समाचारं

बोर्डस्य पारं गोतां कुर्वन् अमेरिकीप्रौद्योगिकी-भण्डारस्य "सप्त-दिग्गजाः" एकस्मिन् दिने प्रायः ४ खरब-युआन्-रूप्यकाणां वाष्पीकरणं कृतवन्तः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये जुलैमासस्य १७ दिनाङ्के (बुधवासरे) अमेरिकी-देशस्य प्रमुखत्रयेषु स्टॉक-सूचकाङ्केषु मिश्रित-लाभहानिः आसीत् । समापनसमये डाउ ०.५९%, नास्डैक् २.७७%, एस एण्ड पी ५०० च १.३९% न्यूनः अभवत् ।

लिथोग्राफी-विशालकायः एएसएमएल-संस्था एकस्मिन् दिने १२.७४% न्यूनीभूता, तस्य नवीनतमं विपण्यमूल्यं ४०० अरब अमेरिकी-डॉलर्-तः न्यूनं जातम् । तृतीयत्रिमासे द्वितीयसार्धे च अस्य वैश्विकमार्गदर्शनं विश्लेषकाणां अपेक्षायाः अपेक्षया न्यूनम् आसीत् ।

नवीनतमेन फेडरल् रिजर्व् बेज बुक् सर्वेक्षणेन ज्ञायते यत् अमेरिकी अर्थव्यवस्था किञ्चित् वर्धते, महङ्गानि च शीतलानि भवन्ति ।

डाउ नूतनं उच्चतमं स्तरं प्राप्नोति, नास्डैक ५०० अंकं पतति

स्थानीयसमये जुलैमासस्य १७ दिनाङ्के अमेरिकी-देशस्य प्रमुखेषु त्रयेषु स्टॉक-सूचकाङ्केषु मिश्रित-लाभहानिः आसीत् । समापनपर्यन्तं डाउ २४३.६० अंकाः अथवा ०.५९% वर्धमानः ४११९८.०८ अंकाः यावत् अभवत्;

विन्ड्-आँकडानां अनुसारं अधिकांशः अमेरिकी-बाण्ड्-उपजः अधिकं बन्दः अभवत् tose.

अन्तर्राष्ट्रीयतैलस्य मूल्यानि सर्वत्र वर्धितानि, अमेरिकीतैलस्य अगस्तमासस्य अनुबन्धः २.९% वर्धमानः प्रतिबैरल् ८३.१० अमेरिकीडॉलर् यावत् अभवत् । ब्रेण्ट् तेलस्य सितम्बरमासस्य अनुबन्धः १.७४% वर्धितः प्रति बैरल् ८५.१९ अमेरिकी डॉलरः अभवत् ।

अन्तर्राष्ट्रीय कीमती धातु वायदा 0.19% न्यूनीभूय 2,463.1 अमेरिकी डॉलर/औंस यावत् COMEX रजत वायदा 0.40% न्यूनीभूतः। २,४५८.६४५ अमेरिकी-डॉलर्/ओज् यावत् अभवत् ।

एस एण्ड पी ५०० १.३९% न्यूनता अभवत् । प्रौद्योगिक्याः स्टॉकानां तुल्यकालिकरूपेण अधिकः अनुपातः अस्ति इति नास्डैक १०० सूचकाङ्के प्रायः ३% न्यूनता अभवत् । फिलाडेल्फिया अर्धचालकसूचकाङ्कः प्रायः ७% न्यूनः अभवत्, यत् मार्च २०२० तः एकदिवसीयस्य बृहत्तमः क्षयः अभवत् । प्रौद्योगिक्याः "सप्त दिग्गजाः" सामूहिकरूपेण एकस्मिन् दिने विपण्यमूल्ये ०.५३ खरब अमेरिकी-डॉलर् (प्रायः ३.८५ खरब आरएमबी) हानिम् अकुर्वन् । रसेल् २००० सूचकाङ्कः १.०६% न्यूनः अभवत् । वालस्ट्रीट्-नगरस्य "भयसूचकाङ्कः" - VIX - मे-मासस्य आरम्भात् सर्वोच्चस्तरं प्राप्तवान् । डाउ जोन्स औद्योगिक औसतं षष्ठं व्यापारदिवसं यावत् वर्धमानं नूतनं उच्चतमं स्तरं प्राप्तवान् ।

“यद्यपि बृहत्-कैप-टेक्-तः दूरं चक्रीय-लघु-कैप्-स्टॉक्-मध्ये परिवर्तनं उत्साहवर्धकं भवति, तथापि एतावता अल्पे काले एतत् भवितुं किञ्चित् असज्जं अनुभवति” इति बीटीआईजी-क्लिन्स्की अवदत्

