समाचारं

प्राचीन-आइफोन्-इत्यनेन सह एप्पल्-कम्पनी भारते "परिवर्तनं" कृतवान्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनविपण्ये विक्रयः निरन्तरं न्यूनः भवति इति एप्पल् भारते अधिकाधिकं लोकप्रियः भवति ।

नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य मार्चमासे समाप्तस्य १२ मासस्य कालखण्डे भारते एप्पल्-कम्पन्योः राजस्वं गतवर्षस्य समानकालस्य ६ अरब अमेरिकी-डॉलर्-रूप्यकाणां मध्ये प्रायः ३३% वर्धितम्, येन भारतं वैश्विकरूपेण एप्पल्-कम्पन्योः कृते द्रुततरं वर्धमानं विपण्यं जातम् .एकं विपण्यम् । तेषु विक्रयस्य अर्धाधिकं भागं iPhone-इत्यस्य भवति ।

एप्पल् इत्यनेन पूर्वं स्वस्य वित्तीयप्रतिवेदनेषु भारतस्य राजस्वस्य पृथक् पृथक् न भेदः कृतः, परन्तु भारतीयकायदानेन एप्पल् इत्यनेन वार्षिकविक्रयस्य सूचना स्थानीयसर्वकाराय दातव्या, येन बहिः जगति एप्पल् इत्यस्य भारतीयविपण्ये पर्याप्तवृद्धेः झलकं प्राप्तम्। भारतीयविपण्यस्य सफलता दर्शयति यत् भारतीयग्राहकानाम् क्रयशक्तिः क्रमेण वर्धमाना अस्ति तथा च एप्पल्-संस्थायाः राजस्वस्रोताः अधिकविविधतां प्राप्नुवन्ति। सम्प्रति एप्पल् अधिकानि मोबाईल-फोन-संयोजन-कार्यं भारतीय-कारखानानां कृते समर्पयति, तत्र च द्वौ प्रमुखौ भण्डारौ अपि संचालयति ।

“एप्पल् इत्यस्य कृते भारतं प्रमुखं विपण्यं जातम्, यत् चीन-अमेरिका इत्यादिभ्यः प्रमुखबाजारेभ्यः विक्रयस्य न्यूनतां न्यूनीकर्तुं साहाय्यं करोति एतत् विपण्यं मुख्यतया एप्पल्-कम्पन्योः पूर्व-पीढीनां आईफोन-माडल-माध्यमेन विक्रयं चालयति।”. APP , भारतं किफायती, सुलभता, आकांक्षी आकर्षणं च चालितं प्रीमियमीकरणप्रवृत्तिम् अनुभवति।

भारते "उन्मत्तवत् मारितः" iPhone 14

"वित्तवर्षस्य २०२४ तमस्य वर्षस्य द्वितीयवित्तत्रिमासे एप्पल्-कम्पनी भारतीयविपण्ये द्वि-अङ्कीय-प्रतिशत-वृद्धिं प्रबलं कृतवान् एव, यत्र विक्रयः अभिलेख-उच्चतां प्राप्तवान् । अहं मन्ये भारतीय-विपण्यं अतीव रोमाञ्चकारीं विपण्यम् अस्ति, अस्माकं कृते च प्रमुखं केन्द्रम् अस्ति। ”

एप्पल्-सङ्घस्य मुख्याधिकारी टिम कुक् इत्यनेन पूर्ववित्तीयप्रतिवेदनसञ्चारसभायां उक्तं यत् एप्पल्-संस्थायाः भारतीयविपण्ये वृद्धिः तस्य खुदरा-रणनीत्याः सह सम्बद्धा अस्ति । गतवर्षे एप्पल् इत्यनेन भारते अनेके खुदराभण्डाराः उद्घाटिताः, अस्मिन् वर्षे च सः चैनलानां विस्तारं कृत्वा विकासकपारिस्थितिकीतन्त्रस्य विकासे कार्यं करिष्यति।

आईडीसी-आँकडानां अनुसारं भारतीयस्मार्टफोन-बाजारे २०२४ तमस्य वर्षस्य प्रथमत्रिमासे (Q1) ३४ मिलियन-इकाइः निर्यातिताः, यत् वर्षे वर्षे ११.५% वृद्धिः अभवत् तेषु गतवर्षस्य समानकालस्य तुलने भारते सैमसंगस्य विपण्यभागः प्रायः १३% न्यूनः अभवत्, एप्पल् इत्यस्य विपण्यभागः तस्मिन् एव काले १९% वर्धितः

