समाचारं

चीनीयविपण्यस्य कृते फोक्सवैगन-अन्हुइ इत्यस्य प्रथमं शुद्धं विद्युत्-माडलं आधिकारिकतया प्रारब्धम्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै दिनाङ्के सायं चीनीयबाजारस्य कृते फोक्सवैगनस्य प्रथमः शुद्धविद्युत्माडल-आईडी-इत्येतत् आधिकारिकतया प्रक्षेपणं जातम् .


१७ जुलै दिनाङ्के सायं फोक्सवैगन-कम्पनी अनहुई-नगरस्य हेफेइ-नगरे जनसहितस्य आईडी-प्रसारणं कृतवती ।सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग हैयुए इत्यस्य चित्रम्

इदं CarPlay, CarLife, HiCar इत्येतयोः त्रिगुणं मोबाईलफोनपारिस्थितिकीं समर्थयति, iFlytek इत्यनेन सह सहकार्यं कृत्वा संज्ञानात्मकबुद्धिमान् बृहत्भाषाप्रतिरूपस्य नूतनपीढीया सह सुसज्जितम् अस्ति, तथा च iQiyi, Youku, Tencent, Himalaya इत्यादीनि मनोरञ्जन-अनुप्रयोगाः अन्तः निर्मिताः सन्ति .. संवाददाता अवलोकितवान् यत् एतत् मॉडलं वाहनप्रणालीनिर्माणस्य दृष्ट्या चीनीयग्राहकानाम् आवश्यकतानां पूर्तये प्रतिबद्धः अस्ति अस्य मॉडलस्य मूल्यं २०९,९०० युआन् तः आरभ्यते, अधिकतमं क्रूजिंग्-परिधिः ६२१ किलोमीटर् अस्ति

फोक्सवैगन (अनहुई) डिजिटल सेल्स एण्ड सर्विस कम्पनी लिमिटेड् इत्यस्य मुख्यकार्यकारी याङ्ग फाङ्ग इत्यस्य मते चार्जिंगस्य ऊर्जापुनर्पूरणस्य च दृष्ट्या फोक्सवैगन अनहुई बहुपरिदृश्यस्य चार्जिंगसमाधानं प्रदास्यति।

फोक्सवैगन (Anhui) कं, लिमिटेड फोक्सवैगन समूहस्य अनहुई जियांगहुआई ऑटोमोबाइल समूह कं, लिमिटेडस्य च संयुक्त उद्यमः अस्ति चीनदेशे फोक्सवैगन समूहस्य प्रथमः संयुक्तः उद्यमः अस्ति यः नवीन ऊर्जावाहनेषु केन्द्रितः अस्ति। (संवाददाता Wu Huijun, Wang Haiyue)