"एकः महत्त्वपूर्णः प्रश्नः अस्ति यत् किं शेषं विपण्यं बृहत्-कैप-टेक्-स्टॉकेषु दुर्बलतां प्राप्तुं शक्नोति वा" इति इन्टरएक्टिव् ब्रोकर्स्-संस्थायाः जोस् टोरेस् अवदत्

तृतीयत्रिमासे प्रवेशं कृत्वा अमेरिकी अर्थव्यवस्था मामूलीगत्या वर्धिता, केषुचित् न्यायक्षेत्रेषु क्रियाकलापः सपाटः अथवा न्यूनः अभवत् इति फेडरल् रिजर्वस्य बेज बुक सर्वेक्षणेन ज्ञातम् बुधवासरस्य प्रतिवेदने उक्तं यत्, रोजगारस्य अपि किञ्चित् वृद्धिः अभवत्। श्रमस्य कारोबारः न्यूनः अस्ति, तथा च अनेकक्षेत्रेषु व्यावसायिकसम्पर्काः नियुक्तौ अधिकं चयनात्मकाः भविष्यन्ति न तु सर्वाणि मुक्तपदानि पृष्ठपूरणं न कुर्वन्ति इति अपेक्षा अस्ति। अधिकांशेषु न्यायक्षेत्रेषु वेतनवृद्धिः मध्यमा वा मध्यमा वा आसीत्, परन्तु समग्ररूपेण मूल्यवृद्धिः मध्यमा आसीत् । उपभोक्तृव्ययस्य अल्पः परिवर्तनः अभवत्, प्रायः प्रत्येकं न्यायक्षेत्रे विक्रेतारः छूटं दत्तवन्तः अथवा केवलं आवश्यकवस्तूनि क्रीणन्तः उपभोक्तृणां उद्धरणं दत्तवान् ।

फेड-अध्यक्षस्य जेरोम पावेल् इत्यस्य नेतृत्वे फेड्-अधिकारिणः अन्तिमेषु सप्ताहेषु उक्तवन्तः यत् केन्द्रीयबैङ्कः महङ्गानि २% लक्ष्यं यावत् न्यूनीकर्तुं किञ्चित् प्रगतिम् अकरोत्, यद्यपि दर-कटाहस्य समयस्य विषये ते अस्पष्टाः अभवन् "यद्यपि अहं न मन्ये यत् वयं अस्माकं परमलक्ष्यं प्राप्तवन्तः, तथापि मम विश्वासः अस्ति यत् वयं दरकटनस्य समीपं गच्छामः" इति फेडस्य गवर्नर् क्रिस्टोफर वालरः बुधवासरे अवदत्।

सीएमई समूहस्य फेडवाच्-उपकरणस्य अनुसारं, बाजारस्य अपेक्षा अस्ति यत् फेडः सितम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति संघीयनिधिदरः वर्तमानस्य ५.२५% तः ५.५% तः ५.२५% पर्यन्तं न्यूनीभवति इति संभावना ९५.५%, अस्ति । यदा तु दरकटनस्य सम्भावना ९५.५% अस्ति ।

(स्रोतः: CME Group FedWatch Tool)

प्रौद्योगिकी-भण्डारः पतितः, प्रकाश-शिलालेख-विशालकायः १२% पतितः

क्षेत्राणां दृष्ट्या ११ प्रमुखेषु एस एण्ड पी ५०० क्षेत्रेषु ६ क्षेत्रेषु वृद्धिः अभवत्, ५ क्षेत्रेषु पतनं च अभवत् । तेषु सूचनाप्रौद्योगिकीक्षेत्रे ३.७२% न्यूनता अभवत् ।

लोकप्रियप्रौद्योगिक्याः स्टॉकाः सामान्यतया न्यूनाः बन्दाः अभवन् । ASML 12% अधिकं, AMD 10% अधिकं, आर्म प्रायः 10%, Qualcom 8% अधिकं, TSMC तथा Broadcom प्रायः 8%, AMD प्रायः 7% न्यूनः, तथा च Nvidia and... माइक्रोन् टेक्नोलॉजी ६% अधिकं, मेटा ५% अधिकं, टेस्ला ३% अधिकं, अमेजन, एप्पल् च २% अधिकं, गूगल ए, नेटफ्लिक्स्, माइक्रोसॉफ्ट, टेक्सास् इन्स्ट्रुमेण्ट् च अधिकं न्यूनीभूता १% तः अधिकं, इन्टेल् किञ्चित् वर्धितः, सिस्को २% अधिकं च वर्धितः ।

