समाचारं

कारकम्पनीनां मध्ये मूल्ययुद्धं बहुविकल्पीयः प्रश्नः नास्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीएमडब्ल्यू इत्यनेन बहुषु स्थानेषु मूल्यवृद्धेः घोषणातः आरभ्य, वर्तमानकारमूल्ययुद्धं दृष्ट्वा ऑडी, मर्सिडीज-बेन्ज् इत्येतयोः अपि निवृत्तिपर्यन्तं पारम्परिकबीबीए-इत्यस्य भिन्नः विकल्पः दृश्यते

मूल्यकटनात् मूल्यस्थिरीकरणपर्यन्तं मूल्यवृद्धिपर्यन्तं प्रायः वर्षद्वयं यावत् चलितस्य अस्मिन् मूल्ययुद्धे मूल्यकटनस्य भ्रामरीमध्ये फसितानां कारकम्पनीनां मनोवृत्तयः महत्त्वपूर्णतया विचलितुं आरब्धाः सन्ति

यथा पारम्परिकविलासिताब्राण्ड्-संस्थाः स्वस्य "शेयर-रक्षणार्थं मूल्य-कमीकरणम्"-रणनीतिं समाप्तं कुर्वन्ति, तथैव फोक्सवैगन, टोयोटा, होण्डा, वोल्वो इत्यादीनां बहवः ब्राण्ड्-संस्थाः अपि टर्मिनल्-छूटं न्यूनीकर्तुं वा मूल्येषु अधिकं कटौतीं न कर्तुं वा सम्मुखीकृताः सन्ति

मूल्यक्षयेन विक्रयवृद्धिः न अभवत् इति कारणेन बीएमडब्ल्यू इत्यनेन निवृत्तिः कृता । चीनीयविपण्ये बीएमडब्ल्यू स्वस्य विक्रयप्रदर्शनं निर्वाहयितुम् असफलः अभवत्, मूल्ययुद्धे च हारितः अभवत् ।

बीएमडब्ल्यू केवलं हारितः नास्ति। विलासिताकारब्राण्ड् सर्वेषां समानानि "आक्रोशाः" सन्ति तेषां चीनीयविपण्ये समानानि वा समानानि कष्टानि सन्ति विलासिनीकारविपणनम्।

यदि परिमाणं सुनिश्चित्य मूल्यं न्यूनीकर्तुं न शक्यते तर्हि तत् भवतः भार्यायाः हानिः, भवतः सैनिकानाम् हानिः च इव भवति ।

ईंधनवाहनानां युगे एकदा बीबीए चीनदेशस्य विलासिताकारविपण्यस्य ९०% भागं धारयति स्म । परन्तु नूतन ऊर्जायुगे प्रविश्य बीबीए मार्गे एकं हंसम् प्राप्नोति।

मूल्ययुद्धैः पारम्परिकविपण्यविखण्डनं तीव्रं जातम् । विद्युत्विपण्यस्य विन्यासे बीबीए मन्दस्य, दबावस्य च दबावं अनुभवितवान् अस्ति ।

BMW इत्यस्य नूतनं ऊर्जाब्राण्ड् i3 इत्येतत् उदाहरणरूपेण गृह्यताम् अस्य प्रक्षेपणात् परं वर्षेषु केवलं १० नवीन ऊर्जामाडलाः एव प्रक्षेपिताः, येषु बह्वीषु "तैलतः विद्युत्पर्यन्तं" उत्पादाः सन्ति येषु निष्कपटतायाः अभावः अस्ति

पूर्वं चीनीयविपण्ये बीबीए सर्वं मार्गं गायति स्म, परन्तु विद्युत्वाहनानां यात्रायां अर्धपदं पृष्ठतः स्थितस्य बीबीए-सङ्घस्य कृते तैलविद्युत्युद्धस्य सन्दर्भे स्वाभाविकतया लाभः स्पष्टः न भवति

विक्रयस्य परिमाणं नास्ति इति अपेक्षितम् आसीत् । मूल्ययुद्धस्य सम्मुखे तेषां आरम्भादेव "यदि ते न ताडयितुं शक्नुवन्ति तर्हि सम्मिलिताः भवन्तु" इति मानसिकता भवितुम् अर्हति । त्यक्तुं अन्यः विकल्पः अस्ति ।

उन्नतिं कर्तुं पश्चात्तापं गृहीत्वा भविष्ये विकासे विद्युत्करणपरिवर्तनं सर्वोच्चप्राथमिकता भविष्यति यत् ते परिवर्तनं सफलतया सम्पन्नं कर्तुं शक्नुवन्ति वा इति भविष्ये एतेषां कम्पनीनां सफलतायाः कुञ्जी अपि अस्ति।

यथा यथा बीबीए नूतनानां ऊर्जावाहनानां विषये अधिकं ध्यानं ददाति तथा तथा घरेलुनवीनशक्तिवाहनानि विपण्यसञ्चालितं प्रति आगच्छन्ति, वास्तविकप्रतियोगिता च अधुना एव आरब्धा।

नवीन ऊर्जामार्गे घरेलुकारकम्पनयः तीव्रगत्या वर्धन्ते, विशेषतः नूतनाः कारनिर्माणशक्तयः क्रमेण गतिं प्राप्नुवन्ति BYD, Huawei, Xiaomi, Weixiaoli च सर्वे विपण्यां वर्चस्वं स्थापयितुं समर्थाः सन्ति।

मूल्ययुद्धं नूतन ऊर्जावाहनात् ईंधनवाहनपर्यन्तं "रोल" जातम्, अन्ते च सम्पूर्णं उद्योगं व्याप्तम् । अवधिः, मूल्यक्षयस्य तीव्रता, उद्योगप्रभावस्य गभीरता च सर्वे अपूर्वाः सन्ति ।

चीनस्य नूतन ऊर्जावाहनविपण्ये तीव्रप्रतिस्पर्धा कारकम्पनीनां विकासक्षमतायाः स्पर्शशिला अभवत्। यद्यपि केचन कम्पनयः मन्यन्ते यत् आक्रमणेन निगमलाभस्य भृशं न्यूनीकरणं जातम्, समस्यानां च श्रृङ्खला उत्पन्ना, तथापि कम्पनीनां उद्योगानां च प्रतिस्पर्धायाः दृष्ट्या वस्तुनिष्ठरूपेण उद्योगे योग्यतमानाम् अस्तित्वं प्रवर्धितम्

येषां कम्पनयः अधिकं व्ययलाभं, प्रौद्योगिकीलाभं, ब्राण्डलाभं च धारयन्ति स्म, ताः न केवलं जीविताः, अपितु क्रमेण बृहत्तराः, बलिष्ठाः च अभवन्, स्केललाभान् प्राप्तवन्तः, विदेशेषु कारकम्पनीषु वास्तविकं दबावं च स्थापयन्ति स्म

घरेलुवाहन-उद्योगः स्टॉक-युगे प्रविष्टः अस्ति, तथा च नूतनानां ऊर्जा-वाहनानां विस्तारः अद्यापि त्वरयति उपभोक्तृभ्यः सर्वदा उच्चगुणवत्ता न्यूनमूल्यं च रोचते वर्तमाननिर्गमनं केवलम् अन्यः विकल्पः एव भवितुम् अर्हति

बीजिंग व्यापार दैनिक टिप्पणीकार ताओ फेंग