“भारते युवानां कृते एप्पल् इत्यस्य आकर्षणं तु अत्यन्तं अधिकम् अस्ति।”उपर्युक्तः भारतीयविश्लेषकः टीएमटीपोस्ट् एपीपी इत्यस्मै अवदत् यत् विभिन्नेषु मञ्चेषु ऑनलाइन, वित्तीययोजनाविकल्पाः उपभोक्तृभ्यः आईफोन् इत्यादीनां उच्चस्तरीययन्त्राणां क्रयणं सुलभं कुर्वन्ति। तस्मिन् एव काले यथा एप्पल् भारते भण्डारं उद्घाटयति तथा तथा iPhone कृते अफलाइन क्रयणमार्गाः अपि विस्तारिताः सन्ति ।

एप्पल्-कम्पन्योः मार्केट्-शेयर-वृद्धेः कारणानां गहन-विश्लेषणेन ज्ञास्यति यत् एप्पल्-इत्यस्य वृद्धेः मुख्यं चालकं प्राचीन-आइफोन्-इत्येतत् अभवत्

अस्मिन् वर्षे प्रथमत्रिमासे भारतेन प्रायः २३ मिलियन ५जी स्मार्टफोनाः निर्यातिताः, ५जी स्मार्टफोन प्रेषणस्य भागः २०२३ तमस्य वर्षस्य प्रथमत्रिमासे ४६% तः ६९% यावत् वर्धितः 5G खण्डे एप्पल् इत्यस्य iPhone 14 इत्येतत् अस्मिन् त्रैमासिके भारतीयविपण्ये सर्वाधिकं प्रेषणं कृत्वा 5G मॉडल् मध्ये अन्यतमम् अभवत् ।

वस्तुतः भारतीयविपण्ये एप्पल्-उत्पादाः प्राचीनाः iPhone-इत्येतत् सर्वदा एव सर्वाधिकं विक्रीयन्ते । यथा, २०१९ तमे वर्षे अपि एप्पल् भारते २०१५ तमे वर्षे प्रक्षेपितस्य iPhone 6s इत्यस्य प्रचारं कुर्वन् आसीत् ।

विश्वस्य बृहत्तमेषु स्मार्टफोन-विपण्येषु अन्यतमः इति नाम्ना भारतम् अद्यापि विकासशीलः देशः अस्ति । सार्वजनिकदत्तांशैः ज्ञायते यत् भारतस्य वार्षिकं मध्यमं आयं केवलं १,२६५ अमेरिकीडॉलर् अस्ति, देशस्य ९०% जनाः ३,९०० अमेरिकीडॉलर् तः न्यूनं अर्जयन्ति । अनेन मूल्यविषयाणां कारणात् कतिपयवर्षपूर्वस्य प्राचीनमाडलाः भारतीयप्रयोक्तृषु अधिकं लोकप्रियाः इति तथ्यं जातम् ।

स्थानीयनिर्माणं भारतीय-एप्पल्-सङ्घस्य मार्गं प्रशस्तं कुर्वन् अस्ति

अधिकपुराण-आइफोन्-विक्रयणस्य अतिरिक्तं भारते एप्पल्-संस्थायाः स्थानीय-उत्पादन-रेखाः अपि भारतीय-विपण्ये कम्पनीयाः निरन्तर-विस्तारस्य कुञ्जीः सन्ति

सम्प्रति एप्पल्-कम्पनी आईफोन्-केसिंग्-निर्माणं भारतीय-कम्पनीं टाटा-इलेक्ट्रॉनिक्स्-इत्यस्मै बहिः प्रदत्तवती अस्ति । टाटा इलेक्ट्रॉनिक्सः स्वस्य iPhone-केसिंग्-कारखानस्य उत्पादनक्षमतां द्विगुणं यावत् विस्तारयति, यत् ५०० एकर्-भूमिं व्याप्नोति, प्रायः २० असेंबली-रेखाः सन्ति, तथा च ६० कोटि-डॉलर्-अधिकस्य प्रारम्भिकनिवेशेन प्रायः ५०,००० श्रमिकान् नियोक्तुं योजनां करोति नूतनं कारखानम् २०२४ तमस्य वर्षस्य अन्ते iPhone 17 इत्यस्य उत्पादनार्थं प्रयुक्तं भविष्यति इति अपेक्षा अस्ति ।

तदतिरिक्तं एप्पल्-कम्पन्योः मूल-आपूर्तिकर्तारः फॉक्सकॉन्, पेगाट्रॉन्, स्प्रो टेक्नोलॉजी, टीडीके इत्यादीनां कृते अपि भविष्यस्य आदेशानां पूर्तये भारते उत्पादनस्य विस्तारः करणीयः अभवत् । जापानी आपूर्तिकर्ता टीडीके इत्यनेन उक्तं यत् "भारते बैटरी-उत्पादनार्थं कारखानस्य निर्माणं आरब्धम्" इति, २०२५ तमे वर्षे कार्याणि आरभ्यत इति योजना अस्ति ।