एनवीडिया ६.६२% पतितः । मीडिया-रिपोर्ट्-अनुसारं एप्पल्, एन्विडिया, सेल्सफोर्स्, एन्थ्रोफिक् इत्यादीनां केचन बृहत्प्रौद्योगिकीकम्पनयः एआइ-माडलस्य प्रशिक्षणकाले गूगलस्य स्वामित्वस्य विडियो-जालस्थलस्य यूट्यूब-इत्यस्य अनधिकृत-आँकडानां उपयोगस्य सम्मुखीभवन्ति स्म कम्पनीभिः तृतीयपक्षेण प्रदत्तस्य आँकडासमूहस्य उपयोगः कृतः यस्मिन् यूट्यूबतः स्क्रेप् कृतः विस्तृतः विडियो उपशीर्षकपाठः आसीत्, यत् यूट्यूबस्य नियमानाम् उल्लङ्घनं कृत्वा मञ्चात् सामग्रीं विना अनुमतिं स्क्रैप् कृतवान् प्रतिवेदने दर्शितं यत् एताः प्रौद्योगिकीकम्पनयः एआइ मॉडल् प्रशिक्षमाणाः "YouTube Subtitles (YouTube subtitles)" इति आँकडासमूहस्य उपयोगं कुर्वन्ति स्म, अस्य आकारः ५.७GB अस्ति तथा च Youtube इत्यत्र ४८,००० तः अधिकेषु चैनलेषु १७.३५ शब्दाः सन्ति विडियो। अस्मिन् दत्तांशसमूहे विडियो उपशीर्षकाणां सादा पाठः भवति, यत्र vloggers द्वारा अपलोड् कृतं भागं Youtube द्वारा स्वयमेव प्रतिलिपिकृतं पाठं च भवति, प्रायः आङ्ग्लभाषायाः अतिरिक्तं जापानी, जर्मन, तथा... अरबी।

एएसएमएल १२.७४% न्यूनीभूता, तस्य विपण्यमूल्यं च ४०० अरब अमेरिकीडॉलर् तः न्यूनम् अभवत् । एएसएमएल इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनं घोषितम् । आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे एएसएमएल इत्यस्य शुद्धविक्रयः ६.२ अरब यूरो आसीत्, यत् गतवर्षस्य समानकालस्य ५.२९ अरब यूरो इत्यस्य तुलने १७.२% वृद्धिः अभवत्, यत् १.२२४ इत्यस्य तुलने ३०.७% वृद्धिः अभवत् गतवर्षस्य तस्मिन् एव काले अरब-यूरो %. यद्यपि एएसएमएल इत्यनेन द्वितीयत्रिमासिकस्य सन्तोषजनकं प्रतिवेदनं प्रदत्तं तथापि तृतीयत्रिमासिकस्य उत्तरार्धस्य च वैश्विकमार्गदर्शने विश्लेषकाः निराशां प्रकटितवन्तः। एएसएमएल तृतीयत्रिमासिकस्य राजस्वं ६.७ अरब यूरोतः ७.३ अरब यूरोपर्यन्तं भविष्यति, यत् ७.४६ अरब यूरोपर्यन्तं विपण्यप्रत्याशायाः अपेक्षया न्यूनम् अस्ति;

गूगल ए १.५८% पतितः । अमेरिकी सॉफ्टवेयर विकासकः GitLab, Google मातापितृ Alphabet समर्थितः, विक्रयणस्य अन्वेषणं कुर्वन् अस्ति, एतत् कदमः यत् क्लाउड् निगरानी कम्पनी Datadog सहितं बहुसंभाव्यक्रेतृणां रुचिं आकर्षितवान् इति रायटर्स् इति वृत्तान्तः। सैन्फ्रांसिस्कोनगरे मुख्यालयं कृत्वा ८ अरब डॉलरात् अधिकं विपण्यपूञ्जीयुक्तं गिट्लैब् निवेशबैङ्ककैः सह विक्रयप्रक्रियायाः उन्नतिं कर्तुं कार्यं कुर्वन् अस्ति सम्प्रति GitLab न च Datadog इत्यनेन एतस्याः वार्तायां प्रतिक्रिया न दत्ता, GitLab इत्यस्य शेयरमूल्यं च ९.३४% अधिकं बन्दम् अभवत् । GitLab कम्पनीभ्यः सॉफ्टवेयरविकासचक्रस्य प्रबन्धने सहायतार्थं साधनानां समुच्चयं प्रदाति तथा च अत्र 30 मिलियनतः अधिकाः पञ्जीकृताः उपयोक्तारः सन्ति, येषु Fortune 100 कम्पनीनां आर्धाधिकाः अपि सन्ति

