समाचारं

ग्रीष्मकालस्य श्वापददिनेषु पृष्ठं सूर्यस्नानं कृत्वा स्वस्थः भवितुं साहाय्यं करिष्यति!वैद्यः - एतेषां समूहानां सूर्यस्य समीपे न स्थापनं श्रेयस्करम्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तृतीयचन्द्रमासं प्रविश्य सूर्यस्नानं, स्वास्थ्यसेवा च अन्तर्जालस्य लोकप्रियतां प्राप्तवती अस्ति । यदि भवान् सामाजिकमाध्यमेषु "basking on the back" इति अन्वेषयति तर्हि भवान् अनेके नेटिजनाः पृष्ठे basking इत्यस्य विषये स्वविचारं अनुभवं च साझां कुर्वन्तः द्रष्टुं शक्नोति। "सूर्यं उद्घाटयितुं" चटका, समतलभूखण्डस्य च उपयोगः कर्तुं शक्यते ।

अतः, किं सूर्यस्नानं वस्तुतः कार्यं करोति ? कथं शोषयेत् ?

१६ जुलै दिनाङ्के अपस्ट्रीम न्यूज इत्यस्य संवाददाता सेनाचिकित्साविश्वविद्यालयस्य दक्षिणपश्चिमचिकित्सालये पारम्परिकचीनीचिकित्सायाः तथा गठियाविज्ञानस्य प्रतिरक्षाविज्ञानस्य च वैद्यस्य गन् कैन् इत्यस्य साक्षात्कारं कृतवान् यत् सूर्यस्नानसम्बद्धानां विषयाणां विषये यस्य विषये नेटिजनाः चिन्तिताः सन्ति। वैद्याः भवन्तं स्मारयन्ति यत् सूर्ये सम्यक् स्नानं भवतः स्वास्थ्याय हितकरं भवति, परन्तु सूर्ये अत्यधिकं स्नानं कृत्वा सूर्यदाहः सहजतया भवितुम् अर्हति ।

किं सूर्यस्नानं उपयोगी ?

विशेषज्ञः - सूर्ये सम्यक् स्नानं शारीरिकसुदृढतायाः उन्नयनार्थं लाभप्रदम् अस्ति

"पारम्परिकचीनीचिकित्सायाः दृष्ट्या पृष्ठं बास्किंग् स्वास्थ्यं निर्वाहयितुम् एकः पारम्परिकः प्रभावी च उपायः अस्ति गन कैन् इत्यनेन परिचयः कृतः यत् पृष्ठभागः मानवशरीरस्य महत्त्वपूर्णः भागः अस्ति यत्र याङ्ग क्यूई एकत्रितः भवति, तथा च प्रमुखौ मेरिडियनौ स्तः - गवर्नर् मेरिडियनः तथा मूत्राशय मेरिडियन। गवर्नर् वेसेल् सर्वेषां याङ्गस्य प्रभारी अस्ति । मूत्राशयस्य मेरिडियनः शिरःतः अङ्गुष्ठपर्यन्तं शरीरे धावति, द्वादशान्तर्गतैः सह निकटसम्बन्धी भवति । पृष्ठभागे स्नानं कृत्वा सूर्यस्य याङ्गशक्तिः प्रत्यक्षतया उपयुज्य याङ्गं तापयितुं शीतं दूरीकर्तुं, मेरिडियनं खनितुं, शरीरे शीतं, अवरोधं च दूरीकर्तुं शक्यते ग्रीष्मकालस्य श्वापददिनेषु तापमानं अधिकं भवति, सूर्यः च प्रबलः भवति

गण कैन् इत्यनेन उक्तं यत् ये प्रायः दुर्बलाः भवन्ति ते शीतरोगस्य प्रवणाः भवन्ति, यथा शीतस्य भयं, वातरोगेण पीडिताः भवन्ति समस्याः शीतलक्षणानाम् उपशमनार्थं पृष्ठभागे डुबकी मारितुं प्रयतितुं शक्नुवन्ति। याङ्ग-अभावयुक्तानां जनानां कृते शीत-संविधानस्य च कृते पृष्ठे स्नानं शारीरिक-सुष्ठुतां वर्धयितुं प्रभावी उपायः अस्ति, एतत् मानवस्य रक्तसञ्चारं प्रवर्धयितुं शरीरस्य चयापचयं वर्धयितुं च शक्नोति