"गतवर्षे भारते एप्पल्-कम्पनीषु कुलवैश्विक-उत्पादनस्य १३% उत्पादनं कृतम् । २०२५ तमे वर्षे एप्पल्-कम्पन्योः वैश्विक-शिपमेण्ट्-मध्ये २५-३०% भागः भारते एव निर्मितः भविष्यति" इति कैनालिस्-विश्लेषकाः टीएमटीपोस्ट्-मीडिया एपीपी-सञ्चारमाध्यमेन अवदन्।

एतेन स्थानीयनिर्माणपद्धत्या एप्पल् चीनदेशात् आयातकरं शुल्कं च परिहरति । एकदा कैनालिस्-संस्थायाः शोधनिदेशकः रुशभदोशी अवदत् यत् - "स्थानीय-उत्पादनेन एप्पल्-संस्थायाः डीलर-लाभं निर्धारयितुं पर्याप्तं स्थानं प्राप्यते, अप्रत्यक्षरूपेण च मोबाईल-फोनस्य मूल्यं न्यूनीकर्तुं शक्यते इति वयं स्केलस्य विस्तारं निरन्तरं करिष्यामः।


भारते उद्यमपुञ्जे संलग्नः एकः उद्योगस्य अन्तःस्थः एकदा टीएमटीपोस्ट् एपीपी इत्यस्मै प्रकटितवान् यत् "मेड इन इण्डिया" भारतस्य राष्ट्रियरणनीतिः अस्ति तथा च मुख्यतया द्वयोः रणनीत्याः कार्यान्विता अस्ति।

एकं चरणबद्धं निर्माणयोजना अस्ति । यथा, मोबाईलफोन-उद्योगस्य प्रारम्भिकपदे भारतसर्वकारेण चीनीय-मोबाइलफोन-ब्राण्ड्-समूहाः यथा शाओमी, ओप्पो, विवो च भारतीयविपण्ये प्रवेशाय आकर्षयितुं विविधनीतिप्रोत्साहनानाम् उपयोगः कृतः यदा ब्राण्ड्-प्रवेशः भवति तदा भारतं क्रमेण मोबाईल-फोन-भागेषु शुल्क-दरं वर्धयिष्यति, येन विदेशीयाः मोबाईल-फोन-आपूर्ति-शृङ्खलाः क्रमेण भारतं प्रति प्रवासं कर्तुं शक्नुवन्ति |. कतिपयवर्षेभ्यः विकासानन्तरं भारते तुल्यकालिकरूपेण सम्पूर्णा मोबाईलफोन-आपूर्तिशृङ्खला अस्ति ।

अन्यः उद्योगनिर्माणप्रोत्साहनकार्यक्रमः अस्ति । भारते सम्प्रति दशाधिक-उद्योगानाम् प्रासंगिकाः आर्थिक-प्रोत्साहन-योजनाः सन्ति, यत्र अर्धचालकाः, नवीन-ऊर्जा-वाहनानि, सौर-प्रकाश-विद्युत्-मॉड्यूल्, श्वेत-वस्तूनि च सन्ति भारतस्य मोदीसर्वकारेण २०२५ तमवर्षपर्यन्तं इलेक्ट्रॉनिकप्रणालीनिर्माणस्य निर्माणमूल्यशृङ्खलायाः च ४०० अरब अमेरिकीडॉलरस्य कारोबारं प्राप्तुं प्रयत्नस्य प्रस्तावः कृतः अस्ति।इलेक्ट्रोनिक उत्पादनिर्माणस्य अतिरिक्तमूल्यं अधिकं वर्धयित्वा भारतं इलेक्ट्रॉनिकनिर्माणक्षेत्रे वैश्विकं अग्रणी भविष्यति सेवा उद्योग।

अधुना एप्पल्-संस्थायाः स्थानीय-उत्पादन-रेखा भारतस्य राष्ट्रिय-रणनीत्यां महत्त्वपूर्णं लक्ष्यं जातम् । भारतसर्वकारस्य सूत्रेषु उक्तं यत् एप्पल् भारते स्वस्य उत्पादनपरिमाणं आगामिषु ४-५ वर्षेषु पञ्चगुणाधिकं विस्तारं कृत्वा प्रायः ४० अरब अमेरिकीडॉलर् यावत् कर्तुं योजनां करोति। २०२५ तमे वर्षे एप्पल् भारतं वैश्विकं आईफोन-निर्माणकेन्द्रं परिणमयिष्यति ।(एषः लेखः प्रथमवारं टाइटेनियम मीडिया एपीपी इत्यत्र प्रकाशितः, लेखकः | संपादकः राव क्षियाङ्ग्युः | झोङ्ग यी)