नेटफ्लिक्स् १.३५% पतितः । उपयोक्तृवृद्धिः मन्दः भवति इति कारणेन नेटफ्लिक्स् विज्ञापनव्यापारस्य विस्तारार्थं कार्यं कुर्वन् अस्ति । LSEG इत्यस्य आँकडानुसारं नेटफ्लिक्स् इत्यनेन द्वितीयत्रिमासे अनुमानतः ४.८२ मिलियनं नूतनाः ग्राहकाः योजिताः, यत् विगतपञ्चत्रिमासे सर्वाधिकं लघुवृद्धिः अभवत् । विश्लेषकाः अवदन् यत् वृद्धेः मन्दतायाः कारणम् अस्ति यत् अनेके दर्शकाः यूरोपीयफुटबॉलचैम्पियनशिपसहितानाम् ग्रीष्मकालीनक्रीडाकार्यक्रमेषु ध्यानं कृतवन्तः। अद्यापि नेटफ्लिक्स् इत्यस्य न्यूनमूल्यानां विज्ञापनसमर्थितयोजनानां प्रचारार्थं विज्ञापनराजस्वस्य दृढवृद्धिः अभवत्, यत् जूनमासे दुगुणं भविष्यति इति अपेक्षा अस्ति तदतिरिक्तं नेटफ्लिक्स् इत्यनेन Comcast इत्यादिभिः सह बण्डलिंग् साझेदारी अपि घोषिता, विज्ञापनदातृणां आकर्षणार्थं अधिकानि लाइव् सामग्रीं विस्तारयितुं योजना अस्ति ।

(नव-नेटफ्लिक्स्-उपयोक्तृणां प्रवृत्तिः। स्रोतः: LSEG)

अमेजन इत्यस्य २.६४% न्यूनता अभवत् । ५० भिन्न-भिन्न-उत्पाद-वर्गेषु ब्राण्ड्-प्रबन्धनं कुर्वतः मोमेण्टम्-कॉमर्स्-संस्थायाः आँकडानुसारं अमेजन-प्राइम-दिवसस्य प्रथमसप्तघण्टासु विक्रयः वर्षे वर्षे प्रायः १२% वर्धितः मोमेंटमकॉमर्स् क्रॉक्स्, लेगो, बीट्स्बी ड्रे इत्यादीनां ब्राण्ड्-प्रबन्धनं करोति, येषु प्रतिवर्षं अमेजन-विक्रयणं प्रायः ७ अरब-डॉलर्-रूप्यकाणि भवति । मार्केट रिसर्च कम्पनी Numerator इत्यस्य आँकडानां निरीक्षणेन ज्ञायते यत् औसतगृहे प्राइम डे इत्यत्र प्रायः $१०० व्ययः भवति, तथा च लोकप्रियवस्तूनि प्रोटीनशेक्, अमेजन फायरटीवी स्टिक्स्, सनस्क्रीन्, अमेजन हैप्पीबेली ब्राण्ड् किराणां वस्तूनि च सन्ति एडोब् इत्यस्य अपेक्षा अस्ति यत् सम्पूर्णस्य द्विदिनात्मकस्य आयोजनस्य कुलम् ऑनलाइन-विक्रयणं १४ अरब डॉलरं यावत् भविष्यति, यत् गतवर्षस्य अपेक्षया प्रायः ११% अधिकम् अस्ति । ईमार्केटर इत्यनेन अधिकं रूढिवादी अनुमानं दत्तं यत् अमेरिकी-अनलाईन-विक्रयः ६% तः १३.८ बिलियन-डॉलर्-पर्यन्तं वर्धते, अमेजन-प्रत्यक्ष-विक्रयः ५.५% तः ८.२ बिलियन-डॉलर्-पर्यन्तं वर्धते इति भविष्यवाणीं कृतवान् तदतिरिक्तं अमेरिकी-सीनेटरः बर्नी सैण्डर्स् इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् प्राइम-दिवसस्य समये आदेशानां वृद्धिः अमेजन-कर्मचारिणां चोटस्य जोखिमं वर्धयितुं शक्नोति इति " निगमन"।