तदतिरिक्तं चर्मरोगेण मांसपेशिनां अस्थिनां च सुदृढीकरणं, बालानाम् विकासे, विकासे च सहायकं भवति, वृद्धेषु अस्थिरोगस्य निवारणं भवति, चिन्ता च निवारयितुं शक्यते

सर्वे फोटोग्राफं न स्थापयितुं शक्नुवन्ति, गर्भिणीः अन्ये च समूहाः अपि तत् न कर्तुं श्रेयस्करम्

"यद्यपि पृष्ठे स्नानस्य बहवः लाभाः सन्ति तथापि सर्वे तत् कर्तुं न शक्नुवन्ति इति गन् कैन् इत्यनेन उक्तं यत् पृष्ठे स्नानस्य दुर्बलसंविधानयुक्तेषु, शीतेषु, आर्द्रतायां च, परन्तु क्यूई-यिन-अभावयुक्तेषु अथवा अत्यधिक-याङ्ग-युक्तेषु जनासु निश्चितः प्रभावः भवति सूर्यस्नानस्य उपरि अवलम्बितुं इच्छन्ति पृष्ठे वजनं न्यूनीकर्तुं प्रयत्नः करणीयः।

गर्भवतीः, शिशवः, तथा च वृद्धाः दुर्बलाः च रेडियोथेरेपी, रसायनचिकित्सा इत्यादिभिः सह रोगिणः, यथा ल्यूपस एरिथेमेटस, त्वक्मायोसिटिस् इत्यादयः रोगिणः; सूर्ये स्नानं न प्रशस्तम्।

कथं शोषयेत् ?तापघातस्य निवारणाय दिवसस्य द्वौ उत्तमौ समयौ स्तः

पृष्ठस्नानार्थं पर्याप्तं सूर्यप्रकाशं, उत्तमं वायुसञ्चारं च युक्तं स्थानं चिनुत, पृष्ठं पूर्णतया सूर्ये प्रकाशयितुं आरामदायकं स्थानं चिन्वन्तु भूमौ न शयनं कर्तुं प्रयतस्व।

यावत् बास्किंग् समयस्य विषयः अस्ति, उष्णं अपराह्णं परिहरितुं सामान्यतया ६:०० तः ९:०० पर्यन्तं, १६:०० तः १८:०० पर्यन्तं च चयनं कुर्वन्तु । बास्किंग् समयः अतिदीर्घः न भवेत्, प्रायः प्रायः २०-३० निमेषाः ।

गङ्कनः अवदत् यत् पृष्ठे स्तम्भन्ते सति सूर्यटोपीं धारयितुं शिरः स्तम्भयितुं च परिहरन्तु, अन्यथा सहजतया तापस्य आघातं जनयितुं शक्नोति। ये भागाः सूर्यस्य सम्मुखीभवन्ति ते मुख्यतया पृष्ठस्य मध्ये मेरुदण्डस्य उभयतः च स्नायुः भवन्ति, ये डु मेरिडियनस्य, मूत्राशयस्य मेरिडियनस्य च परिसञ्चरणभागाः सन्ति

तस्मिन् एव काले गङ्कनः अपि स्मारितवान् यत् भवन्तः तापन-प्रकोपं निर्जलीकरणं वा न भवेत् इति कृत्वा बास्किंग्-प्रक्रियायां जलं पुनः पूरयितुं ध्यानं दातव्यम् इति । स्नानं कृत्वा यदि बहु स्वेदं करोति तर्हि समये स्वेदयुक्तानि वस्त्राणि परिवर्त्य किञ्चित्कालं विश्रामं कुर्वन्तु । तत्क्षणमेव श्रमसाध्यं व्यायामं परिहरन्तु।

सूर्यस्य संपर्कात् परं त्वचा किञ्चित् रक्ता वा कण्डूयमानं वा भवेत्, परन्तु प्रायः एतत् स्वयमेव शान्तं भविष्यति । सूर्यात् परं मरम्मतार्थं समुचितं शान्तकलोशनं प्रयोक्तुं शक्नुवन्ति यदि लक्षणं स्थास्यति वा दुर्गतिम् अवाप्नोति तर्हि समये एव चिकित्सां प्राप्तव्यम् ।

अपस्ट्रीम न्यूज रिपोर्टर शि हेंग