समाचारं

चीनदेशे जर्मनकम्पनीभिः उत्पादितानां विद्युत्वाहनानां शुल्कं यूरोपीयसङ्घः न्यूनीकर्तुं शक्नोति वा? विशेषज्ञः - चीनदेशे यूरोपे च अद्यापि “कार्यं कर्तुं स्थानं” अस्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[जर्मनीदेशे ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता नी हाओ ग्लोबल टाइम्स्-संस्थायाः विशेषसम्वादकः आओकी] रायटर्-पत्रिकायाः ​​उद्धृत्य १६ तमे दिनाङ्के अस्य विषये परिचितयोः जनानां उद्धृत्य उक्तं यत् यूरोपीय-आयोगेन फोक्सवैगन-बीएमडब्ल्यू-योः कृते सूचनाः प्रकाशिताः, एतयोः जर्मन-कम्पनीयोः उत्पादनव्ययस्य न्यूनीकरणस्य विषये विचारं कर्तुं शक्नोति चीनदेशे विद्युत्वाहनानां आयातशुल्कम्। विषये परिचितानां जनानां मते यूरोपीय-आयोगः द्वयोः वाहननिर्मातृयोः तथाकथितयोः "सहकारीकम्पनी" इति वर्गीकृत्य चीनदेशे निर्मितानाम् तेषां मॉडल्-मध्ये २०.८% अस्थायी प्रतिकारशुल्कं आरोपयितुं इच्छति विषये परिचितौ सूत्रौ रायटर् इत्यस्मै अवदन् यत् प्रकरणस्य संवेदनशीलतायाः कारणात् अद्यापि निर्णयः अन्तिमरूपेण न निर्धारितः।

यूरोपीय आयोगेन पूर्वं घोषितं यत् अस्य मासस्य ५ दिनाङ्कात् आरभ्य नमूनाकृतानां चीनीयकारकम्पनीनां BYD, Geely, SAIC च क्रमशः १७.४%, १९.९%, ३७.६% च प्रयोज्य अस्थायी प्रतिकारदराणि सन्ति investigation तथापि विद्युत्वाहननिर्मातृभ्यः येषां नमूनानि न गृहीताः तेषां कृते २०.८% अस्थायी प्रतिकारशुल्कं गृह्णीयात्, असहकारिणां कारकम्पनीनां कृते करदरः ३७.६% भवति

रायटर्स् इत्यनेन १६ तमे दिनाङ्के ज्ञापितं यत् यूरोपीयसङ्घेन उपर्युक्तानां अस्थायीशुल्कानां घोषणायाः पूर्वं चीनदेशे निर्मितं बीएमडब्ल्यू इत्यस्य विद्युत्कारं MINI तथा फोक्सवैगनस्य SEAT ब्राण्ड् कारं Cupra Tavascan इत्येतयोः यूरोपीयसङ्घस्य नमूनाविश्लेषणे न समाविष्टम्, यस्य अर्थः अस्ति यत् ते स्वयमेव सर्वोच्चशुल्कं स्वीकुर्वन्ति । स्तर। उद्योगस्य अन्तःस्थजनाः ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदन् यत् यदि चीनदेशे एताः विदेशीयाः कारकम्पनयः यूरोपीयसङ्घस्य अन्वेषणस्य प्रतिक्रियां दातुं असफलाः भवन्ति, यूरोपीयसङ्घं प्रति नमूनाप्रश्नावली च प्रस्तूयन्ते तर्हि तेषां वर्गीकरणं असहकारनिर्मातृरूपेण भविष्यति, सर्वोच्चकरदरः च प्रयुक्तः भविष्यति।

यदि सौदाः भवति तर्हि चीनीयविद्युत्वाहनशुल्केषु यूरोपीयसङ्घस्य प्रथमः सम्झौता भविष्यति, परन्तु यूरोपस्य अन्येषां केषाञ्चन शीर्षस्थानानां वाहननिर्मातृणां क्षतिः भविष्यति यतोहि ते चीनदेशे अपि काराः निर्माय यूरोपदेशे आयातयन्ति। इदानीं अमेरिकी विद्युत्कारनिर्मातृकम्पनी टेस्ला इत्यनेन पृथक् करदरगणना याचिता अस्ति ।

जर्मनीदेशस्य "Frankfurter Allgemeine Zeitung" इत्यनेन १६ तमे दिनाङ्के टिप्पणी कृता यत् व्यापारनीतिविषये चीनविरुद्धं यूरोपीयसङ्घस्य कार्याणि किञ्चित् निराशाजनकाः सन्ति तथा च असफलतायाः प्रतीकाः सन्ति "यूरोपीयसङ्घः चीनस्य मन्दीकरणाय पूर्वस्मात् अपेक्षया अधिकं सक्रियरूपेण विद्यमानसंरक्षणसाधनानाम् उपयोगं कुर्वन् अस्ति।

चीनविश्वव्यापारसङ्गठनस्य अनुसन्धानसङ्घस्य उपाध्यक्षः हुओ जियाङ्गुओ ग्लोबल टाइम्स् इति संवाददात्रे अवदत् यत् यूरोपीयसङ्घस्य अन्तः विशेषतः जर्मनीदेशात् आह्वानस्य सन्तुलनार्थं यूरोपीयसङ्घः जर्मनकम्पनीद्वयस्य प्रयोज्यकरदराणि समायोजयितुं शक्नोति। सः मन्यते यत् चीनीयवाहनानां विषये अनुदानविरोधी अन्वेषणस्य विषये चीन-यूरोपयोः मध्ये अद्यापि “कार्यस्य स्थानं, नीतीनां सन्तुलनार्थं च स्थानं” अस्ति सः अवदत् यत् नवम्बरमासे यूरोपीयसङ्घः अन्तिमनिर्णयं न करोति तावत् अद्यापि त्रयः मासाः अधिकाः सन्ति । " " .