHSPC) इत्यस्य रोगिषु रेडियोलॉजिकल प्रगति-मुक्त जीवितस्य (rPFS) महत्त्वपूर्णं सुधारं कर्तुं शक्नोति बायरः आगामिनि वैज्ञानिकसभायां प्रमुखदत्तांशं प्रस्तुतुं योजनां करोति तथा च प्रासंगिकनियामकअनुमोदनं प्राप्तुं U.S.FDA इत्यनेन सह एतेषां आँकडानां विषये चर्चां कर्तुं योजनां करोति।

विश्वे पुरुषेषु प्रोस्टेट्-कर्क्कट-रोगः सर्वाधिकं निदानं भवति । यदा निदानं भवति तदा अधिकांशपुरुषेषु स्थानीयकृतः प्रोस्टेट-कर्क्कटः भवति, यस्य चिकित्सा शल्यक्रियायाः अथवा विकिरणचिकित्सायाः माध्यमेन कर्तुं शक्यते । मेटास्टेटिक प्रोस्टेट कर्करोगः तदा भवति यदा रोगः मेटास्टेसाइजः अथवा प्रसारितः भवति । प्रोस्टेट-कर्क्कट-कोशिकानां वृद्धिः एण्ड्रोजेन्-निर्भरः भवति, अतः मेटास्टेटिक-प्रोस्टेट-कर्क्कट-रोगिणः प्रारम्भे एडीटी-उपचारस्य प्रति संवेदनशीलाः भवन्ति, अर्थात् mHSPC इति येषां रोगिणां एडीटी निरन्तरं भवति चेदपि रोगः प्रगच्छति, तेषु मेटास्टेटिक क्षय-प्रतिरोधी प्रोस्टेट-कर्क्कटः (mCRPC) भवति ।

नुबेका एकः मौखिकः एण्ड्रोजनग्राहकनिरोधकः अस्ति यस्य अद्वितीयरासायनिकसंरचना अस्ति यत् एण्ड्रोजनग्राहकैः सह उच्चसापेक्षतायाः सह बन्धनं करोति तथा च प्रबलविरोधीक्रियाकलापं प्रदर्शयति, येन ग्राहककार्यं प्रोस्टेटकर्क्कटकोशिकानां वृद्धिः च निरुध्यते बायर-ओरियन्-योः संयुक्तरूपेण विकसितं नुबेका-इत्येतत् अमेरिका-देशे डोसेटैक्सेल-सहितं mHSPC-रोगस्य वयस्करोगिणां चिकित्सायै, गैर-मेटास्टेटिक-क्षय-प्रतिरोधी-प्रोस्टेट-कर्क्कट-रोगस्य (nmCRPC) वयस्क-रोगिणां चिकित्सायै च अनुमोदितः अस्ति यूरोपीयसङ्घः, जापानदेशः, चीनदेशः च इत्यादिषु विश्वस्य ६० तः अधिकेषु देशेषु प्रदेशेषु च अस्य औषधस्य अनुमोदनं कृतम् अस्ति ।