एप्पल् २.५३% न्यूनता अभवत् । एप्पल् इत्यस्य आईफोन् १६ श्रृङ्खला स्टॉकिंग् अवधिं प्रविष्टवती अस्ति, आईफोन् मोबाईल् फोन् ओईएम फॉक्सकॉन् च पीक सीजन भर्तीपदे प्रविष्टा अस्ति । मोबाईलफोननिर्मातारः नूतनानि उत्पादनानि प्रक्षेपणं कुर्वन्ति, एआइ मोबाईलफोनस्य प्रक्षेपणं च त्वरयन्ति । एआइ इत्यनेन मोबाईल्-फोन-विपण्ये जीवनशक्तिः वर्धते । उद्योगस्य अन्तःस्थानां मतं यत् यथा यथा iPhone 16 श्रृङ्खला सामूहिक-उत्पादनार्थं सज्जा अस्ति तथा तथा तृतीयत्रिमासे मोबाईल-फोन-उद्योगः पारम्परिक-शिखर-ऋतौ प्रविष्टः अस्ति, उद्योगशृङ्खला च पुनर्प्राप्ति-प्रवृत्तिं दर्शयति

वित्तीय-सञ्चयेषु अधिकतया वृद्धिः अभवत् । U.S.B कैपिटल वन फाइनेन्शियल, गोल्डमैन् सैच्स्, बैंक् आफ् अमेरिका, ब्ल्यार्कॉक् च किञ्चित् न्यूनतया बन्दाः अभवन्, यूबीएस समूहः च १% अधिकं पतितः ।

गोल्डमैन् सैच्स् इत्यस्य ०.१७% न्यूनता अभवत् । गोल्डमैन् सैक्स समूहस्य रणनीतिकारः स्कॉट् लुब्नर् इत्यनेन उक्तं यत् एस एण्ड पी ५०० इत्यस्य वर्तमानस्तरस्य अधः गन्तुं अन्यः कोऽपि मार्गः नास्ति। “अहं डुबकीम् न क्रीणामि” इति सः १९२८ तमे वर्षस्य आँकडानां उद्धृत्य चेतावनीम् अयच्छत् ।तत् यतो हि बुधवासरः, जुलै-मासस्य १७ दिनाङ्कः ऐतिहासिकरूपेण The turning point in stock market returns इति दिवसः अस्ति, ततः परं अगस्तमासः अगस्तमासः अस्ति, यत्... सामान्यतया निष्क्रिय-स्टॉक-म्युचुअल्-फण्ड्-भ्यः सर्वाधिकं बहिर्वाहं कृत्वा मासः भवति । प्रतिकूलाः ऋतुकारकाः, अत्यधिकं स्थितिः, सर्वेषां सुसमाचारानाम् मूल्यं विपण्यद्वारा कृतम् इति तथ्यं च एस एण्ड पी ५०० ग्रीष्मकालीनशुद्धेः कगारं स्थापयति एतत् एव मतं यत् गोल्डमैनस्य व्यापारमेजः न्यूनातिन्यूनं जूनमासस्य आरम्भात् एव झुकति।

ऊर्जायाः भण्डारः सामान्यतया अधिकः आसीत् । शेवरॉन् २% अधिकं, अपाचे पेट्रोलियम, ओक्सिडेण्टल पेट्रोलियम, बीपी, एक्सोन् मोबिल् च १% अधिकं, अमेरिकन ऊर्जा, ड्यूक ऊर्जा च प्रायः १% अधिकं, शेल्, कोनोकोफिलिप्स्, मैराथन् तैल, मर्फी पेट्रोलियम, श्लुम्बर्गर, इम्पेरियल च इत्येतयोः वृद्धिः अभवत् पेट्रोलियमस्य किञ्चित् वृद्धिः अभवत्, पेट्रोब्रास् इत्यस्य किञ्चित् न्यूनता अभवत् ।

चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामूहिकरूपेण बन्दाः अभवन्, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः १.८६% न्यूनः अभवत् । एनआईओ ६% अधिकं, फ्यूटु होल्डिङ्ग्स् ५% अधिकं, एक्सपेङ्ग मोटर्स्, वेइबो, बिलिबिली च ३% अधिकं, पिण्डुओडुओ, बैडु, ली ऑटो, iQiyi, Tencent Music, New Oriental इत्येतयोः अधिकं न्यूनता अभवत् 2% इत्यस्मात् अधिकं, अलीबाबा, मानबङ्ग च 1% अधिकं न्यूनीभूता, तथा च Douyu, JD.com, Huya, NetEase च किञ्चित् न्यूनीभूतौ ।

सम्पादकः ली दान

प्रूफरीडिंग : झू तियानटिंग

प्रतिलिपि अधिकार सूचना

Securities Times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।

पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया Securities Times इत्यस्य सहायकं WeChat ID: SecuritiesTimes इत्यनेन सह सम्पर्कं कुर्वन्तु

" प्रकार="सामान्य"@@-->

अंत

" प्रकार="सामान्य"@@-->